समाचारं

टेस्ला १०,००० जनान् परित्यजति, प्रायः ८०० अधिकान् जनान् नियोजयति च

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 17 जुलाई (सम्पादक झाओ हाओ)मीडिया-सञ्चारमाध्यमानां समाचारानुसारं टेस्ला-संस्था प्रायः ८०० नूतनान् कर्मचारिणः नियोजयति ।

मीडिया विश्लेषणेन उक्तं यत् अन्तिमेषु सप्ताहेषु एताः भर्तीसूचनाः टेस्ला-संस्थायाः आधिकारिकजालस्थले "नौकरी-अवकाशाः" इति पृष्ठे दृश्यन्ते

मासत्रयपूर्वं मस्कः कर्मचारिभ्यः आन्तरिक-ईमेलद्वारा अवदत् यत् सः स्वस्य वैश्विककार्यबलस्य १०% अधिकं परिच्छेदं करिष्यति इति । अस्य परिच्छेदस्य कारणेन १४,००० तः अधिकाः कर्मचारीः प्रभाविताः भविष्यन्ति इति गणना कृता, येन कम्पनीयाः इतिहासे एतत् परिच्छेदस्य बृहत्तमं दौरं भवति


मीडिया विश्लेषकाः मन्यन्ते यत् यद्यपि ८०० नवीनपदानि सहस्राणि पदस्थानानि दूरं सन्ति ये समाप्ताः आसन् तथापि नवीनतया प्रकाशिताः भर्तीसूचना बाह्यजगति विद्युत्वाहनकम्पन्योः कृते मस्कस्य प्राथमिकतानां झलकं दातुं शक्नोति।

रिपोर्ट्-अनुसारं टेस्ला-संस्थायाः नवनियुक्ताः बहवः पदाः एआइ-रोबोटिक्स-क्षेत्रेषु उत्पादेषु केन्द्रीकृताः सन्ति, न्यूनातिन्यूनं २५ पदाः स्वायत्त-वाहनचालन-विकासेन वा ऑटोपायलट्-इत्यनेन सह सम्बद्धाः सन्ति, तथा च ३० तः अधिकाः पदाः मानवरूपे रोबोट् "ऑप्टिमस्" इत्यत्र केन्द्रीकृताः सन्ति

अस्मिन् सप्ताहे प्रारम्भे मस्कः सामाजिकमाध्यमेषु उल्लेखितवान् यत् सः रोबोटाक्सी इत्यस्य अग्रभागस्य डिजाइनस्य परिवर्तनस्य अनुरोधं कृतवान्, येन मूलप्रक्षेपणयोजनायां विलम्बः जातः । सः अपि अवदत् यत् अतिरिक्तसमयेन टेस्ला इत्यस्मै अधिकानि सामग्रीनि दर्शयितुं अवसरः प्राप्स्यति इति।

एतानि कार्याणि मस्कस्य कम्पनीयाः दृष्टिः प्रतिबिम्बयन्ति, तथा च सः स्वयमेव बहुवारं उल्लेखितवान् यत् सः इदानीं टेस्ला इत्येतत् केवलं विद्युत्कारकम्पनी इत्यस्मात् अधिकं एआइ कम्पनी, रोबोटिक्स कम्पनी, स्थायि ऊर्जा कम्पनी च इति पश्यति

विगत १४ अमेरिकी-शेयर-व्यापारदिनेषु टेस्ला-संस्थायाः १३ दिवसेषु लाभः अभवत् । अनेकाः निवेशकाः मन्यन्ते यत् कम्पनी अन्ते स्वयमेव चालनप्रौद्योगिकीम् विपण्यं प्रति आनयिष्यति, ताः अपेक्षाः च मस्कस्य अधिकाधिकं आशावादीनां वक्तव्यैः सह स्टॉकमूल्यं उत्थापितवन्तः


आरबीसी कैपिटल मार्केट्स् विश्लेषकः टॉम नारायणः अवदत् यत् टेस्ला इत्यस्य दीर्घकालीनं मूल्यं स्वयमेव चालयितुं शक्यते तथा च स्वयमेव चालयितुं सॉफ्टवेयरं भविष्यति यद्यपि एते उत्पादाः अद्यापि वर्षाणि दूरं सन्ति तथापि "स्वायत्तवाहनचालनं उद्योगं बाधितं करिष्यति तथा च तत् पर्याप्तम्

परन्तु केचन विश्लेषकाः दर्शितवन्तः यत् एआइ तथा रोबोटिक्स-सम्बद्धप्रतिभाः ग्रहणं कुर्वन् टेस्ला-सङ्घस्य भयंकरस्पर्धायाः सामना भविष्यति । मस्क इत्यनेन अपि स्वीकृतं यत् ये OpenAI इत्यत्र परिवर्तनं कर्तुम् इच्छन्ति अथवा xAI इत्यत्र सम्मिलितुं इच्छन्ति तेषां धारणार्थं टेस्ला इत्यनेन वेतनं वर्धयितव्यम् ।

एआइ इत्यस्य अतिरिक्तं विश्लेषकाः टेस्ला इत्यस्य तीव्रगत्या विस्तारमाणं ऊर्जाभण्डारणव्यापारं प्रमुखदीर्घकालीनवृद्धिक्षेत्ररूपेण पश्यन्ति, तथा च कम्पनीयाः जालपुटे अभियंताभ्यः आरभ्य मेगापैक्-स्थापनपर्यन्तं सौर-उत्पाद-सम्बद्धं कार्यं च दर्जनशः ऊर्जा-भण्डारण-सम्बद्धानि पदस्थानानि सूचीबद्धानि सन्ति

तदतिरिक्तं टेस्ला-संस्थायाः ग्राहक-मुखीविभागाः अपि कर्मचारिणः योजयितुं पश्यन्ति ।