समाचारं

यु चेङ्गडोङ्गः - मोबाईलफोनस्य कठिनतमकाले वर्षे केवलं द्विकरोडं यूनिट् विक्रीतम्, मासात् न्यूनम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के सायं हुई इत्यनेन सह हुवावे-सर्व-परिदृश्य-उत्पाद-प्रदर्शने हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल्-बीजी-सङ्घस्य अध्यक्षः, स्मार्ट-कार-समाधान-बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्गः प्राच्यचयनस्य वरिष्ठसाझेदारेन डोङ्ग-युहुइ-इत्यनेन सह वार्तालापं कृतवान् , तथा Huawei इत्यस्य हाले उष्णविषयेषु चर्चां कृतवान् विषयस्य प्रतिक्रिया अभवत्।

यू चेङ्गडोङ्ग् इत्यनेन लाइव् प्रसारणस्य समये "वेन्जी" इत्यादीनां व्यापारचिह्नानां स्थानान्तरणस्य कारणानां विषये उक्तं यत् सः अवदत् यत् "वेन्जी इति ब्राण्ड् इदानीं साइरस इत्यस्मै अत्यल्पमूल्येन दीयते। (एतत्) राष्ट्रियविनियमानाम् आवश्यकतानां च कारणात्। ब्राण्ड् स्वामिनः निर्मातारः च व्यवसायाः एकीकृताः भवितुमर्हन्ति, ब्राण्ड् च निर्मातुः स्वामित्वं भवितुमर्हति, अतः वयं चत्वारि अपि 'उद्योगाः' कारनिर्मातृणां कृते स्थानान्तरितवन्तः।" यू चेङ्गडोङ्ग इत्यनेन अपि उक्तं यत् हुवावे इत्यनेन उद्योगे, अस्मिन् ब्राण्ड् च बहु निवेशः कृतः न्यूनातिन्यूनं दशकोटि युआन् मूल्यं भवति । "अथ च एआइटीओ इति नाम अपि स्थानान्तरितम् अस्ति। एआइ इत्यस्मात् आरभ्य चतुराक्षरस्य ब्राण्ड् इत्यस्य वैश्विकरूपेण पञ्जीकरणं कठिनम् अस्ति। अतीव उत्तमं नाम अस्ति।"


तस्मिन् एव काले सः उल्लेखितवान् यत् विगतपञ्चवर्षेषु दलेन कठिनतमः कालः अनुभवितः। "मम दलस्य व्यवसायः आरभ्यतुं न शक्यते। एकदा वयं विश्वस्य मोबाईलफोन-विपण्यभागे प्रथमस्थानं प्राप्तवन्तः, परन्तु वयं द्वयोः त्रैमासिकयोः मध्ये निर्मूलिताः अभवम। मम निष्कासनानन्तरं गतमासे वर्षस्य प्रेषणस्य मात्रा द्विकोटि-यूनिट्-तः न्यूना आसीत्।

"पूर्वं दुष्टतममासेषु द्विकोटिभ्यः अधिकानि यूनिटानि आसन्, उत्तममासेषु च त्रयोकोटिभ्यः अधिकानि यूनिटानि आसन्। 5G इत्यस्मिन् वैश्विकनेतृत्वेन अस्माकं कृते 5G अपि नास्ति। अस्माकं जीवनं अतीव कठिनं अतीव न्यूनं च अस्ति। मया सर्वदा दलं निरुत्साहितं न कर्तुं प्रोत्साहितम्।" यु चेङ्गडोङ्गः अवदत् यत् कठिनवस्तूनि दलं दृढतरं कर्तुं शक्नुवन्ति, कठिनताः च दृढइच्छायाः कृते क्षोभशिला भवन्ति।

यु चेङ्गडोङ्गः अपि स्वस्य वृद्धि-इतिहासस्य विषये कथितवान् यत्, "(पूर्वम्) अहम् अतीव मौन-व्यक्तिः आसम्। किं भवन्तः कल्पयितुं शक्नुवन्ति? वर्ग-पुनर्मिलनेषु अहं मेजस्य समीपे सर्वाधिकं मौन-व्यक्तिः आसम्। अहं आरामदायक-स्थितौ प्रत्यागतवान्।" अतीतस्य अहं पुनः दशकैः पूर्वं यः व्यक्तिः आसम् सः अभवम्” इति ।

एकः प्रबन्धकः इति नाम्ना यु चेङ्गडोङ्गः दिग्गजानां पूर्ववर्तीनां च स्कन्धेषु स्थित्वा एव वयं उत्तमवस्तूनि प्राप्तुं शक्नुमः इति बोधयति स्म । यदि भवन्तः सम्पूर्णतया आत्मनः उपरि अवलम्बन्ते, स्वस्य कल्पनायाः, इच्छायाः च उपरि अवलम्बन्ते तर्हि भवन्तः बहु ठोकरं खादन्ति ।

"प्रत्येकस्य उद्योगस्य स्वकीयाः लक्षणानि सन्ति। अतः कस्मिन् अपि क्षेत्रे प्रवेशे भवद्भिः अस्मिन् क्षेत्रे एतेषु पद्धतीषु अनुभवेषु च निपुणता भवितुमर्हति। दिशाग्रहणस्य प्राथमिकतानां समायोजनस्य च दृष्ट्या असफलतायाः सफलतायाः च भेदः भवितुम् अर्हति , प्रबन्धकानां आत्मसमालोचनस्य भावना अवश्यं भवति।

"यतो हि मम बहुधा आलोचना भवति। वस्तुतः अहं मन्ये आलोचना एव भवन्तः एतत् विषयं कथं पश्यन्ति। केषुचित् स्थानेषु केचन दुर्बोधाः सन्ति, परन्तु केचन स्थानानि अपि सन्ति यत्र मया पर्याप्तं न कृतम्। आलोचनायाः अर्थः अस्ति यत् तस्य भवतः कृते आवश्यकताः सन्ति तथा च आशास्ति यत् भवान् तत् करिष्यति।तस्मादपि उत्तमं, अहं सर्वदा दलं स्वकीयान् दोषान् द्रष्टुं पृष्टवान् "यु चेङ्गडोङ्ग इत्यनेन उक्तं यत् युवानः न भयभीताः भवेयुः आशावादीः च तिष्ठन्तु। यदि कष्टानि अस्मान् न पराजयन्ति तथा च जीवामः तर्हि तत् केवलं जनान् बलिष्ठान् करिष्यति।