समाचारं

36Kr शोध संस्थान |.2024 चीन पेय उद्योग अंतर्दृष्टि रिपोर्ट

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३००० वर्षपूर्वमेव शाङ्ग-झोउ-वंशयोः समये चीनदेशीयाः चीनदेशस्य पेयसंस्कृतेः आरम्भं डिस्टिलर-खमीरस्य मूल-द्विगुण-किण्वन-पद्धत्या आरब्धवन्तः अस्य विकासात् आरभ्य विभिन्नकच्चामालस्य, मद्यनिर्माणस्य, भण्डारणविधिनाम् इत्यादीनां आधारेण समृद्धविविधाः मद्यपदार्थाः प्राप्ताः सन्ति । श्रेणीनां निरन्तरविविधीकरणस्य अतिरिक्तं पेय-उद्योगस्य विपणन-विधयः अपि क्रमेण नूतन-ई-वाणिज्य-विक्रय-प्रतिरूपस्य अनुकूलतां प्राप्नुवन्ति, तथा च पारम्परिक-अफलाइन-विक्रयणं धारयन्ति भविष्ये यथा यथा उच्चगुणवत्तायुक्तस्य, विविधस्य, व्यक्तिगतस्य च उपभोगस्य जागरूकता वर्धते तथा तथा उत्पादाः, चैनलाः, ब्राण्ड् च पेयनिर्मातृणां कृते नूतनप्रतिस्पर्धायाः कुञ्जी भविष्यन्ति पेयब्राण्ड् डिजिटलीकरणस्य हरितीकरणस्य च सहकारिविकासप्रवृत्तेः अनुसरणं करिष्यन्ति, सर्वचैनलस्य उच्चगुणवत्तायुक्तसामग्रीणां च माध्यमेन उपभोक्तृभ्यः समीचीनतया गमिष्यन्ति, क्रयव्यवहारं प्रवर्धयिष्यन्ति, ततः व्यावसायिकवृद्धिं प्रवर्धयिष्यन्ति।

1. उद्योगस्य वर्तमानस्थितिःपरिभाषा तथा शोधव्याप्तिः : मद्यपानेषु मद्यः, बीयरः, मद्यः, फलमद्यः, विदेशीयः मद्यः इत्यादयः सन्ति ।

नवीनराष्ट्रीयमानकस्य "पेयमद्यस्य शर्ताः वर्गीकरणं च" (GB/T 17204-2021) इत्यस्य अनुसारं मद्यनिर्माणप्रौद्योगिक्याः दृष्ट्या मद्यपदार्थानाम् आसुतमद्यं, किण्वितमद्यं, तैयारं मद्यं, ओसः च इति चतुर्विधरूपेण विभक्तुं शक्यते मदिरा। अस्मिन् प्रतिवेदने पेयानि ०.५% अधिकं मद्यसामग्रीयुक्तानि मद्यपानानि निर्दिशन्ति, ये किण्वन-आसवन-अथवा मिश्रण-विधिना धान्य-फल-आदिभ्यः निर्मिताः भवन्ति, यत्र मद्यं, बीयर-मद्यं, फल-मद्यं, विदेशीय-मद्यम् इत्यादयः सन्ति .


विपण्यविवरणम् : मद्यविपण्यस्य सर्वाधिकं अनुपातं युक्तः उपवर्गः मद्यः अस्ति

चीनदेशे मद्यसंस्कृतिः बहुकालात् प्रचलति, मद्यपदार्थानाम् विपण्यविकासः तुल्यकालिकरूपेण परिपक्वः अस्ति । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं चीनस्य ब्रेविंग् उद्योगस्य उत्पादविक्रयराजस्वं २०२३ तमे वर्षे १.०८०२६ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे प्रायः ९.३% वृद्धिः अस्ति तेषु मद्यस्य, बीयरस्य च विपण्यं वर्तते, २०२३ तमे वर्षे क्रमशः ७५६.३ अरब युआन्, १८६.३ अरब युआन् च राजस्वं प्राप्तम्, यत् क्रमशः प्रायः ७०.०%, १७.३% च भवति उत्पादनस्य दृष्ट्या बीयरं सर्वाधिकं उत्पादनंयुक्तं मद्यपदार्थम् अस्ति, परन्तु एककमूल्यं तुल्यकालिकरूपेण सस्तो भवति इति कारणतः मद्यस्य अपेक्षया विपण्यस्य आकारः लघुः भवति


विपणनमार्गाः : पेय-उद्योगः नियोजित-आपूर्ति-चरणात् नूतन-खुदरा-पदे यावत् विकसितः अस्ति, तथा च ई-वाणिज्यस्य प्रवेश-दरः निरन्तरं वर्धमानः अस्ति

विकास-इतिहासस्य दृष्ट्या पेय-उद्योगः नियोजित-आपूर्ति-पदे आरभ्य नूतन-खुदरा-पदे यावत् विकसितः अस्ति । चैनलपक्षे परिवर्तनस्य अनुसारं चीनस्य पेयउद्योगः पञ्चसु विकासपदेषु विभक्तुं शक्यते । नियोजित-आपूर्ति-काले राज्येन मद्य-विपण्यस्य समानरूपेण प्रबन्धनं कृतम्, विक्रय-मार्गाः च एकाः आसन् । विपण्यविनियोगपदे प्रवेशानन्तरं यथा यथा देशः मद्यस्य मूल्यनिर्धारणशक्तिं उद्घाटयति स्म, तथैव अफलाइनमार्गाणां विकासः आरब्धः, थोकवितरणप्रतिरूपस्य क्रमेण अन्वेषणं जातम्, मद्यस्य विविधता, ब्राण्ड् च क्रमेण वर्धन्ते स्म २००८ तमे वर्षे पेय-उद्योगस्य विक्रय-पक्षः बहु-चैनल-अन्वेषणस्य कालखण्डे प्रविष्टवान् । २०१३ तमे वर्षे अनन्तरं यथा यथा ऑनलाइन-शॉपिङ्ग्-प्रतिरूपं परिपक्वं भवति तथा तथा अधिकाधिकाः वाइनरी-संस्थाः ऑनलाइन-विक्रय-चैनेल्-स्थापनं कृतवन्तः, तथा च व्यापक-ई-वाणिज्य-मञ्चाः क्रमेण पेय-उद्योगे प्रविष्टाः, ऑनलाइन-चैनेल्-इत्यस्य च तीव्रगत्या विकासः अभवत् तस्मिन् एव काले पारम्परिकाः अफलाइन-चैनेल्-मार्गाः आधिकारिक-उपभोग-नियन्त्रण-आदि-नीतिभिः प्रतिबन्धिताः सन्ति, तथा च प्रतिस्पर्धा क्रमेण तीव्रताम् अवाप्नोति, पेय-उद्योगेन द्रुतगतिना सर्व-चैनल-विकासस्य चरणः आरब्धः २०१८ तमस्य वर्षस्य अनन्तरं लाइव-स्ट्रीमिंग् ई-वाणिज्यस्य सामाजिक-ई-वाणिज्यस्य च उदयेन सह मद्यपदार्थानाम् आन्लाईन-विक्रय-मार्गाः क्रमेण अधिकविविधतां प्राप्तवन्तः, तथा च ऑनलाइन-अफलाइन-चैनेल्-सहकारेण विकसिताः, उद्योगः च आधिकारिकतया नूतन-खुदरा-युगे प्रविष्टः अस्ति


आपूर्तिपक्षतः चीनस्य पेय-उद्योगः ऑनलाइन-व्यवहार-मार्गाणां, उत्पाद-आपूर्तिं च निरन्तरं विस्तारयति, ऑनलाइन-विस्तारस्य प्रवृत्तिः च स्पष्टा अस्ति ई-वाणिज्यस्य लोकप्रियतायाः कारणात् अधिकाधिकाः वाइनरी-विक्रेतारः ऑनलाइन-चैनल-व्यवस्थां कृत्वा स्वस्य वाइन-विक्रय-चैनेल्-विस्तारं कर्तुं आरब्धवन्तः, यदा तु ऊर्ध्वाधर-ई-वाणिज्यस्य व्यापक-ई-वाणिज्यस्य च ऑनलाइन-वाइन-वर्गाः वर्धिताः, स्वस्य वाइन-उत्पाद-मात्रिकायाः ​​समृद्धीकरणं च कृतवन्तः SKU तथा GMV इत्येतयोः सुधारं कुर्वन्तु। आँकडा दर्शयति यत् २०२३ तमे वर्षे ऑनलाइन-मद्य-विपण्यं १२० अरब-युआन्-अधिकं भविष्यति, यत् २०२३ तमे वर्षे Tmall Double 11-मद्य-उद्योगस्य लाइव-प्रसारण-व्यवहारः १.८ अरब-युआन्-अधिकं भविष्यति, यत् वर्षे वर्षे वृद्धिः अस्ति ६२८% इत्यस्य ६.

माङ्गपक्षतः मद्यपानस्य ऑनलाइन-प्रवृत्तिः स्पष्टा अस्ति ।36Kr शोधसंस्थायाः शोधदत्तांशस्य अनुसारं घरेलुमद्यस्य सेवनं अद्यापि पारम्परिक-अफलाइन-चैनेल्-द्वारा (57.47% तथा 48.33% उपभोक्तारः शॉपिंग-मॉल/सुविधा-भण्डार-मद्य-भण्डारस्य माध्यमेन सेवनं कुर्वन्ति), परन्तु पारम्परिक-ई-वाणिज्यस्य वृद्ध्या With the अन्तर्जालस्य तीव्रविकासः तथा च रुचिः, सामाजिकसंजालः, तत्क्षणिकखुदरा इत्यादीनां नूतनानां ई-वाणिज्यरूपानाम् उद्भवः, अधिकानि ऑनलाइन-उपभोग-मार्गाणि उपभोक्तृभिः अवगतानि स्वीकृतानि च यथा, ३१.९५% उपभोक्तारः पेयस्य क्रयणं माध्यमेन सम्पन्नं कुर्वन्ति पारम्परिकाः ई-वाणिज्यमञ्चाः यथा Taobao तथा JD.com क्रयणार्थं 25% तः अधिकाः उपयोक्तारः प्रतिदिनं Douyin ई-वाणिज्यम् तथा Xiaohongshu इत्यादीनां सामाजिक/रुचियुक्तानां ई-वाणिज्यमञ्चानां माध्यमेन मद्यपानं कुर्वन्ति ।


2. मद्यपानस्य विपणनस्य च अवलोकनम्उपभोगप्रवृत्तिः १: महिलाः मद्यपानं रोचन्ते, यदा तु पुरुषाः स्प्रिट् रोचन्ते;

36Kr शोधसंस्थायाः शोधदत्तांशैः ज्ञायते यत् यदा मद्यस्य सामग्रीयाः चयनस्य विषयः आगच्छति तदा आर्धाधिकाः उपयोक्तारः मध्यमतः न्यूनमद्यस्य मद्यं प्राधान्यं ददति, परन्तु पुरुषाणां महिलानां च प्राधान्यानां मध्ये केचन भेदाः सन्ति: महिलाः विशेषतया न्यूनमद्यस्य अनुकूलतां कुर्वन्ति, विश्वासं कुर्वन्ति यत् मद्यपानस्य मनोदशा अस्ति, तेषां रुचिः न्यूनमद्यस्य मद्यस्य विषये नास्ति, विकल्पः औसतात् २४ प्रतिशताङ्कः अधिकः भवति, यदा तु पुरुषाः मद्यपानस्य परिहाराय मध्यमं उच्चं च मद्यं प्राधान्येन पश्यन्ति पेयप्रकारस्य चयनस्य दृष्ट्या घरेलुमद्यं, बीयरं च सर्वाधिकं लोकप्रियं भवति, ५२% अधिकैः उपयोक्तृभिः अनुकूलं भवति, यत् मद्यस्य (३३.३३%), फलमद्यस्य/ओसस्य मद्यस्य (२४.१९%), विदेशीयमद्यस्य (१४.४६%) इत्यस्मात् बहु अधिकम् अस्ति । तथा तण्डुलमद्यं/तण्डुलमद्यं (१३.४%) ।


उपभोगस्य प्रवृत्तिः २ : मद्यस्य सेवनस्य उन्नयनं निरन्तरं भवति उपभोक्तारः स्वादं गुणवत्तां च, तथैव कैलोरी, पैकेजिंग् च प्रति ध्यानं ददति ।

मूल्यप्राधान्यस्य दृष्ट्या उपयोक्तृणां सर्वाधिकं लोकप्रियस्य मद्यस्य, बीयरस्य च कृते "धनस्य न्यूनता नास्ति" इति स्पष्टं उपभोगवृत्तिः भवति । मद्यस्य दृष्ट्या २३.३९% उपयोक्तारः रस-प्रधानाः सन्ति, यत् यावत् मद्यस्य स्वादः उत्तमः भवति तावत् मूल्यस्य महत्त्वं नास्ति, बीयरस्य दृष्ट्या ३२.८५% उपयोक्तारः अवदन् यत् ते बीयरस्य स्वादस्य मूल्यं यत् मूल्य।


स्वादस्य (५४.८१%) अतिरिक्तं मद्यस्य गुणवत्ता (५१.९४%) अन्यत् प्रमुखं कारकं यत् उपभोक्तारः मूल्यं ददति अस्य पृष्ठतः उच्चगुणवत्तायुक्तस्य उपभोगस्य विषये उपयोक्तृणां जागरूकतायाः निरन्तरवृद्धिः अस्ति, यत् मध्यतः उपभोगं चालयिष्यति इति अपेक्षा अस्ति -उच्च-अन्त-मद्यम् ।

तदतिरिक्तं यथा यथा जेनरेशन जेड क्रमेण सामाजिकसेवनस्य मेरुदण्डः भवति तथा तथा मद्यस्य विभिन्नतत्त्वेषु तस्य ध्यानं मद्यस्य सेवनस्य लोकप्रियप्रवृत्तेः अपि किञ्चित्पर्यन्तं नेतृत्वं कुर्वन् अस्ति समग्रप्रयोक्तृणां तुलने बाह्यपैकेजिंग्, पेयस्य कैलोरी, स्वादः च जेनरेशन जेड् उपयोक्तृभ्यः विशेषतया आकर्षकः भवति, यत्र TGI[1] क्रमशः १७६, १५०, ११९ च अधिकः भवति यथा दत्तांशैः दर्शितं, २.जेनरेशन जेड् न केवलं उच्चगुणवत्तायुक्तानि, न्यूनकैलोरीयुक्तानि, स्वस्थपेयानि अपेक्षते, अपितु पेयपैकेजिंगस्य "मुखे" अपि ध्यानं ददाति यत् रोचकं, परिष्कृतं वा कठोरकोरं वा भवितुम् अर्हति, ये पेयाः “आन्तरिकाः बाह्याः च” सन्ति, तेषां आकर्षणं जनरेशन जेड् इत्यनेन अधिकं भवति ।


विपणन रणनीतिः उपभोक्तृणां नूतनपीढीयाः आवश्यकतानां पूर्तये सर्वचैनल + उच्चगुणवत्तायुक्तसामग्रीविपणनम्

उच्चगुणवत्तायुक्तानां उपभोगस्य विषये उपभोक्तृणां जागरूकतायाः निरन्तरवृद्धेः सम्मुखे पेय-उद्योगस्य विपणन-रणनीत्याः न केवलं विविधाः सुलभाः च क्रय-मार्गाः प्रदातव्याः, अपितु उपभोक्तृणां व्यक्तिगत-गुणवत्ता-आवश्यकतानां पूर्तये अपि भवितुमर्हति उपभोक्तृभ्यः समीचीनतया प्राप्तुं तथा च वाइन-ब्राण्ड्-विक्रय-वृद्धिं प्रवर्धयितुं सर्व-चैनल-विन्यासः उच्च-गुणवत्ता-युक्त-सामग्री-विपणनं च कुञ्जी अभवत्

पारम्परिकः मद्यस्य ई-वाणिज्यः मुख्यतया शेल्फ् मॉडल् इत्यत्र केन्द्रितः अस्ति तथा च क्रमेण नूतने खुदरा मॉडल् इत्यत्र परिणमति । पारम्परिकस्य अलमारयः प्रतिरूपस्य अर्थः अस्ति यत् व्यापारिणः उपभोक्तृप्राथमिकतानां निर्णयस्य आधारेण वाइनरीभ्यः अथवा एजेण्ट्भ्यः उत्पादाः क्रियन्ते, मञ्चे विक्रयणार्थं अलमार्यां स्थापयन्ति च अन्तिमेषु वर्षेषु विक्रयविस्तारार्थं मद्यस्य ई-वाणिज्यकम्पनयः क्रमेण ऑनलाइन-अफलाइन-एकीकृत-नवीन-खुदरा-प्रतिमानं परिनियोजितवन्तः येन उपयोक्तृभ्यः तत्क्षणं मद्यक्रयणसेवाः प्रदातुं शक्यन्ते येन उपभोक्तृभ्यः कदापि, कुत्रापि, समये च आदेशं दातुं आवश्यकताः पूर्यन्ते चैनलानां विस्तारार्थं ई-वाणिज्य-मञ्चाः न केवलं स्वकीयानि एप्स्, लघु-कार्यक्रमाः च निर्मान्ति, अपितु सर्वेभ्यः चैनलेभ्यः आदेशं प्राप्तुं JD.com, Taobao, Meituan Waimai इत्यादिषु मञ्चेषु अपि प्रविशन्ति Jingdong Liquor World तथा 1919 Liquor Direct Supply द्वारा प्रतिनिधित्व।

नवीनं लाइव स्ट्रीमिंग्/सामाजिक-ई-वाणिज्यं मद्य-ब्राण्ड्-विक्रयणं प्रभावं च निरन्तरं वर्धयितुं सामग्री-विषये केन्द्रितः अस्ति । अधुना, Xiaohongshu तथा Douyin इत्यादीनां नूतनानां ई-वाणिज्य-शॉपिंग-माडलानाम् अनुकूलाः उपभोक्तृभिः अधिकाधिकं भवन्ति येषां प्रतिनिधित्वं जनरेशन जेड् इत्यनेन क्रियते तेषां सामग्री-केन्द्रितः विपणन-तर्कः "जनाः मालम् अन्विषन्ति" तथा "वस्तूनि जनान् अन्विष्यन्ति" इति साक्षात्कारं कर्तुं प्रतिबद्धः अस्ति द्विपक्षीय-विकासः सहायकः भवति ब्राण्डस्य लेनदेनस्य मात्रा निरन्तरं वर्धते। उदाहरणार्थं, Douyin इत्यनेन वैश्विकव्यापाररणनीतिः आरब्धा, यत्र क्षेत्ररणनीतिः, भीड़रणनीतिः, व्यावसायिकरणनीतिः च उपयुज्य "रोपण-उपभोग-साझेदारी" इति बन्दपाशं निर्माय कुशलरूपान्तरणं प्राप्तुं लेनदेनस्य मात्रां वर्धयितुं च Xiaohongshu इत्यस्य दृष्ट्या, एतत् श्रेणीं दृश्यं च रोपणं सुदृढं कर्तुं लाइव स्ट्रीमिंग् इत्यादीनां विविधरूपानाम् उपयोगं करोति;

3. विकासस्य सम्भावना“डिजिटल ग्रीन सहयोगस्य” रणनीतिकपृष्ठभूमिः अन्तर्गतं पेयब्राण्ड्-समूहानां पूर्ण-लिङ्क-परिवर्तन-मार्गस्य अन्वेषणस्य आवश्यकता वर्तते

प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च वर्तमानस्य नूतनचक्रस्य अङ्कीकरणं हरितीकरणं च प्रमुखौ प्रवृत्तौ स्तः, तथैव नूतनस्य उत्पादकतायां प्रमुखौ लक्षणौ स्तः पेयउद्योगे कच्चामालक्रयणस्य, उत्पादनप्रक्रियाणां, उत्पादपैकेजिंगस्य, ब्राण्डविपणनस्य च डिजिटल-हरितसमन्वितविकासं प्रवर्धयितुं पेयपदार्थानाम् गुणवत्तायां, आपूर्तिशृङ्खलादक्षतायां, उपयोक्तृअनुभवे, ब्राण्डप्रभावे च सुधारं कर्तुं महत् महत्त्वम् अस्ति

कच्चामालक्रयणप्रक्रियायां, ब्राण्ड्-संस्थाः समीपे स्थानीयकृषि-उत्पादानाम् क्रयणं कृत्वा परिवहनार्थं स्वच्छ-ऊर्जा-वाहनानां उपयोगेन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्नुवन्ति ।उत्पादनप्रक्रियायां, एकतः ब्राण्ड्-संस्थाः समग्र-ऊर्जा-दक्षतायां सुधारं कर्तुं, अपरतः औद्योगिक-ऊर्जा-बचने न्यून-कार्बन-रूपान्तरणं च त्वरितुं उच्च-दक्षता-जल-बचने-उपकरणानाम्, पूर्णतया स्वचालित-ब्रेविंग्-उत्पादन-उपकरणानाम्, प्रदूषण-नियन्त्रण-उपकरणानाम् इत्यादीनां उपयोगं कर्तुं शक्नुवन्ति , कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिंग् इत्यादीनां माध्यमेन डिजिटलप्रौद्योगिक्याः अनुप्रयोगः उत्पादनप्रक्रियायाः स्वचालनं बुद्धिमान् च सक्षमं करोति, तथैव आपूर्तिशृङ्खलायाः व्यापकप्रबन्धनं निरीक्षणं च सक्षमं करोति, येन उत्पादनदक्षतायां सुधारः भवति, व्ययस्य न्यूनीकरणं च भवतिउत्पादपैकेजिंग् इत्यत्र, ब्राण्ड्-संस्थाः पैकेजिंग्-पुनःप्रयोगस्य पुनःप्रयोगस्य च साकारीकरणाय पुनःप्रयोज्यपैकेजिंग्-उपयोगं कर्तुं शक्नुवन्ति ।ब्राण्ड् मार्केटिंग् इत्यत्र, बृहत् आँकडा विश्लेषणस्य माध्यमेन उपभोक्तृणां क्रयण-अभ्यासान् प्राधान्यान् च अवगन्तुं, व्यक्तिगत-उत्पादं सेवां च प्रदातुं, ग्राहक-चिपचिपाहटं वर्धयितुं ब्राण्ड-विपणन-शक्तिं च वर्धयितुं विपणन-सामग्रीम् सटीकरूपेण धक्कायति


उत्पादाः, चैनल्, ब्राण्ड् च पेयनिर्मातृणां मध्ये प्रतिस्पर्धायाः कुञ्जी अभवन्, उद्योगे च मैथ्यू इफेक्ट् अधिकाधिकं स्पष्टः भविष्यति

केषाञ्चन वाइन उपवर्गाणां विपण्यं बहुवर्षेभ्यः विकसितं भवति, उच्चब्राण्डजागरूकता, सम्पूर्णोत्पादप्रणाली, स्पष्टचैनललाभः च सन्ति इति प्रमुखकम्पनयः उद्भूताः सन्ति उद्योगस्य एकाग्रता अधिका अस्ति उदाहरणरूपेण मद्यवर्गं गृह्यताम्, यः परिपक्वः अस्ति, यस्य विपण्यपरिमाणः बृहत्तमः अस्ति । अन्तिमेषु वर्षेषु निर्दिष्टाकारात् उपरि मद्यकम्पनीनां संख्या क्रमेण न्यूनीभूता, प्रमुखकम्पनीषु विपण्यभागः केन्द्रितः अस्ति राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं मम देशे निर्दिष्टाकारात् उपरि मद्यकम्पनीनां संख्या २०१५ तमे वर्षे १५९३ तः २०२३ तमस्य वर्षस्य जुलैमासे ९८० यावत् न्यूनीभूता अस्ति तदतिरिक्तं २०१५ तः २०२१ पर्यन्तं षट् कम्पनीनां कुललाभभागः-मौताई, वुलियाङ्ग्ये, यान्घे, लुझौ लाओजियाओ, फेन्जिउ, गुजिंग् गोङ्गजिउ च ४०.८% तः ५५% यावत् वर्धितः[२], यत् विपण्यकेन्द्रतायाः वृद्धिं सूचयति पर्याप्त-आपूर्ति-सन्दर्भे, तीव्र-प्रतिस्पर्धा-वातावरणं दुर्बल-व्यापक-बल-युक्तानां लघु-मध्यम-आकारस्य उद्यमानाम् उन्मूलनं करिष्यति, उद्योगे च मैथ्यू-प्रभावः अधिकाधिकं स्पष्टः भविष्यति

भविष्ये ये कम्पनयः सर्वचैनल-विन्यासः, आपूर्ति-शृङ्खला-निर्माणं, ब्राण्डिंगं च सम्पन्नं कर्तुं अग्रणीः भवन्ति, ते उत्पाद-खातानां निर्माणं करिष्यन्ति, 28-तम-वार्षिक-प्रभावः च अपरिहार्यः अस्ति

लघु-वीडियो-सामग्री-रोपणं + लाइव-प्रसारण-क्रयणं मद्य-ब्राण्ड्-विपणनस्य कृते नूतनं मोर्चा भविष्यति |

यदा मद्यस्य सेवनपरिदृश्यानि भोजनसहचर्या उपहारदानयोः कृते एव सीमिताः न भवन्ति, अपितु बहिः, सामाजिकं, आरामं इत्यादिषु परिदृश्येषु विस्तारं कुर्वन्ति तदा सी-एण्ड्-चैनेल् ब्राण्ड्-कृते नूतनं वृद्धिं आनयिष्यन्ति |. तस्मिन् एव काले उपभोक्तृमागधानां विविधीकरणेन सूचनास्पर्शबिन्दुविकेन्द्रीकरणेन च लघुवीडियोसामग्रीरोपणं, लाइवप्रसारणव्याख्यानम् अन्यविधयः च उपभोक्तृपर्यन्तं मद्यब्राण्ड्-समूहानां कृते नूतनाः विपणनमार्गाः भविष्यन्ति

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं लघु-वीडियो-उपयोक्तृणां संख्या १.०५३ अर्बं यावत् अभवत्, यत् वर्षे वर्षे ४१.४५ मिलियनं वर्धितम्, येन सामग्री-संवर्धनार्थं महत्त्वपूर्णवाहकेषु अन्यतमं जातम् पेयब्राण्डः सामग्रीमञ्चेन प्रकाशितानां विपण्यप्रवृत्तीनां संयोजनं करोति यत् उपयोक्तृणां सम्भाव्यआवश्यकतानां गहनतया अन्वेषणं करोति, ततः स्वस्य उत्पादानाम् तानत्वं संयोजयति यत् तृणमूलसामग्रीणां उत्पादनं करोति यत् प्रवृत्तेः अनुरूपं भवति, यदा उपयोक्तृणां ध्यानं आकर्षयति। इदं ब्राण्ड् विषये उपयोक्तृणां जागरूकताम् अपि वर्धयति तथा च तस्य प्रभावस्य निरन्तरं विस्तारं करोति तथा च रूपान्तरणदरेषु सुधारं करोति ।

लघु-वीडियो-सामग्री-संवर्धनस्य अतिरिक्तं लाइव् ई-वाणिज्यम् अपि ब्राण्डस्य प्रमुखदिशासु अन्यतमं जातम् । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं ऑनलाइन-सजीव-प्रसारण-उपयोक्तृणां संख्या ८१६ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ६५.०१ मिलियन-रूप्यकाणां वृद्धिः अभवत् । लाइव प्रसारण ई-वाणिज्यम् अङ्कीययुगस्य सन्दर्भे लाइव प्रसारणस्य ई-वाणिज्यस्य च द्विपक्षीयं एकीकरणस्य उत्पादः अस्ति यत् एतत् मद्यस्य ब्राण्ड्-भ्यः अन्यं नूतनं चैनलं प्रदाति यत् ते उपयोक्तृ-आवश्यकताम् अवगन्तुं शक्नुवन्ति तथा च नूतन-उपयोक्तृणां सहजज्ञानेन सह टैपं कुर्वन्ति, त्रीणि -आयामी तथा अन्तरक्रियाशील लेनदेन संचार पद्धति।

नूतने खुदरायुगे केचन वाइनब्राण्ड्-संस्थाः सामग्री-संवर्धनस्य + लाइव-प्रसारण-रूपान्तरणस्य माध्यमेन C-end-चैनेल्-इत्येतत् पूर्वमेव परिनियोजितवन्तः सन्ति । भविष्ये अधिकाधिकाः ब्राण्ड् स्वप्रसारणस्य, विशेषज्ञैः सह सहकार्यस्य इत्यादीनां माध्यमेन लाइवप्रसारणकक्ष्याणां निर्माणं करिष्यन्ति, सामग्रीयुक्तानां उपयोक्तृणां संवर्धनं करिष्यन्ति, लाइवप्रसारणचैनेलेभ्यः नूतनवृद्धिं प्राप्नुयुः च।


[1]TGI index = (लक्ष्यसमूहे निश्चितलक्षणयुक्तसमूहानां अनुपातः/जनसंख्यायां समानलक्षणयुक्तसमूहानां अनुपातः) * मानकसङ्ख्या १०० । टीजीआई सूचकाङ्कः १०० तः अधिकः अस्ति, यस्य अर्थः अस्ति यत् लक्ष्यसमूहस्य उपयोक्तारः समग्रसरासरीस्तरस्य अपेक्षया लक्ष्यविषयेषु अधिकं ध्यानं ददति ।

[2] आँकडा स्रोत: चीन मद्य संघ, जेडी डॉट कॉम, युन्जिउ, 36Kr शोध संस्थान