समाचारं

१,७०,००० विडियो सम्मिलित!एनवीडिया इत्यादयः दिग्गजाः यूट्यूब-दत्तांशस्य अवैधरूपेण उपयोगेन मॉडल्-प्रशिक्षणार्थं उजागरिताः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेक् दिग्गजाः एआइ (कृत्रिमबुद्धिः) मॉडल्-प्रशिक्षणार्थं अनधिकृत-यूट्यूब-सामग्रीणां उपयोगं कुर्वन्ति इति उजागरितम् ।

१६ जुलै दिनाङ्के स्थानीयसमये विदेशीयमाध्यमेन ज्ञातं यत् एप्पल्, एन्विडिया, सेल्सफोर्स्, एन्थ्रोफिक् इत्यादीनां केचन बृहत्प्रौद्योगिकीकम्पनयः एआइ मॉडल्-प्रशिक्षणकाले गूगलस्य स्वामित्वस्य यूट्यूब-इत्यस्य विडियो-जालस्थलस्य अनधिकृत-दत्तांशस्य उपयोगं कुर्वन्ति कम्पनीभिः तृतीयपक्षेण प्रदत्तस्य आँकडासमूहस्य उपयोगः कृतः यस्मिन् यूट्यूबतः स्क्रेप् कृतस्य विडियो उपशीर्षकपाठस्य बृहत् परिमाणं भवति स्म, येन यूट्यूबस्य नियमानाम् उल्लङ्घनं भवति स्म यत् मञ्चात् सामग्रीं विना अनुमतिं स्क्रैप् कर्तुं न भवति स्म

प्रतिवेदने दर्शितं यत् एताः प्रौद्योगिकीकम्पनयः एआइ मॉडल् इत्यस्य प्रशिक्षणं कुर्वन्तः "YouTube Subtitles" इति डाटा सेट् इत्यस्य उपयोगं कुर्वन्ति स्म, अस्य आकारः ५.७GB अस्ति तथा च Youtube इत्यत्र ४८,००० तः अधिकेभ्यः चैनलेभ्यः ४८९ मिलियनं शब्दाः सन्ति अस्मिन् दत्तांशसमूहे विडियो उपशीर्षकाणां सादा पाठः भवति, यत्र vloggers द्वारा अपलोड् कृतं भागं Youtube द्वारा स्वयमेव प्रतिलिपिकृतं पाठं च भवति, प्रायः आङ्ग्लभाषायाः अतिरिक्तं जापानी, जर्मन, तथा... अरबी।

अलाभकारी संस्था EleutherAI विवादास्पदस्य दत्तांशसमूहस्य निर्माता अस्ति, अद्यापि कम्पनी अस्याः कथायाः प्रतिक्रियां न दत्तवती । आधिकारिकजालस्थलस्य अनुसारं EleutherAI इत्यस्य लक्ष्यं “AI विकासस्य सीमां न्यूनीकर्तुं तथा च प्रशिक्षणेन, मॉडल्-विमोचनेन च सर्वेभ्यः अत्याधुनिक-AI-प्रौद्योगिक्याः प्रवेशं प्रदातुं” अस्ति पूर्वं EleutherAI इत्यनेन "Pile" इति आँकडासंकलनं प्रकाशितम्, येषु अधिकांशः सर्वेषां कृते उद्घाटितः अस्ति, यत्र YouTube Subtitles अपि अस्ति ।

आँकडा दर्शयति यत् एप्पल् इत्यनेन अस्मिन् वर्षे एप्रिलमासे अन्त्यपक्षीयं लघुमाडलं OpenELM मॉडलं विमोचयितुं कतिपयानि सप्ताहाणि पूर्वं कम्पनी प्रशिक्षणार्थं Pile इत्यस्य उपयोगं कृतवती । परन्तु एतत् ज्ञातव्यं यत् एप्पल् स्वयं एतत् दत्तांशं न डाउनलोड् करोति । अतः, तकनीकीदृष्ट्या, EleutherAI एव YouTube इत्यस्य उपयोगनियमानां उल्लङ्घनं कृतवान् ।

एआइ स्टार्टअप एन्थ्रोपिक् इत्यस्य प्रवक्ता पुष्टिं कृतवान् यत् पाइल् डाटासेट् इत्यस्य उपयोगः कम्पनीयाः जनरेटिव एआइ सहायकस्य क्लाउड् इत्यस्य प्रशिक्षणार्थं कृतः, तथा च यूट्यूबस्य शर्ताः केवलं "तस्य मञ्चस्य प्रत्यक्षं उपयोगं" आच्छादयन्ति तथा च पाइल् इत्यस्य मूलस्य यूट्यूब सेवानियमानां सह किमपि उल्लङ्घनस्य चर्चां कर्तुं अनुशंसितवान् निर्वहणम्‌। एप्पल्, एन्विडिया, सेल्स्फोर्स् इत्यादयः कम्पनयः अद्यापि अस्य विषये प्रतिक्रियां न दत्तवन्तः ।

अस्याः घटनायाः प्रभाविताः निर्मातारः मार्क्स् ब्राउन्ली, मिस्टरबीस्ट्, प्यूडीपाई इत्यादयः सुप्रसिद्धाः ब्लोगर्-जनाः, तथैव संयुक्तराज्ये द न्यूयॉर्क-टाइम्स्, ब्रिटिश-प्रसारण-निगमः (बीबीसी), एबीसी-न्यूज् इत्यादयः बृहत्-वार्ताप्रकाशकाः च सन्ति तदतिरिक्तं दत्तांशसमूहे काश्चन सामग्रीः "सपाटपृथिवी" इत्यादीनां षड्यंत्रसिद्धान्तानां प्रचारं करोति अपि च विलोपितानां भिडियोनां सामग्रीः अपि अस्ति अधुना आधिकारिक-अवलोकन-स्थलात् Pile निष्कासितम् अस्ति, परन्तु अद्यापि सञ्चिका-साझेदारी-सेवाद्वारा सुलभम् अस्ति ।

अस्मिन् विषये सुप्रसिद्धः प्रौद्योगिकीब्लॉगरः मार्केस् ब्राउन्ली इत्यनेन Including my video इत्यत्र उक्तं यत् Technically Apple इत्यनेन 'भूलः' न कृता, ते सक्रियरूपेण आँकडान् न स्क्रैप् कृतवन्तः, परन्तु एषा दीर्घकालीनसमस्या भविष्यति।


मार्केस् ब्राउनली इत्यस्य ट्वीट्।स्रोतः - X मञ्चः

यद्यपि एप्पल् इत्यादिकम्पनयः सार्वजनिकदत्तांशसमूहानां उपयोगं कृतवन्तः स्यात् तथा च उल्लङ्घनं न अभवत् तथापि एषा घटना पुनः एआइ-प्रशिक्षणस्य पृष्ठतः आँकडाविषयेषु ध्यानं आकर्षितवती अस्ति अस्मिन् वर्षे आरम्भे यूट्यूबस्य मातापितृकम्पनी गूगलः स्वस्य मॉडल्-प्रशिक्षणार्थं मञ्चस्य भिडियो-प्रयोगस्य सम्मुखीभूता आसीत्, तदा गूगल-इत्यनेन प्रतिक्रिया दत्ता यत् एषः व्यवहारः निर्मातृभिः सह मञ्चस्य सम्झौतेः उल्लङ्घनं न करोति इति

अस्मिन् वर्षे मार्चमासे ओपनएआइ मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुराटी एकस्मिन् साक्षात्कारे विन्सेन्ट् विडियो मॉडल् सोरा इत्यस्य प्रशिक्षणदत्तांशस्य स्रोतस्य विषये अस्पष्टा आसीत् । एप्रिलमासे यूट्यूबस्य मुख्यकार्यकारी नीलमोहनः एकस्मिन् साक्षात्कारे अवदत् यत् तस्य प्रत्यक्षं प्रमाणं नास्ति यत् OpenAI इत्यनेन स्वस्य Vincent video AI tool Sora इत्यस्य उन्नयनार्थं YouTube videos इत्यस्य उपयोगः कृतः अस्ति यदि तस्य उपयोगः कृतः अस्ति तर्हि तत् "स्पष्टं उल्लङ्घनं" स्यात् YouTube मञ्चस्य उपयोगस्य नियमाः।