समाचारं

सिलिकन-उपत्यका विभक्तः अस्ति, केचन उद्यमिनः निवेशकाः च ट्रम्प-समर्थनं कर्तुं आरब्धाः सन्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सिलिकन वैली इत्यस्य सुप्रसिद्धः निवेशकः Y Combinator इत्यस्य संस्थापकः च Paul Graham इत्यस्मै अस्मिन् सप्ताहे ट्विट्टर् इत्यत्र पृष्टः यत् सः a16z संस्थापकस्य Marc Andreessen इत्यस्य अनुसरणं किमर्थं न करोति, यः सुप्रसिद्धः VC अपि अस्ति। ग्राहमः अवदत् यत् सः अवरुद्धः अस्ति, तथा च अनुमानं कृतवान् यत् एतत् ट्रम्पस्य गोलीकाण्डस्य, ग्राहमस्य डेमोक्रेटिकपक्षाय दानस्य च सह सम्बद्धं भवितुम् अर्हति इति। एण्डर्सन् सार्वजनिकरूपेण ट्रम्पस्य समर्थनं न कृतवान् किन्तु बाइडेन् इत्यस्य आलोचनां कृतवान्।

सिलिकन-उपत्यका चिरकालात् उदार-दुर्गरूपेण दृश्यते, यत्र डेमोक्रेटिक-पक्षेण सह निकटसम्बन्धः अस्ति । सुप्रसिद्धौ निवेशकौ रीड् हॉफमैन् विनोदखोसला च डेमोक्रेटिकपक्षस्य समर्थनं कुर्वन्तौ प्रतिनिधिौ स्तः । खोस्ला अस्मिन् वर्षे मेमासे बाइडेन् इत्यस्य कृते प्रचारधनसङ्ग्रहं कृतवान्, हॉफ्मैन् चिरकालात् डेमोक्रेटिकपक्षस्य दाता अस्ति ।

ट्रम्पस्य गोलीकाण्डस्य अनन्तरं ओपनएआइ-सङ्घस्य मुख्यकार्यकारी आल्ट्मैन्, एप्पल्-सङ्घस्य मुख्याधिकारी कुक्, अमेजन-संस्थापकः बेजोस् च अपि ट्रम्प-आक्रमणस्य अनन्तरं अभिवादनं कृतवन्तः । यद्यपि ते आतङ्कवादीनां आक्रमणानां विरोधात् अधिकं बहिः सन्ति तथा च राजनैतिकस्थितेः अपेक्षया उद्यमिनः तलरेखां प्रतिबिम्बयन्ति।

परन्तु बाइडेन्, डेमोक्रेटिक पार्टी, तेषां नीतयः च निराशाः भूत्वा सिलिकन-उपत्यकायां केचन प्रसिद्धाः उद्यमिनः निवेशकाः च दक्षिणदिशि गन्तुं आरब्धाः, सिलिकन-उपत्यकायाः ​​समग्रराजनैतिकप्रवृत्तिः च विभज्यते सम्पूर्णे सिलिकन-उपत्यकायां आचरणं नियन्त्रयन्ति ये मूल्यानि तेषां स्थानान्तरणं जातम् ।

अस्मिन् वर्षे जूनमासे निवेशकौ डेविड् सैक्स्, चमथ पलिहापिटिया च सैन्फ्रांसिस्कोनगरे ट्रम्पस्य कृते धनसङ्ग्रहं कृतवन्तौ, यत्र न्यूनतमं ५०,००० डॉलरं अधिकतमं च टिकटं, प्रत्येकं ३,००,००० डॉलरमूल्येन विक्रीतम् अस्ति। मेस्सारी-क्रिप्टो-संस्थापकः रायन् सेल्किस्-महोदयः टिप्पणीं कृतवान् यत् “प्रौद्योगिक्याः नीलवर्णीयः भित्तिः अस्माकं दृष्टेः पुरतः क्षीणः भवति” इति ।

अष्टवर्षपूर्वं सिलिकन-उपत्यकायां प्रायः कोऽपि जनाः नासन् ये ट्रम्पस्य मुक्ततया समर्थनं कुर्वन्ति स्म । २०१७ तमे वर्षे ट्रम्पः पेरिस्-सम्झौतेन अमेरिकादेशः निवृत्तः भविष्यति इति घोषितवान् ततः परं मस्कः ट्रम्पं "मृषावादी" इति उक्त्वा २०२० तमे वर्षे बाइडेन् इत्यस्मै मतदानं कृतवान् ।

परन्तु हॉफमैन् इत्यस्य मतं यत् सिलिकन-उपत्यकायाः ​​राजनैतिक-संरचना मूलतः अपरिवर्तिता एव अस्ति, परन्तु केचन जनाः असाधारणतया उच्चैः ट्रम्पस्य समर्थनं कुर्वन्ति । तेषु सर्वेषु कस्तूरी सर्वाधिकं दृश्यते स्यात्। गतसप्ताहे ट्रम्पस्य आक्रमणस्य अनन्तरं मस्कः ट्रम्पस्य पूर्णसमर्थनं प्रकटितवान्। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं मस्कः ट्रम्पस्य समर्थनं कुर्वतां राजनैतिकसमूहानां कृते प्रतिमासं प्रायः ४५ मिलियन अमेरिकीडॉलर् दानं कर्तुं योजनां कृतवान् अस्ति ।

पेपल् संस्थापकः पीटर थिल् अन्यः अस्ति । सः २०१६ तमे वर्षे ट्रम्पाय १.२५ मिलियन डॉलरं दानं कृतवान् । थिल् इत्यनेन उक्तं यत् सः २०२४ तमे वर्षे निर्वाचने भागं न गृह्णीयात्, परन्तु ट्रम्पस्य उपनिदेशकेन जे.डी. २०१७ तमे वर्षे सः वैन्सं मिथ्रिल् कैपिटल इत्यत्र कार्यं कर्तुं नियुक्तवान्, यस्याः स्थापनां सः कृतवान्, २०२२ तमे वर्षे यदा वैन्सः ओहायो रिपब्लिकन् सिनेट्-पक्षस्य कृते निर्वाचितवान् तदा कुलम् १५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणि दानं कृतवान् ।

अन्तिमेषु वर्षेषु सिलिकन-उपत्यकायाः ​​उद्यमिनः निवेशकाः च रक्षा-प्रौद्योगिक्याः, एयरोस्पेस्-आदिक्षेत्रेषु महत्त्वपूर्णतया अधिकं ध्यानं दत्तवन्तः, सर्वकारेण सह सैन्येन सह अपि सहकार्यं स्थापयितुं च उपक्रमं कृतवन्तः तस्मिन् एव काले अमेरिकीसङ्घीयसर्वकारेण रक्षाप्रौद्योगिकी-स्टार्टअप-संस्थासु प्रायः २२ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां निवेशः कृतः । यदि ट्रम्पः पुनः निर्वाचितः भवति तर्हि वैन्स् इत्यस्य विज्ञानप्रौद्योगिकीनीतेः निर्माणस्य नेतृत्वस्य अवसरः भविष्यति, यस्मिन् महत्त्वपूर्णः नूतनः सैन्यव्ययः भवितुं शक्नोति।

संस्थापककोषस्य निवेशकः डेलियन अस्पारोहोवः उद्यमपुञ्जसम्मेलने भागं गृहीत्वा राजनैतिकवायुषु परिवर्तनस्य शोकं कृतवान् यस्मिन् सः ट्विट्टरे लिखितवान् यत् "४ वर्षाणि "पूर्वं यदि भवान् ट्रम्पं प्रति मतदानं कृतवान् तर्हि २०२४ तमे वर्षे क्षमायाचना कर्तव्या , प्रमुखाः रक्षाविज्ञान-प्रौद्योगिकीनिधिः ट्रम्पस्य समाने मञ्चे भविष्यति।" (अन्तःस्थः झू युए)