समाचारं

मूल्ययुद्धं असफलम् अभवत्, बीएमडब्ल्यू च कुण्ठितः अभवत् : मूल्यकटनेन विक्रयवृद्धिः निरन्तरं न अभवत्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



मूल्यकर्तनस्य परिणामेण विक्रयवृद्धिः निरन्तरं न जातम्।

पाठ |."चीनी उद्यमी" संवाददाता रेन याफेई

सम्पादक!मा जियिंग

चित्र स्रोतःदृश्य चीन

वाहन-उद्योगे द्विवर्षीयस्य मूल्ययुद्धस्य कृते बीएमडब्ल्यू-कम्पनी "अनुग्रहेण" कार-उद्योगस्य विदां कर्तुं चितवान् ।

११ जुलै दिनाङ्के एकः ब्लोगरः सामाजिकमञ्चे अवदत् यत् मूल्ययुद्धस्य कारणेन भण्डाराः गम्भीरं हानिम् अनुभवन्ति स्म जुलैमासात् आरभ्य मूल्यानि स्थिरीकर्तुं भण्डारस्य परिचालनदबावं न्यूनीकर्तुं बीएमडब्ल्यू विक्रयस्य मात्रां न्यूनीकरिष्यति। अस्याः अफवाः प्रतिक्रियारूपेण BMW China इत्यनेन उक्तं यत्,वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यावसायिकगुणवत्तायां केन्द्रीभूय व्यापारिणां निरन्तरं संचालने समर्थनं करिष्यति।

गतवर्षे विपण्यभागं निर्वाहयितुम् बीएमडब्ल्यू इत्यनेन जीवितुं मूल्येषु कटौतीं कर्तुं चयनं कृतम् वार्षिकं छूटस्य दरं १७.६६% यावत् आसीत्, यत् उद्योगस्य औसतात् दूरम् अतिक्रान्तम् आसीत् ।

उदाहरणरूपेण BMW i3 विद्युत्कारं गृह्यताम् अस्य नग्नकारस्य मूल्यं ३५३,९०० युआन् इत्यस्मात् अर्धं न्यूनीकृतम् अस्ति, बीमायाः अनन्तरं अवरोहणमूल्यं च २,००,००० युआन् इत्यस्मात् न्यूनं जातम्। BMW 5 Series ईंधनवाहनस्य आरम्भमूल्यं अपि प्रायः ३१०,००० युआन् यावत् न्यूनीकृतम् अस्ति, यत् ३०% छूटस्य बराबरम् अस्ति ।

परिणामतः रिपोर्ट् कार्ड् अस्ति यत् २०२३ तमे वर्षे बीएमडब्ल्यू समूहस्य वैश्विकविक्रयः २५.५५ मिलियनवाहनानि (BMW, MINI, Rolls-Royce) भविष्यति, वर्षे वर्षे ६.५% वृद्धिः, येषु ८२५,००० BMW तथा MINI काराः 2023 तमे वर्षे विक्रीताः चीनीयविपण्ये वर्षे वर्षे ६.५% वृद्धिः । परन्तु गतवर्षे बीएमडब्ल्यू समूहस्य शुद्धलाभः वर्षे वर्षे ३४.५% न्यूनः अभवत् ।

अस्मिन् वर्षे प्रथमार्धे तस्य विक्रयप्रवृत्तिः आशावादी नास्ति ।वर्षस्य प्रथमार्धे चीनीयविपण्ये बीएमडब्ल्यू-समूहस्य सञ्चितविक्रयः ३७५,९०० वाहनानि आसीत्, यत् वर्षे वर्षे ४.२% न्यूनता अभवत् ।

चीनीयविपण्ये विक्रयस्य न्यूनतायाः शापात् कथं मुक्तिः भवति इति बीएमडब्ल्यू-संस्थायाः सर्वोच्चप्राथमिकता अभवत् ।

एकं अकार्यकरं मूल्ययुद्धम्

"बीएमडब्ल्यू i3 eDrive 35L इत्यस्य नग्नकारस्य मूल्यं 196,000 युआन् अस्ति। यदि भवान् पञ्चवर्षीयं ऋणयोजनां चयनं करोति तर्हि तस्य मूल्यं केवलं 210,000 युआन् भवति नीतिः शीघ्रमेव समायोजिता भविष्यति। "बहवः The store has no more cars.”

जूनमासे उपर्युक्तस्य BMW i3 इत्यस्य अवरोहणमूल्यं अद्यापि २,००,००० युआन् इत्यस्य अन्तः एव आसीत् । संवाददाता बीजिंगनगरस्य BMW 4S भण्डारस्य सङ्ख्यां गत्वा ज्ञातवान् यत् घरेलुस्वतन्त्रब्राण्ड्-उत्थानम्, मूल्ययुद्धानि च इत्यादीनां बहुविधकारकाणां प्रभावेण बीएमडब्ल्यू-संस्थायाः मात्रां वर्धयितुं स्वस्य प्रोफाइलं न्यूनीकर्तुं मूल्यानि न्यूनीकर्तुं च अभवत्

अस्मिन् वर्षे मेमासे विक्रयकार्यं सम्पन्नं कर्तुं पोर्शे चीनदेशः नगदार्थं विक्रेतृभ्यः दबावं दत्तवान्, येन पोर्शे-व्यापारिणां मध्ये द्वन्द्वः तीव्रः अभवत्, जर्मनी-मुख्यालयं प्रत्यक्षतया "बाध्यः" च अभवत् एतया घटनायाः प्रभावितः बीएमडब्ल्यू इत्यनेन डीलर-भण्डारेभ्यः पत्रं प्रेषयितुं उपक्रमः कृतः यत्, "बाजार-पृष्ठभूमिं, घरेलु-ब्राण्ड्-इत्यस्य विशालं प्रभावं च दृष्ट्वा बीएमडब्ल्यू-4S-भण्डारस्य कृते अनेकाः पर्याप्ताः अनुदान-मुक्ति-नीतिः निर्गन्तुं निर्णयः कृतः अस्ति " एतेन व्यापारिणां मूल्यानि न्यूनीकर्तुं विक्रयप्रवर्धनार्थं च पर्याप्तः आत्मविश्वासः अपि अभवत् ।"


BMW 4S भण्डारः

संवाददातृणां मते BMW i3 इत्यस्य अतिरिक्तं अनेकेषु BMW मॉडलेषु मूल्येषु महती कटौती अभवत् । २०२४ तमस्य वर्षस्य BMW i5 इत्यस्य उदाहरणं गृह्यताम् यदा तस्य प्रारम्भः मूल्यं ४३९,९०० युआन् आसीत्, परन्तु अनेकेषु भण्डारेषु टर्मिनल् छूटः ११०,००० युआन् अतिक्रान्तम् ।

परन्तु मूल्यक्षयस्य परिणामः विक्रयस्य निरन्तरवृद्धिः न अभवत् । १० जुलै दिनाङ्के बीएमडब्ल्यू-समूहः वर्षस्य प्रथमार्धस्य परिणामान् घोषितवान् । तथ्याङ्कानि दर्शयन्ति यत् BMW चीनस्य सञ्चितविक्रयः ३७५,९०० वाहनानि आसीत्, यत् वर्षे वर्षे ४.२% न्यूनता अभवत् । अस्मिन् एव काले बीएमडब्ल्यू इत्यस्य वैश्विकविक्रयः वर्षे वर्षे २.३% वर्धितः ।

तस्मिन् एव काले चीनीयविपण्ये बीएमडब्ल्यू अपि स्वस्य विक्रयप्रदर्शनं निर्वाहयितुं असफलः अभवत् ।

प्रथमत्रिमासे चीनदेशे बीएमडब्ल्यू (MINI सहित) विक्रयः १८७,५०० यूनिट् आसीत्, द्वितीयत्रिमासे ३.८% न्यूनता अभवत्, चीनदेशे बीएमडब्ल्यू (MINI सहित) विक्रयः १८८,५०० यूनिट् आसीत्; वर्षे ४.७% न्यूनता, क्षयः च अधिकं विस्तारितः । तदतिरिक्तं मूल्यकर्तनेन लाभस्य न्यूनता अभवत् प्रथमत्रिमासे बीएमडब्ल्यू समूहस्य समग्रराजस्वं वर्षे वर्षे ०.६% किञ्चित् न्यूनीकृतम्, शुद्धलाभस्य च वर्षे वर्षे १९.४% न्यूनता अभवत्

वाहन-उद्योगस्य शोधकर्तुः सन ज़िंग् इत्यस्य मते पारम्परिक-विलासिता-ब्राण्ड्-इत्यस्य नूतन-ऊर्जा-माडलस्य मूल्यनिर्धारणम् अतिशयोक्तिः अस्ति । ब्राण्ड्, डिजाइन, सेवा, प्रतिष्ठा च विलासिनीब्राण्ड्-समूहानां मृदुमूल्यानि सर्वदा एव आसन्, अतः तेषां निश्चितं मार्केट्-प्रीमियमं भवति । परन्तु नूतन ऊर्जावाहनस्य पटले विलासिता-ब्राण्ड्-प्रीमियम-अधिकारस्य न्यूनता आरब्धा, किञ्चित्पर्यन्तं च सर्वेषां ब्राण्ड्-समूहानां पुनः समान-प्रारम्भ-बिन्दुः आगतः "इन्धनवाहनानां युगे विलासिता-ब्राण्ड्-संस्थानां कृते सर्वोत्तमः खातः आसीत्, उपभोक्तारः च उच्च-प्रीमियमं दातुं इच्छन्ति स्म । परन्तु विद्युत्-वाहनानां युगे उपभोक्तारः ब्राण्ड्-विषये असंवेदनशीलाः भवन्ति

CITIC Securities इत्यनेन दर्शितं यत् BBA इत्यस्य तुलने अग्रणीनां नूतनानां कारनिर्माणबलानाम् स्थितिः अधिका स्पष्टा अस्ति उदाहरणार्थं Wenjie तथा Xpeng इत्येतयोः ध्यानं गुप्तचर्यायां भवति, तथा च Ideal तथा NIO इत्येतयोः लेबल् अपि अधिकं स्पष्टम् अस्ति।

स्विंग् एण्ड् मिस्

चीनीयविपण्ये बीएमडब्ल्यू इत्यस्याः कष्टानि, विघ्नाः च वर्तमानविलासिताकारविपण्यस्य सूक्ष्मविश्वः एव ।

ईंधनवाहनानां युगे एकदा ए चीनस्य विलासिनीकारविपण्यस्य ९०% भागं धारयति स्म ।परन्तु नूतन ऊर्जायुगं प्रविश्य,बी.एसन्तिहंसं प्रविशतु।

ब्लूमबर्ग् न्यू एनर्जी फाइनेन्स इत्यस्य आँकडानुसारं अन्तर्राष्ट्रीयपारम्परिकवाहननिर्मातृभिः चीनीयविपण्ये वर्षत्रयेषु स्वस्य विपण्यभागस्य प्रायः २०% भागः नष्टः अभवत् । २०२० तमस्य वर्षस्य प्रथमत्रिमासे ५९.५% विपण्यभागः आसीत्, यः २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके ४१.२% इत्येव न्यूनः अभवत् । एते नष्टाः भागाः चीनस्य पारम्परिककारकम्पनीभिः नूतनसैनिकैः च कब्जाकृताः सन्ति । विगतत्रिषु वर्षेषु BYD इत्यस्य नेतृत्वे चीनीयकारकम्पनीनां विपण्यभागः प्रायः १३% वर्धितः, नूतनानां बलानां भागः च प्रायः ३% वर्धितः

चीनीयविपण्ये बीबीए-संस्थायाः उपस्थितिः अपि परिवर्तमानः अस्ति ।

२०२० तमे वर्षे चीनीयविपण्ये यात्रीकारानाम् विक्रयमात्रा २०.१७८ मिलियन यूनिट् आसीत्, चीनदेशे ए इत्यस्य विक्रयमात्रा प्रायः २.२८ मिलियन यूनिट् आसीत्, यत् ११.२९% आसीत्; मार्केट् २६.०६३ मिलियन यूनिट् यावत् वर्धते, चीनदेशे ए इत्यस्य विक्रयमात्रा २०.१७८ मिलियन यूनिट् भविष्यति, यत् ११.२९% भवति, केवलं २३.२ मिलियनं वाहनम् आसीत्, यत् ८.९% भवति, तथा च तस्य मार्केट् भागस्य प्रायः २.४% हानिः अभवत् वर्षत्रयं ।

निमित्तम्‌बी.एइत्यस्मिन्‌चीनस्य विपण्यभागस्य न्यूनतायाः मुख्यकारणं विद्युत्वाहनविपण्ये चीनीयब्राण्ड्-समूहानां तीव्रवृद्धिः, विलासिनीकारविपण्ये विद्युत्वाहनानां प्रवेशदरस्य वर्षे वर्षे वृद्धिः च अस्ति

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासे घरेलुनवीनऊर्जावाहनानां खुदराप्रवेशस्य दरः ४८.४% यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ३४.९% प्रवेशदरात् १३.५ प्रतिशताङ्कानां वृद्धिः अभवत् तेषु घरेलुविलासिताकारानाम् मध्ये नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः २९.८% यावत् अभवत् ।

BMW कृते एषः अत्यन्तं खतरनाकः संकेतः अस्ति ।

वस्तुतः बीएमडब्ल्यू नूतन ऊर्जातरङ्गस्य अग्रणी अस्ति ।

१९७० तमे दशके वैश्विकतैलसंकटः प्रारब्धः यूरोप-अमेरिका-देशयोः ऊर्जा-परिवर्तनस्य विषये चिन्तनं आरब्धम् ।

१९७२ तमे वर्षे बीएमडब्ल्यू इत्यनेन २ सीरीज् मॉडल् इत्यस्य आधारेण १६०२ इलेक्ट्रिक् इलेक्ट्रिक् परीक्षणवाहनद्वयं निर्मितम् तथापि केवलं ६० किलोमीटर् यावत् क्रूजिंग्-परिधिः, सीसा-अम्ल-बैटरी-इत्यस्य तकनीकी-अटङ्कस्य कारणात् च अस्य मॉडलस्य आधिकारिकतया सामूहिक-उत्पादनं न कृतम् । BMW अनुसन्धानविकासकार्यं स्थगितम् ।

१९८७ तमे वर्षे बीएमडब्ल्यू इत्यनेन ३ श्रृङ्खला मॉडल् इत्यस्य आधारेण ३२५iX इति अन्यत् विद्युत्कारं प्रक्षेपितम् । परन्तु सोडियम-सल्फर-बैटरी-इत्यस्य उच्च-सञ्चालन-तापमानस्य कारणात्, यत् सुरक्षा-जोखिमं जनयति स्म, अन्ततः एतत् कारं विपण्यां न प्रक्षेपितम्, तस्य स्थाने सर्वकारीय-डाक-विभागस्य कार्यालय-वाहनरूपेण उपयुज्यते स्म

ततः परं बीएमडब्ल्यू इत्यनेन नूतनशक्तिक्षेत्रे जलस्य परीक्षणं निरन्तरं कृतम् अस्ति . परन्तु यतः बहवः मॉडल् केवलं परीक्षणवाहनानि एव आसन्, अतः बीएमडब्ल्यू वास्तवतः २०१० तमवर्षपर्यन्तं नूतन ऊर्जावाहनविपण्ये न प्रविष्टवती ।

२०११ तमस्य वर्षस्य फेब्रुवरी-मासस्य २१ दिनाङ्कपर्यन्तं बीएमडब्ल्यू-समूहः आधिकारिकतया स्वस्य नूतनं ऊर्जावाहनब्राण्ड् - बीएमडब्ल्यू "i" ब्राण्ड् - विमोचितवान् । तदनन्तरं BMW i3, i8 इत्येतयोः क्रमेण प्रक्षेपणं कृतम् ।

पूर्ववर्तीनां बहूनां उत्पादानाम् तुलने BMW i3 तथा i8 इत्येतयोः समग्रं डिजाइनं रूपं च मार्केटस्य मुख्यधारा सौन्दर्यशास्त्रेण सह अधिकं सङ्गतम् अस्ति तदतिरिक्तं एतयोः मॉडलयोः शरीरस्य संरचनायां कार्बनफाइबरसामग्रीणां उपयोगः भवति, तथा च शरीरस्य भारः has been greatly reduced.अतः एतत् द्वयोः आदर्शयोः तत्कालीनस्य उद्योगस्य बहु ध्यानं आकर्षितम् । तस्मिन् समये बीएमडब्ल्यू-संस्थायाः विश्वासेन अपि उक्तं यत् २०२० तमे वर्षे बीएमडब्ल्यू-नवीन-ऊर्जा-वाहनानां विपण्यभागः १५% तः २०% पर्यन्तं भविष्यति ।

अप्रत्याशितरूपेण २०१५ तमे वर्षे हेरोल्ड् क्रूगरस्य बीएमडब्ल्यू-समूहस्य नूतनः मुख्यकार्यकारी अभवत् ततः परं बीएमडब्ल्यू-संस्थायाः शुद्धविद्युत्रणनीत्याः विकासः मन्दतायाः बटन्-उपरि दबावः अभवत् क्रूगर सहितं बीएमडब्ल्यू-समूहे बहवः जनाः शुद्धविद्युत्वाहनानां विरुद्धं पक्षपातं कुर्वन्ति, अतः ते प्लग-इन्-संकर-माडल-मध्ये अधिकं ध्यानं ददति ।

पश्चात् i ब्राण्ड् श्रृङ्खलायाः अनुसंधानविकासस्य अभियंता Dirk Abendroth, मुख्यः डिजाइनरः Benoit Jacob तथा उत्पादप्रबन्धनप्रबन्धकः Hendek Wenders च तस्मिन् समये नूतनकारनिर्माणबलं सम्मिलितुं राजीनामा दत्तवन्तः

"चीनी उद्यमी" इत्यस्य मते २०१९ तमस्य वर्षस्य अन्ते BMW i3 इत्यस्य प्रक्षेपणात् षड्वर्षाणि यावत् BMW समूहेन केवलं १० नवीन ऊर्जा मॉडल् प्रक्षेपितानि, येषु ७ प्लग-इन् संकर मॉडल् सन्ति, केवलं... i3 इत्यस्य उन्नतसंस्करणं विशुद्धरूपेण विद्युत् , क्रीडासंस्करणं i3s तथा च Mini Cooper शुद्धविद्युत्संस्करणम् अस्ति । 740Le, 530Le च सहितं शेषं मॉडल् सर्वाणि “तैल-विद्युत्” उत्पादाः सन्ति ।

तस्मिन् समये सम्पूर्णे नूतने ऊर्जावाहन-उद्योगे प्रचण्डः परिवर्तनः अभवत् ।

२०१४ तमे वर्षे टेस्ला-क्लबस्य चीनदेशं प्रविष्टस्य अनन्तरं देशे नूतनानां ऊर्जावाहननिर्माणस्य तरङ्गः अभवत्, ततः परं वेइलै, एक्सपेङ्ग्, आइडियाल् इत्यादीनां नूतनानां ऊर्जावाहनकम्पनीनां स्थापना अभवत् देशस्य स्थानीयसरकारानाम् दृढसमर्थनेन सह चीनदेशः क्रमेण विश्वस्य नूतनानां ऊर्जावाहनानां बृहत्तमेषु विपण्येषु अन्यतमः अभवत्

मर्सिडीज-बेन्ज्, ऑडी च नूतनानां ऊर्जावाहनानां सक्रियरूपेण परिनियोजनं आरब्धवन्तौ । २०१९ तमे वर्षे ऑडी इत्यनेन प्रथमं शुद्धं विद्युत् कूपं ई-ट्रॉन् इति विमोचितम्;

२०२० तमे वर्षे ईवी सेल्स् इत्यनेन प्रकाशितस्य सार्वजनिकदत्तांशस्य अनुसारं बीएमडब्ल्यू इत्यस्य नूतन ऊर्जावाहनानां वैश्विकवार्षिकविक्रयः कुलम् १६३,५०० यूनिट् अभवत्, तस्मिन् वर्षे कारकम्पनीविक्रयसूचौ पञ्चमस्थानं प्राप्तवान् टेस्ला ४९९,५०० वाहनैः प्रथमस्थानं प्राप्तवान्, फोक्सवैगन, बीवाईडी, एसएआईसी-जीएम-वुलिंग् च क्रमशः द्वितीयं, तृतीयं, चतुर्थं च स्थानं प्राप्तवन्तः ।

ज्ञातव्यं यत् २०२० तमे वर्षे वैश्विकनवीन ऊर्जावाहनविपण्ये बीएमडब्ल्यू इत्यस्य भागः केवलं ५.२३% एव अस्ति, यत् सप्तवर्षपूर्वं प्रस्तावितात् १५% तः २०% विपण्यभागस्य लक्ष्यात् दूरम् अस्ति

चेस एण्ड बैलेन्स

विपण्यां विद्युत्करणस्य विकासप्रवृत्तेः सम्मुखीभूय बीएमडब्ल्यू विद्युत्करणस्य "महान लीप फॉरवर्ड" इत्यस्य माध्यमेन स्वविरोधिनां सङ्गतिं कर्तुं आशास्ति ।

अस्मिन् वर्षे मार्चमासे बीएमडब्ल्यू समूहस्य २०२४ वार्षिकवित्तीयप्रतिवेदनसभायां बीएमडब्ल्यू समूहस्य अध्यक्षः जिप्जरः पुनः एकवारं बोधितवान् यत् २०३० तमवर्षपर्यन्तं बीएमडब्ल्यू इत्यस्य वैश्विककारवितरणस्य आर्धं शुद्धविद्युत्माडलं भविष्यति परन्तु सः इदमपि स्वीकृतवान् यत् वैश्विकशुद्धविद्युत्वाहनविपण्यस्य वृद्धिः रेखीयः न भविष्यति, तथा च बीएमडब्ल्यू-समूहः विभिन्नक्षेत्रेषु विपणानाम् विभेदित-आवश्यकतानां प्रतिक्रियायै लचीली-उत्पाद-प्रक्षेपण-रणनीतिं निर्वाहयिष्यति |.

वित्तीयप्रतिवेदने दर्शयति यत् २०२३ तमे वर्षे बीएमडब्ल्यू समूहस्य अनुसंधानविकासनिवेशः ७.५३८ अरब यूरोपर्यन्तं वर्धते, यत् वर्षे वर्षे १३.८% वृद्धिः भविष्यति, यत् समूहस्य राजस्वस्य प्रायः ५% भागं भवतिएते निवेशाः मुख्यतया त्रिषु दिक्षु केन्द्रीकृताः सन्ति- १.प्रथमं विद्युत्करणं डिजिटलसंशोधनं च वाहनमाडलस्य विकासः;

विद्युत्करणपरिवर्तनस्य परिणामाः पूर्वमेव स्पष्टाः सन्ति । अस्मिन् वर्षे प्रथमार्धे बीएमडब्ल्यू ब्राण्ड् वैश्विकरूपेण कुलम् १.०९६५ मिलियन वाहनानि वितरितवान्, वर्षे वर्षे २.३% वृद्धिः, येषु कुलम् १७९,६०० शुद्धविद्युत्वाहनानि वितरितानि, वर्षे वर्षे वृद्धिः ३४.१% इत्यस्य ।चीनीयविपण्ये बीएमडब्ल्यू ब्राण्ड् शुद्धविद्युत्माडलस्य विक्रयः वर्षे वर्षे १९% वर्धितः, प्रायः ५३,५०० यूनिट् यावत् ।



प्रत्येकस्य ब्राण्डस्य योजनाभ्यः न्याय्यं चेत् चीनदेशः बीएमडब्ल्यू-संस्थायाः प्रमुखः विपण्यः अस्ति ।

संवाददातृणां मते अस्मिन् वर्षे बीएमडब्ल्यू चीनदेशे प्रायः १० उच्चप्रदर्शनमाडलं प्रक्षेपयिष्यति, यत्र बीएमडब्ल्यू एम ५ अपि अस्ति । अस्मिन् वर्षे अन्ते चीनदेशे विक्रियमाणानां एम ब्राण्ड्-माडलानाम् संख्या २३ मॉडल् यावत् विस्तारिता भविष्यति, यत्र कॉम्पैक्ट्, मध्यमतः बृहत्पर्यन्तं विलासिताकाराः सन्ति, यत्र पेट्रोल, इलेक्ट्रिक्, प्लग-इन् हाइब्रिड् इत्यादयः ऊर्जास्रोताः सन्ति, ड्राइव् मोड् सन्ति योजनानुसारं बीएमडब्ल्यू इत्यस्य नूतनपीढीयाः मॉडल् २०२५ तमे वर्षे वैश्विकविपण्ये प्रक्षेपणं भविष्यति, आगामिषु २४ मासेषु न्यूनातिन्यूनं षट् मॉडल् उत्पादनार्थं स्थापिताः भविष्यन्ति

तदतिरिक्तं बीएमडब्ल्यू-कम्पनी शेन्याङ्ग-नगरे अन्तिमेषु वर्षेषु निवेशं वर्धयति एव । २०२२ तमस्य वर्षस्य जूनमासे शेन्याङ्ग-नगरस्य तिएक्सी-नगरे बीएमडब्ल्यू-संस्थायाः लिडा-कारखानः कुलनिवेशेन १५ अरब-युआन्-इत्यनेन उद्घाटितः । नवम्बर् २०२३ तमे वर्षे बीएमडब्ल्यू ब्रिलियन्स् इत्यस्य षष्ठपीढीयाः शक्तिबैटरी परियोजनायाः १० अरब युआन् निवेशेन आधिकारिकतया सीमा निर्धारिता, भवनस्य मुख्यशरीरस्य निर्माणं च सम्पन्नम् अस्मिन् वर्षे एप्रिलमासे बीएमडब्ल्यू इत्यनेन चीनदेशे स्वस्य उपस्थितिं गभीरं कर्तुं २०२६ तमे वर्षे निर्धारितरूपेण चीनदेशे सामूहिकरूपेण उत्पादनार्थं "नवीनपीढीयाः" मॉडल्-सहायार्थं स्वस्य शेन्याङ्ग-उत्पादन-आधारे अतिरिक्तं २० अरब-युआन्-निवेशस्य योजनां घोषितम्

दीर्घकालीनस्य विषये बीएमडब्ल्यू आशास्ति यत् विद्युत्वाहनानां व्याप्तिः लाभप्रदता च पेट्रोलवाहनानां तुलनीया भविष्यति। अस्य अर्थः अस्ति यत् उद्योगशृङ्खलानिवेशस्य, आपूर्तिकर्ताभिः, विक्रेतृभिः अन्यैः भागिनेयैः सह सहकार्यस्य च दृष्ट्या BMW इत्यस्य अद्यापि दीर्घः मार्गः अस्ति ।

परन्तु विदेशीयमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जुलैमासस्य आरम्भे बीएमडब्ल्यू-समूहेन पुनः एकवारं वाहन-उद्योगे स्वस्य दृढं वृत्तिः पुनः उक्तवती यत् सः योजनानुसारं विद्युत्-वाहनानां भविष्ये निवेशं कुर्वन् पारम्परिक-इन्धन-वाहनानां आधारे अटति इति .अस्य अर्थः अस्ति यत् बीएमडब्ल्यू इत्यनेन नूतन ऊर्जावाहनानां पारम्परिकइन्धनवाहनानां च क्षेत्रेषु स्वस्य सामरिकदिशा स्पष्टा कृता अस्ति ।

वाहन-उद्योगस्य विश्लेषकः झाङ्ग-जियाङ्ग् इत्यनेन उक्तं यत् ईंधनवाहनानां युगे बीएमडब्ल्यू इत्यनेन प्रतिनिधित्वं कृतानां विलासिनीकारानाम् मूल्यनिर्धारणशक्तिः निरपेक्षः अस्ति, तेषां निरपेक्षप्रशंसकाः प्राप्ताः। भविष्यस्य विकासे विद्युत्करणपरिवर्तनं सर्वाधिकं महत्त्वपूर्णं भागं भवति यत् ते परिवर्तनं सफलतया सम्पन्नं कर्तुं शक्नुवन्ति वा इति एतेषां कम्पनीनां कृते भविष्ये वक्तुं विजयस्य च अधिकारः निरन्तरं भवति इति अपि कुञ्जी अस्ति। यथा यथा बीबीए नूतनानां ऊर्जावाहनानां विषये अधिकं ध्यानं ददाति तथा तथा घरेलुनवीनशक्तिवाहनानि विपण्यसञ्चालितं प्रति आगच्छन्ति, वास्तविकप्रतियोगिता च अधुना एव आरब्धा।

समाचार हॉटलाइन & प्रस्तुति ईमेल: [email protected]