समाचारं

एतत् प्रकाशितं यत् यूरोपीयसङ्घः "प्रथमवारं प्रारम्भिकसमायोजनं कृत्वा" फोक्सवैगन-बीएमडब्ल्यू-योः चीन-निर्मित-विद्युत्-वाहनानां आयातशुल्कं न्यूनीकर्तुं शक्नोति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि यूरोपीयसङ्घेन ३७.६% पर्यन्तं अस्थायीशुल्कस्य घोषणायाः अनन्तरं सूत्रेषु उक्तं यत् यूरोपीयसङ्घः फोक्सवैगन-बीएमडब्ल्यू-योः चीनीयविद्युत्वाहनेषु आयातशुल्कं न्यूनीकर्तुं शक्नोति।

स्थानीयसमये १६ जुलै दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं द्वयोः स्रोतयोः उद्धृत्य यूरोपीय-आयोगेन फोक्सवैगन-बीएमडब्ल्यू-इत्येतयोः कृते संकेतः दत्तः यत् सः जर्मनी-देशस्य वाहननिर्मातृद्वयस्य चीन-निर्मित-विद्युत्-वाहनानां आयाते शुल्कं न्यूनीकर्तुं विचारयितुं शक्नोति इति। इदानीं यूरोपीय-आयोगः द्वयोः वाहननिर्मातृयोः तथाकथितयोः "सहकारीकम्पनी" इति वर्गीकरणं कर्तुं इच्छति इति कथ्यते, येन ते चीनदेशे निर्मितानाम् मॉडल्-मध्ये २०.८% शुल्कं आरोपयितुं योग्याः सन्ति, यत् वर्तमानकाले योजनाकृतस्य ३७.६% शुल्कस्य अपेक्षया न्यूनम् अस्ति

मूलतः चीनदेशे फोक्सवैगन-बीएमडब्ल्यू-इत्यनेन निर्मिताः विद्युत्वाहनानि नमूने न समाविष्टानि इति कारणतः एतस्य अर्थः अभवत् यत् ते स्वयमेव सर्वोच्चशुल्कदरेण अधीनाः आसन् प्रतिवेदनानुसारं यदि सम्झौता भवति तर्हि चीनीयविद्युत्वाहनानां शुल्कविषये यूरोपीयसङ्घस्य “प्रथमः प्रारम्भिकः सम्झौता” एषः भविष्यति । द्वे सूत्रे उक्तवन्तौ यत् अद्यापि निर्णयः अन्तिमरूपेण न निर्धारितः, यदा तु फोक्सवैगेन्, बीएमडब्ल्यू च टिप्पणीं कर्तुं अनागतवन्तौ।


फोक्सवैगन तथा बीएमडब्ल्यू कार डाटा नक्शा

स्थानीयसमये जुलै-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन २०८ पृष्ठीयं दस्तावेजं प्रकाशितम् यस्मिन् सः घोषितवान् यत् चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि अधिकतमं ४ मासानां अवधिं यावत् जुलै-मासस्य ५ दिनाङ्कात् आरभ्य अस्थायी-प्रतिकारशुल्कं आरोपयितुं निर्णयः कृतः अस्मिन् काले यूरोपीयसङ्घस्य सदस्यराज्यानि मतदानद्वारा अन्तिमप्रतिकारात्मकपरिहारस्य निर्णयं करिष्यन्ति यदि पारितं भवति तर्हि यूरोपीयसङ्घः औपचारिकरूपेण चीनीयविद्युत्वाहनेषु पञ्चवर्षपर्यन्तं प्रतिकारशुल्कं आरोपयिष्यति।

यूरोपीय-आयोगस्य नवीनतम-घोषणा-दस्तावेजः दर्शयति यत् BYD, Geely Automobile तथा SAIC Group इत्येतयोः कृते क्रमशः 17.4%, 19.9%, 37.6% अस्थायी प्रतिकारशुल्कं गृहीतं भविष्यति, एतत् यूरोपीय-आयोगस्य सङ्गतम् अस्ति announcement on June 12. प्रारम्भिकनिर्णये प्रकटिताः करदराः प्रायः समानाः सन्ति, यत्र जीली ऑटोमोबाइल तथा एसएआईसी मोटर (२०% तथा ३८.१%) इत्येतयोः कृते केवलं मामूली न्यूनता अभवत्, यदा तु BYD अपरिवर्तितः अस्ति। यूरोपीयसङ्घेन उक्तं यत् गणनानां सटीकताविषये प्रासंगिकपक्षैः प्रदत्तानां मतानाम् अवलोकनानन्तरं एतत् समायोजनं कृतम्।

तदतिरिक्तं यूरोपीय-आयोगस्य घोषणानुसारं अन्येषां चीनीयकार-कम्पनीनां कृते ये सहकार्यं कुर्वन्ति परन्तु नमूनानि न गृह्णन्ति, तेषां कृते २०.८% भारित-सरासरी-शुल्कं गृह्यते, असहकार-कार-कम्पनीनां कृते कर-दरः ३७.६% भवति The preliminary tariff rates for एतौ द्वौ द्रव्यौ क्रमशः २१%, २१% च सन्ति ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् यूरोपीयसङ्घस्य एतत् कदमः यूरोपस्य केषाञ्चन शीर्षस्थानानां कारनिर्मातृणां हितस्य हानिं कर्तुं शक्नोति यतोहि ते चीनदेशे काराः निर्मान्ति, एतानि काराः यूरोपदेशं आयातयन्ति च।

अद्यतनकाले जर्मनीसहिताः केचन कारनिर्मातारः यूरोपीयसङ्घस्य सदस्यराज्यानि च चीन-यूरोपीयसङ्घयोः मध्ये वार्तायां प्रयतन्ते । गतवर्षे चीनदेशात् विक्रयस्य तृतीयभागं प्राप्तवन्तः जर्मनीदेशस्य वाहननिर्मातारः चीनदेशे यूरोपीयसङ्घस्य शुल्कस्य विरोधं कुर्वन्ति, चीनदेशात् प्रतिकारपरिहारस्य चिन्ता च कुर्वन्ति, येन चीनदेशेन सह व्यापारसङ्घर्षः भवितुम् अर्हति। इदानीं अमेरिकी विद्युत्कारनिर्माता टेस्ला पृथक् गणितं करदरं आग्रहयति। इति


२०२३ तमस्य वर्षस्य सितम्बरमासे चीनीयविद्युत्वाहनानां अनावरणं २०२३ तमे वर्षे म्यूनिख-वाहनप्रदर्शने भविष्यति The crowds of people in front of the booth picture from Visual China

१५ जुलै दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य २७ सदस्यराज्यानि चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं योजनायां स्वभावं प्रकटितवन्तः । रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् जर्मनी-देशः अद्यापि निर्णयं न कृतवान्, यस्य अर्थः अस्ति यत् सः "वास्तवतः मतदानात् परहेजं कृतवान्" तथा च स्वीडेन्-देशः मतदानात् परहेजं कर्तुं योजनां करोति यदा तु तस्मिन् दिने सूत्रैः प्रकाशितं यत् इटली-देशः पक्षे मतदानं कृतवान्, स्पेनदेशः च लिखितमतेन स्वस्य अनुमोदनं प्रकटयिष्यति इति अपेक्षा अस्ति

मतदानं अबाध्यकारी अस्ति तथा च अस्मिन् शरदऋतौ औपचारिकमतदानस्य समये देशाः स्वस्थितिं परिवर्तयितुं शक्नुवन्ति, परन्तु प्रत्येकस्य सदस्यराज्यस्य वर्तमानस्थितिदस्तावेजाः यूरोपीयआयोगस्य अन्तिमनिष्कर्षं प्रभावितं कर्तुं शक्नुवन्ति। रायटर्स् इत्यनेन पूर्वं विश्लेषितं यत् प्रथमचरणस्य मतदानात् परहेजं कर्तुं जर्मनीदेशस्य चयनस्य वस्तुतः अर्थः अस्ति यत् जर्मनीदेशः अद्यपर्यन्तं यूरोपीयसङ्घस्य बृहत्तमस्य व्यापारप्रकरणस्य विषये चीनदेशेन सह वार्तायां निरन्तरतायां यूरोपीयआयोगस्य समर्थनं करोति।

इदानीं अन्ये यूरोपीयसङ्घस्य देशाः अद्यापि संकोचम् अनुभवन्ति । पोलैण्ड्देशस्य विकासमन्त्रालयेन उक्तं यत् अद्यापि सर्वकारीयमन्त्रालयानाम् मध्ये परामर्शाः प्रचलन्ति यत् किं वृत्तिः ग्रहीतव्या इति। जुलैमासस्य १३ दिनाङ्कपर्यन्तं ग्रीसदेशेन स्वस्य मनोवृत्तिः न प्रकटिता आसीत् । पूर्वसूचनानुसारं फ्रान्सदेशः यूरोपीयसङ्घस्य निर्णयस्य कट्टरसमर्थकेषु अन्यतमः अस्ति, हङ्गरीदेशः तु तस्य निन्दां कृतवान् ।

रिपोर्ट्-अनुसारं यूरोपीय-आयोगस्य शुल्क-उपायानां समर्थनस्य प्रथमा औपचारिकपरीक्षा अस्ति यूरोपीय-सङ्घः उद्योग-शिकायतां विना चीनीय-विद्युत्-वाहनानां विषये अन्वेषणं प्रारब्धवान्, यत् अस्य प्रकारस्य प्रथमः व्यापार-प्रकरणः अस्ति यूरोपीयसङ्घस्य नियमानाम् अनुसारं यूरोपीयसङ्घस्य कुलजनसंख्यायाः ६५% भागं धारयन्तः २७ सदस्यराज्येषु न्यूनातिन्यूनं १५ देशेषु निर्णयस्य अवरुद्ध्यनिर्णयस्य विरुद्धं मतदानस्य आवश्यकता वर्तते

यूरोपीय-आयोगस्य प्रवक्ता अवदत् यत् अन्वेषणकाले यूरोपीयपक्षः चीनदेशे अद्यापि विद्युत्वाहनानि न निर्मितवन्तः कम्पनीभिः कृतानां केषाञ्चन अनुरोधानाम् विश्लेषणं कुर्वन् अस्ति, तदनन्तरं प्रक्रियायां अन्तिममूल्यांकनं करिष्यति। "आयोगस्य प्रस्तावानां विषये प्रासंगिकपक्षेभ्यः सूचितं भविष्यति, अन्तिमपरिहारस्य घोषणायाः पूर्वं टिप्पणीं कर्तुं अवसरः अपि भविष्यति" इति व्यक्तिः अजोडत्।


SAIC Group इत्यस्मात् SAIC Group इत्यनेन यूरोपदेशं निर्यातितानां कारानाम् चित्रम्

जूनमासस्य २२ दिनाङ्के सायं चीनस्य वाणिज्यमन्त्रालयेन चीनदेशे विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य विषये परामर्शं आरभ्य चीनदेशस्य यूरोपीयसङ्घस्य च सहमतिः कृता इति घोषितम् चीनीयमाध्यमानां समाचारानाम् उद्धृत्य रायटर्स् इति वृत्तपत्रेण उक्तं यत् परामर्शं प्रारभ्य चीनदेशः आशास्ति यत् यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां शुल्कं रद्दं करिष्यति इति। प्रतिवेदने सूचितं यत् यूरोपीयसङ्घस्य वर्धमानाः संरक्षणवादी उपायाः चीनदेशात् प्रतिकारं प्रेरयिष्यन्ति, व्यापारघर्षणस्य वर्धनेन केवलं उभयपक्षयोः "हानि-हानि" इति स्थितिः भविष्यति।

यूरोपीयसङ्घस्य अतिरिक्तशुल्कं आरोपयिष्यति इति घोषणायाः विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पूर्वं अवदत् यत् एतत् अनुदानविरोधी अन्वेषणं विशिष्टं संरक्षणवादः अस्ति। यूरोपीयपक्षः चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं बहानारूपेण एतस्य उपयोगं करोति, यत् विपण्य-अर्थव्यवस्थायाः सिद्धान्तानां अन्तर्राष्ट्रीयव्यापार-नियमानाञ्च उल्लङ्घनं करोति, चीन-यूरोपीयसङ्घस्य आर्थिक-व्यापार-सहकार्यस्य, वैश्विक-वाहन-उत्पादनस्य, आपूर्ति-शृङ्खलायाः च स्थिरतायाः च हानिम् करोति , अन्ते च यूरोपस्य स्वहितस्य हानिं करिष्यति।

लिन् जियान् इत्यनेन उक्तं यत् अस्माभिः अवलोकितं यत् अनेकेषां यूरोपीयदेशानां राजनैतिकव्यक्तिभिः उद्योगप्रतिनिधिभिः च चीनीयविद्युत्वाहनेषु करं वर्धयित्वा यूरोपीय-उद्योगानाम् रक्षणाय प्रयत्नः करणीयः इति विश्वासः कृत्वा अद्यतनकाले यूरोपीय-आयोगस्य अन्वेषणस्य विरोधः कृतः |. संरक्षणवादस्य भविष्यं नास्ति, मुक्तसहकार्यं च सम्यक् मार्गः अस्ति। वयं यूरोपीयसङ्घं आग्रहं कुर्मः यत् सः मुक्तव्यापारस्य समर्थनाय, संरक्षणवादस्य विरोधाय च स्वस्य प्रतिबद्धतायाः पालनम् करोतु, तथा च चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यस्य समग्रस्थितेः रक्षणार्थं चीनेन सह कार्यं करोतु |. चीनदेशः स्वस्य वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।