समाचारं

अवकाशदिनेषु निरर्थकं कर्तव्यं स्वच्छं कृत्वा शिक्षकानां भारं न्यूनीकर्तुं

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अनेकेषु स्थानेषु तृणमूलस्य भारं न्यूनीकर्तुं निरर्थककर्तव्यस्य दमनं कृतम्, येन स्पष्टं भवति यत् विद्यालये छात्राः न सन्ति चेत् शिक्षकाणां कर्तव्यनिष्ठा न भवति। यथा हेनान्-नगरस्य अन्यङ्ग-संस्थायाः अपेक्षा अस्ति यत् वैधानिक-अवकाश-समये, सप्ताहान्ते, शिशिर-ग्रीष्म-अवकाशेषु यदा छात्रः विद्यालये नास्ति तदा विद्यालय-नेतारः कक्षायाः नेतृत्वं करिष्यन्ति, रक्षकाः च २४ घण्टाः कर्तव्यं करिष्यन्ति सिद्धान्ततः शिक्षकाणां व्यवस्था न भविष्यति be on duty.अक्सू, झिंजियांग इत्यत्र शिक्षकानां भारनिवृत्त्यर्थं "पञ्च मानदण्डाः पञ्च च अनिवार्यताः" परिसरे कर्तव्यनिष्ठायां व्यापकरूपेण स्वच्छतां कुर्वन्ति यस्य व्यावहारिकं महत्त्वं नास्ति .

अग्रपङ्क्तिशिक्षकाणां कृते एते उपायाः तान् औपचारिककर्तव्यकार्यात् मुक्तुं शक्नुवन्ति, तेषां शिक्षणकार्यं च उत्तमरीत्या सम्पन्नं कर्तुं समर्थाः भवेयुः।

यद्यपि सुरक्षा लघुः विषयः नास्ति तथापि सामान्यतया विभिन्नस्थानेषु प्राथमिकमाध्यमिकविद्यालयेषु पूर्णकालिकसुरक्षारक्षकाः सन्ति, तेषां निरीक्षणं च भवति अवकाशदिनेषु यदा छात्राः न सन्ति तदा अग्रपङ्क्तिशिक्षकाणां कर्तव्यस्य व्यवस्थापनस्य व्यावहारिकं महत्त्वं नास्ति विद्यालयः । बहूनां शिक्षकानां नगरीयविद्यालयानाम् कृते प्रत्येकस्य शिक्षकस्य कृते अवकाशदिनेषु एकवारं द्विवारं वा कर्तव्यं भवति इति कुशलम्, परन्तु केषुचित् विद्यालयेषु न्यूनकर्मचारिणः सन्ति, तेषां कृते शिक्षकैः नित्यं पालिषु कार्यं कर्तव्यम्। विशेषतः दूरस्थविद्यालयेषु शिक्षकाः प्रायः स्थानीयतया न निवसन्ति, आगत्य आगत्य यात्रां कुर्वन्ति परन्तु प्रत्यक्षतया छात्राणां कृते न, येन शिक्षकाः शिकायतुं अनिवार्यतया प्रेरयन्ति।

केषुचित् कर्तव्यव्यवस्थाः येषां द्रव्यार्थः अल्पः भवति, तेषां केषुचित् स्थानेषु उच्चध्वनिः इति उच्यते, अर्थात् शिक्षकानां उत्तरदायित्वस्य तथाकथितवर्धनम्। "द्विगुणबीमा" इति उक्तिः अपि अस्ति एते प्रथाः भारनिवृत्तेः विरुद्धाः इति स्पष्टम् ।

शिक्षककायदे स्पष्टतया निर्धारितं यत् शिशिरस्य ग्रीष्मकालस्य च अवकाशेषु शिक्षकाणां वेतनप्राप्तावकाशस्य अधिकारः अस्ति। अस्य अधिकारस्य कार्यान्वयनम् एव शिक्षकाणां सम्यक् सम्मानः, समर्थनं च। अस्मिन् समये स्थानीयसरकारैः तृणमूलस्तरस्य भारं न्यूनीकर्तुं प्राथमिकमाध्यमिकविद्यालयेषु निरर्थककर्तव्यस्य अन्वेषणं सुधारणं च कर्तुं उपायाः आरब्धाः, यत् शिक्षकानां अधिकारानां हितानाञ्च रक्षणाय तेषां यथायोग्यदायित्वम् अस्ति।

अवकाशदिनेषु निरर्थककर्तव्यस्य सुधारणस्य अतिरिक्तं केचन स्थानानि एकस्मात् उदाहरणात् अनुमानं कर्तुम् इच्छन्ति यत् प्राथमिकमाध्यमिकविद्यालयेषु अद्यापि काः औपचारिकसमस्याः शिक्षकान् पीडयन्ति। यथा, विभिन्ननिरीक्षणानाम् सामना कर्तुं केषुचित् विद्यालयेषु शिक्षकैः विविधसञ्चिका अभिलेखाः "पूर्णाः" कर्तुं आवश्यकाः सन्ति येषु छात्रैः न प्रविष्टाः पूर्णाः ऋणपञ्जीकरणाः सन्ति, तथा च क्रीडासाधनानाम् उपयोगस्य अभिलेखाः सन्ति येषां स्पर्शः न कृतः . शैक्षिकविनियमानाम् उल्लङ्घनं कृत्वा अग्रपङ्क्तिशिक्षकाणां उपरि भारं सृजति एतादृशीनां प्रथानां अपि अन्वेषणं संशोधनं च करणीयम्।

औपचारिकतां उन्मूलनार्थं जनपरिवेक्षणं प्रभावी साधनम् अस्ति तृणमूलस्तरस्य प्रासंगिकविभागाः विद्यालयाः च प्रासंगिककार्यकार्यं नियुक्तं कुर्वन्तः जनपरिवेक्षणं अधिकतया स्वीकुर्वन्तु, नियमानाम् गम्भीरतापूर्वकं पालनं कुर्वन्ति, शिक्षकाणां सम्मानं कुर्वन्ति, यथार्थतया च उत्तरदायित्वं स्वीकुर्वन्ति।

स्रोतः चीनयुवा दैनिक