समाचारं

एक्स तथा स्पेसएक्स मुख्यालयं टेक्सास्, कैलिफोर्निया गवर्नर् न्यूसमः मस्कस्य आलोचनां करोति: भवान् जानुभ्यां न्यस्तः अस्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः स्वस्य एयरोस्पेस् कम्पनी "स्पेस्एक्स" तथा सोशल मीडिया कम्पनी "एक्स" इत्येतत् कैलिफोर्नियातः टेक्सास्-नगरं स्थानान्तरयितुं निश्चयं कृत्वा जुलै-मासस्य १६ दिनाङ्के कैलिफोर्निया-देशस्य गवर्नर् न्यूसमः ट्रम्पस्य सामाजिक-माध्यम-वक्तव्यस्य चित्रं सोशल-मीडिया-स्क्रीनशॉट्-मध्ये प्रकाशितवान्, मस्कस्य आलोचनां कृत्वा अवदत् यत् - "भवन्तः जानुभ्यां अधः कृतवान्” इति ।

तस्मिन् एव दिने ब्रिटिश-"स्काई न्यूज्" इति पत्रिकायाः ​​समाचारः आसीत् यत् मस्कः वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​पूर्वप्रतिवेदनस्य प्रामाणिकतां अङ्गीकृतवान् इति शङ्कितः यत् सः "त्रम्पाय मासे ४५ मिलियन अमेरिकी-डॉलर् दानं करोति" इति

न्यूसमः यत् स्क्रीनशॉट् स्थापितवान् तत् २०२२ तमे वर्षे ट्रम्पस्य मस्कस्य आलोचनां कृत्वा कृतं पोस्ट् आसीत् । तेषु ट्रम्पः लिखितवान् यत् "यदा एलोन् मस्कः व्हाइट हाउसम् आगत्य तस्य सर्वेषु अनुदानकार्यक्रमेषु साहाय्यं कर्तुं मां पृष्टवान्, भवेत् (एतानि अनुदानं) (विद्युत्कारानाम् कृते यत् पर्याप्तकालं न तिष्ठति स्म) अथवा स्वयमेव चालयति कारः तत् अस्ति prone to crashing, a rocket ship that can't get anywhere, and he's worthless without subsidies, and (Musk) told me he's a big Trump fan and a Republican I could have said , 'जानुभ्यां पतित्वा भिक्षाटनं कुर्वन्तु', सः च करिष्यति तथा कुरु..."


कैलिफोर्निया-राज्यपालः न्यूसमः क्रोधेन मस्कस्य आलोचनां करोति : न्यूसमस्य ट्वीट् इत्यस्य स्क्रीनशॉट् : त्वं जानुभ्यां पातितवान्

न्यूसमः एतत् ट्वीट् पोस्ट् कर्तुं पूर्वमेव १६ दिनाङ्के न्यूसमः एकस्मिन् विधेयके हस्ताक्षरं कृतवान् यत् विद्यालयजिल्हेषु मातापितरौ सूचयितुं निषेधः अस्ति यदा बालकाः स्वस्य लैङ्गिकपरिचयं परिवर्तयितुं निश्चयं कुर्वन्ति।

अस्मिन् विषये मस्कः अवदत् यत् एषः एव "अन्तिमः तृणः" इति । मस्कः अवदत् यत् अस्य विधेयकस्य कारणेन अन्येषां च बहूनां पूर्वं विमोचितानां विधेयकानां कारणात् अनेकेभ्यः परिवारेभ्यः कम्पनीभ्यः च "आक्रमणम्" दृष्ट्वा "स्पेस्एक्स्" "एक्स" इति द्वयोः कम्पनीयोः मुख्यालयः कैलिफोर्नियातः टेक्सास्-देशं प्रति स्थानान्तरितः भविष्यति मस्कः अवदत् यत् सः "न्यूसमस्य कृते प्रायः एकवर्षपूर्वं स्पष्टं कृतवान् यत् एतादृशः नियमः" जनान् कैलिफोर्निया-देशात् निर्गन्तुं बाध्यं करिष्यति इति ।

पूर्वं मस्कस्य टेस्ला-कम्पनी स्वस्य मुख्यालयस्य स्थानं कैलिफोर्नियातः टेक्सास्-नगरं प्रति परिवर्तयति स्म, टेस्ला-संस्थायाः अपि टेक्सास्-नगरे स्वस्य पञ्चसु अमेरिकी-सुपर-कारखानेषु एकं स्थापितं आसीत् ।

१३ दिनाङ्के ट्रम्पस्य हत्यायाः अनन्तरं मस्कः आधिकारिकतया ट्रम्पस्य समर्थनं प्रकटितवान् । १५ तमे स्थानीयसमये वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् मस्कः अवदत् यत् सः डोनाल्ड ट्रम्पस्य समर्थनार्थं जुलैमासात् आरभ्य नवस्थापितायाः सुपर पोलिटिक एक्शन् समितिं (सुपर पीएसी) प्रतिमासं प्रायः ४५ मिलियन डॉलरं प्रदातुं योजनां करोति .

१६ दिनाङ्के मस्कः वालस्ट्रीट् जर्नल् इत्यस्मात् अस्य प्रतिवेदनस्य लिङ्कं अग्रे प्रेषितवान्, "fake gnus" इति शब्दं युक्तं चित्रं च संलग्नवान् । ब्रिटिश-देशस्य "स्काई न्यूज्" इति पत्रिकायाः ​​समाचारः अस्ति यत् मस्कः अस्याः वार्तायाः प्रामाणिकताम् अङ्गीकुर्वन् इव आसीत् ।


मस्कः मस्कस्य X खातेः "fake gnus" इति पाठेन सह वालस्ट्रीट् जर्नल् प्रतिवेदनस्य लिङ्कं अग्रे प्रेषितवान्

मस्कस्य टिप्पण्याः विषये केचन नेटिजनाः पृष्टवन्तः यत् "तर्हि, एतत् सत्यम् अथवा असत्यम्?"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।