समाचारं

माइक्रोसॉफ्ट् DEI दलं निष्कासयति, कर्मचारिणः परित्यक्ताः विविधता अवधारणा "अधुना महत्त्वपूर्णा नास्ति" इति आक्षेपं कुर्वन्ति।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

17 जुलै, 2019 दिनाङ्के समाचारः।माइक्रोसॉफ्टकम्पनी अद्यैव घोषितवती यत् सा स्वस्य विविधता, इक्विटी एण्ड् इन्क्लूजन (DEI) दलस्य विघटनं करोति, एषः निर्णयः दलस्य नेतारस्य भयंकरः आलोचनां प्रेरितवान्, यः "परिवर्तमानव्यापारस्य आवश्यकतानां" कारणेन माइक्रोसॉफ्टस्य निर्णये दृढतया आक्षेपं कृतवान्

लीक् कृतस्य आन्तरिक-ईमेलस्य अनुसारं DEI-दलस्य प्रमुखेन कम्पनीयाः कदमस्य विषये असन्तुष्टिः प्रकटिता, माइक्रोसॉफ्ट-संस्थायाः उपरि आरोपः कृतः यत् सः विविधतां "गैर-व्यापार-महत्त्वपूर्णं" तत्त्वं व्यवहरति

यथा २०२० तमे वर्षे BLM/Black Lives Matter इति विरोधस्य पश्चात् DEI इत्यस्य सुदृढीकरणाय बहवः टेक्-कम्पनयः प्रतिबद्धतां कृतवन्तः, तथैव Microsoft इत्येतत् तेषु अन्यतमम् आसीत् ।तथापि सहगूगल, Meta and Zoom इत्यादीनां कम्पनीनां सदृशं Microsoft इत्यनेन क्रमेण एताः प्रतिबद्धताः न्यूनीकृताः वा निवृत्ताः वा ।

अस्य समायोजनस्य विशिष्टः प्रभावः विशेषतः कर्मचारिणां परिच्छेदानां विशिष्टा संख्या अद्यापि अस्पष्टा अस्ति, Microsoft इत्यनेन अद्यापि बहिः पृच्छानां प्रत्यक्षं प्रतिक्रिया न दत्ता परन्तु माइक्रोसॉफ्ट् इत्यनेन आधिकारिकवक्तव्ये DEI प्रतिबद्धताविषये स्वस्य दृढं वृत्तं पुनः उक्तं यत् "DEI प्रतिबद्धताः अपरिवर्तिताः एव तिष्ठन्ति" इति ।

लीक् कृतानां ईमेल-पत्राणां अनुसारं पूर्वः DEI-दलस्य नेता मन्यते यत् Microsoft इत्यनेन वास्तवतः BLM-आन्दोलनस्य समये प्रचारितानि DEI-उपक्रमाः मौनेन परित्यक्ताः एतेषु उपक्रमेषु DEI कार्यक्रमेषु $150 मिलियन निवेशः, सर्वेषां गैर-अश्वेत-कर्मचारिणां जातिगत-मित्रतायाः विशेषाधिकार-जागरूकतायाः च प्रशिक्षणं च अन्तर्भवति

यद्यपि Microsoft CEOसत्य नडेला (सत्य नडेला) पूर्वं आग्रहं कृतवान् यत् कम्पनीद्वारा प्रचारिताः DEI उपक्रमाः कथमपि "फैड" न अपितु निरन्तरप्रयत्नः एव। परन्तु आन्तरिक-ईमेल-पत्राणि सूचयन्ति यत् “ततः परं DEI-परियोजनाभिः सह सम्बद्धाः वास्तविक-प्रणालीगत-परिवर्तन-प्रयत्नाः व्यावसायिक-महत्त्वपूर्णाः न मन्यन्ते” इति ।

तदतिरिक्तं माइक्रोसॉफ्ट् २०२५ तमवर्षपर्यन्तं स्वस्य वरिष्ठस्तरस्य कृष्णवर्णीयनेतृणां संख्यां दुगुणं कर्तुं प्रतिबद्धः अस्ति । यद्यपि एषा प्रतिबद्धता प्रारम्भे व्यापकचर्चाम् उत्पन्नवती तथापि तस्याः विशिष्टा प्रगतिः अद्यापि स्पष्टा नास्ति, कम्पनी च प्रतिक्रियां न दत्तवती ।

ईमेल-पत्रस्य उजागरीकरणानन्तरं माइक्रोसॉफ्ट-प्रवक्ता जेफ् जोन्सः एकस्मिन् वक्तव्ये पुनः उक्तवान् यत् कम्पनीयाः प्रतिबद्धता "अपरिवर्तिता अस्ति" तथा च अस्मिन् विषये तेषां कार्यं "अदम्यम्" भविष्यति इति च बोधितवान्

"वैविध्यस्य समावेशस्य च प्रति अस्माकं प्रतिबद्धता अचञ्चला अस्ति तथा च वयं अस्माकं अपेक्षां निरन्तरं पालयित्वा, उत्तरदायित्वं प्राथमिकताम् अददामः, अस्मिन् कार्ये केन्द्रीकृताः च तिष्ठामः" इति सः अवदत्।

यद्यपि वक्तव्ये ये कर्मचारिणः निष्कासिताः इति कथ्यते तेषां उल्लेखः न कृतः तथापि एतेषां...परिच्छेदाः एतत् माइक्रोसॉफ्ट-संस्थायाः वित्तवर्षस्य अन्ते नियमितरूपेण मानवसंसाधनसमायोजनेन सह सङ्गच्छते । गतवर्षे माइक्रोसॉफ्ट् इत्यनेन घोषितं यत् सिलिकन-उपत्यकायाः ​​अनेकेषु प्रौद्योगिकी-कम्पनीषु प्रसृतस्य तथाकथितस्य "टेक्-परिच्छेद-तरङ्गस्य" भागरूपेण १०,००० कर्मचारिणः परिच्छेदः भविष्यति

महामारी-काले अन्येषां प्रौद्योगिकी-दिग्गजानां इव माइक्रोसॉफ्ट-संस्थायाः लाभः वर्धमानः इति कारणेन शीघ्रमेव स्वस्य शिरःगणना वर्धिता । परन्तु २०२३ तमस्य वर्षस्य आरम्भपर्यन्तं माइक्रोसॉफ्ट्-कम्पनी स्वस्य वित्तीयस्वास्थ्यस्य रक्षणं कर्तुं प्रयतमाना इति कारणेन परिच्छेदस्य गोलस्य अनन्तरं गोलस्य कार्यान्वितुं निरन्तरं प्रवृत्ता ।

एतादृशः सामूहिकपरिच्छेदः केवलं माइक्रोसॉफ्ट्-नगरे एव सीमितः नास्ति, यतः तस्य बहवः प्रतियोगिनः अपि एतादृशानि उपायानि कृतवन्तः । यथा, अमेजन इत्यनेन एकस्मिन् समये १८,००० कर्मचारिणः परिच्छेदः इति घोषितम्, यदा तु मेटा इत्यनेन मार्चमासे घोषितं यत् सः समग्रकार्यबलस्य १३% न्यूनीकरणस्य भागरूपेण प्रायः १०,००० कार्याणि समाप्तं करिष्यति, ५,००० मुक्तस्थानानि च पूरयिष्यति इति

परन्तु सर्वाधिक उच्चस्तरीयाः छंटनीः ट्विट्टर् इत्यत्र अभवन्, यत् अरबपति एलोन् इत्यस्य नेतृत्वे अस्तिकस्तूरी (एलोन् मस्क) इत्यस्य नामकरणं ४४ अब्ज डॉलरं कृत्वा X इति अभवत् । मस्कः कट्टरपंथी उपायं कृत्वा कम्पनीयाः प्रायः आर्धं कर्मचारिणः परिच्छेदं कृतवान्, येन कुलकर्मचारिणां संख्या २००० तः न्यूना अभवत् । (किञ्चित्‌ एव)