समाचारं

OpenAI CEO प्रथमवारं नूतनानां AI स्टार्टअप-विषये वदति: ChatGPT इत्यस्य चिकित्सा-उपचारात् प्रेरितम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
चेन् जुण्डा द्वारा संकलित
सम्पादयतुपंकेन

झीडोङ्गझी इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् गतसप्ताहे ओपनएआइ-सीईओ सैम आल्टमैन् इत्यनेन एआइ-चिकित्सा-स्वास्थ्य-कम्पनी स्थापिता ।Thrive AI Health (संक्षेपेण Thrive) व्यापकचिन्ता उत्पन्ना। अस्य स्टार्टअपस्य उद्देश्यं ए.आइ.स्वास्थ्यप्रशिक्षकाणां माध्यमेन रोगिणां व्यवहारं आदतं च परिवर्तयितुं वर्तते येन अमेरिकादेशे १२७ मिलियनं जनान् पीडयति इति दीर्घकालीनरोगसंकटस्य समाधानं कर्तुं शक्यते।

अमेरिकनसमाजस्य कृते चिकित्सासेवा सर्वदा महती चिन्ताजनकः सामाजिकः विषयः अस्ति, अस्मिन् वर्षे अमेरिकीनिर्वाचने अपि एषः प्रमुखः विषयः अस्ति । अकुशलं उच्चमूल्यं च चिकित्साव्यवस्था अनेकेषां अमेरिकनजनानाम् प्रभावीचिकित्सासेवाः प्राप्तुं कठिनं भवति । अद्यत्वे एआइ-उद्योगे शीर्षस्थः व्यक्तिः इति नाम्ना आल्ट्मैन् अस्मिन् समये एआइ-चिकित्सासेवायां प्रवेशं कर्तुं चितवान्, यत् स्वाभाविकतया बहवः जनानां ध्यानं आकर्षितवान् ।

Thirve with Altman इत्यस्य अन्यः संस्थापकः Arianna Huffington अस्ति, यः व्यवहारपरिवर्तनप्रौद्योगिकीकम्पन्योः Thrive Global इत्यस्य संस्थापकः अस्ति ।

द्वयोः उक्तं यत् थ्रिव् स्वास्थ्यसल्लाहं प्रदातुं केन्द्रीक्रियते तथा च चिकित्सानिदानकार्यं परिहरति यस्मिन् एआइ सम्प्रति उत्तमः नास्ति भविष्ये स्वास्थ्यसूचनाः कार्यपरिदृश्येषु एकीकृत्य स्थापयितुं शक्यते।

तथापि साक्षात्कारकर्तायाः संशयस्य सम्मुखे ते...उत्पादः केन रूपेण कार्यान्वितः भविष्यति, उपयोक्तृदत्तांशसुरक्षां सुनिश्चित्य के के विशिष्टाः उपायाः क्रियन्ते इति च स्पष्टतया व्याख्यातुं असफलम् अभवत् ।

आल्ट्मैन् अपि साक्षात्कारे अवदत्"कदाचिद्‌"मनुष्याणां एआइ च मध्ये संचारप्रक्रियायां सूचनाः वकिलानां ग्राहकानाञ्च मध्ये यथा गोपनीयताखण्डानां रक्षणं भवेयुः, परन्तु सः मन्यते यत् एतत् समाजेन एव निर्णयः करणीयः।

उल्लेखनीयं यत् Altmann’s new company Thrive यत् प्राप्तुं शक्नोतिएआइ स्वास्थ्यदत्तांशः अत्यन्तं निजी अस्ति, तस्य महत्त्वपूर्णं आर्थिकमूल्यं च अस्ति । बीमाकम्पनयः एतां सूचनां विशिष्टनीतेः मूल्यं समायोजयितुं वा कस्यचित् औषधस्य प्रतिपूर्तिं कर्तुं वा निर्णयं कर्तुं वा उपयोक्तुं शक्नुवन्ति । अमेरिकादेशे अद्यतनकाले एतादृशानां सूचनानां लीकं जातम्, येन चिकित्साव्यवस्थायाः व्यापकं निरोधः जातः ।

1. चिकित्सानिदानस्य अपेक्षया स्वास्थ्यपरामर्शस्य विषये ध्यानं दत्त्वा, आदर्शप्रदर्शनं पूर्वमेव “पर्याप्तं उत्तमम्” अस्ति ।

एआइ स्वास्थ्योत्पादस्य Thrive इत्यस्य बृहत्तमः विक्रयबिन्दुः “अत्यन्तं व्यक्तिगतं AI स्वास्थ्यप्रशिक्षणम्” अस्ति । Thrive उपयोक्तृणां निद्रा, भोजनं, व्यायामः, तनावः, सामाजिकपरस्परक्रिया च इति विषये सूचनां संग्रह्य, चिकित्सा अभिलेखेषु व्यवहारपरिवर्तने च विशेषज्ञतायाः सह मिलित्वा उपयोक्तृभ्यः व्यक्तिगतं तत्क्षणं च स्वास्थ्यसल्लाहं प्रदास्यति।

अल्टमैन्, हफिंग्टन च मन्यन्ते यत् अमेरिकादेशे वर्तमानस्य प्रचण्डचिकित्साव्यवस्थायाः उन्नयनार्थं ए.आइ व्ययस्य महत्त्वपूर्णं न्यूनीकरणं भवति।

आल्टमैन्, हफिंग्टन च एतस्य प्रौद्योगिक्याः तुलनां रूजवेल्ट् इत्यस्य न्यू डील् इत्यनेन सह कृतवन्तौ यत् "एआइ अधिककुशलस्य चिकित्सासंरचनायाः भागः भविष्यति तथा च दैनन्दिनजीवने जनानां स्वास्थ्यस्य समर्थनं निरन्तरं करिष्यति" इति

परन्तु चिकित्सा-स्वास्थ्य-उद्योगे एआइ-इत्यस्य प्रयोगः किमपि नवीनं नास्ति ।


▲NVIDIA इत्यनेन AI इति चिकित्सा उत्पादः Clara (Source: NVIDIA) इति प्रक्षेपणं कृतम् अस्ति ।

वर्तमान समये ए.आइ.अधिकांशरोगिणां पर्याप्तं चिकित्साज्ञानं नास्ति, अतः ते एआइ-द्वारा प्रदत्तस्य स्वास्थ्यपरामर्शस्य वा चिकित्सानिदानस्य वा विषये प्रभावीनिर्णयं कर्तुं असमर्थाः भवितुम् अर्हन्ति, एआइ-उत्पादानाम् कृते एतत् सुनिश्चितं कर्तुं कठिनं भवति यत् ते त्रुटिं न करिष्यन्ति इति

द अटलाण्टिक इत्यस्य साक्षात्कारेषु आल्ट्मैन्, हफिंग्टन च उत्पादस्य सुरक्षाविषये प्रश्नान् सम्बोधितवन्तौ । तेषां मतं यत् एआइ मॉडल् इत्यस्य वर्तमानं प्रदर्शनं पर्याप्तं उत्तमम् अस्ति"चिकित्सा निदानम्" न तु केवलं "स्वास्थ्यपरामर्श" इत्यत्र एव ध्यानं ददातु।, तथा च सहकर्मी-समीक्षितदत्तांशस्य उपयोगेन प्रशिक्षितः, आदर्शः पर्याप्तं उत्तमं सुझावं दातुं शक्नोति ।

परन्तु हफिंग्टनः, आल्टमैन् वा टिप्पणीं कर्तुं न शक्तवन्तः यत् अन्ततः उत्पादः किं रूपं गृह्णीयात् इति । ते अवदन् यत् एतत् उत्पादं एप् रूपेण प्रक्षेपितं भविष्यति, परन्तु हफिंग्टन इत्यनेन अपि उक्तं यत् एतत् उत्पादं प्रत्येकस्मिन् सम्भाव्ये मोडे उपलभ्यते, माइक्रोसॉफ्ट टीम्स् इत्यादिभिः एप्स् इत्यनेन कार्यपरिदृश्येषु अपि एकीकृतं कर्तुं शक्यते।

2. आँकडानां संग्रहणं समस्या नास्ति इति आल्ट्मैन् अवदत् यत् उपयोक्तारः तत् साझां कर्तुं इच्छन्ति

अस्य अति-व्यक्तिगत-उत्पादस्य उपयोक्तारः सक्रियरूपेण निजी-सूचनाः बृहत्-मात्रायां समर्पयितुं प्रत्यभिज्ञातुं आवश्यकं यत् एआइ-इत्यस्य निर्णयार्थं पर्याप्तसूचना भवितुम् अर्हति द अटलाण्टिक मासिकपत्रिकायाः ​​साक्षात्कारे,अल्टमैन् न मन्यते यत् एतत् महत् आव्हानं भविष्यति।

अल्टमैन् साझां कृतवान् यत् नूतनकम्पनीं आरब्धस्य कारणस्य भागः अस्ति यत् बहवः जनाः पूर्वमेव ChatGPT इत्यत्र चिकित्सासमस्यानां निदानं कुर्वन्ति स्म, तथा च सः अनेकेभ्यः जनाभ्यः अपि श्रुतवान् ये ChatGPT इत्यस्य अनुशंसाः विश्वासं कुर्वन्ति, प्रासंगिकपरीक्षाः कुर्वन्ति, चिकित्सां च प्राप्नुवन्ति स्म। सः मन्यते यत् उपयोक्तारः वस्तुतः एलएलएम-सङ्गठनेन सह काश्चन अतीव विस्तृताः निज-सूचनाः साझां कर्तुं अतीव इच्छुकाः सन्ति ।

द अटलाण्टिकस्य एकः संवाददाता एतेन प्रकारेण आहतः यतः ChatGPT द्वारा प्रत्यागते चिकित्सापरामर्शेषु AI मतिभ्रमः भवितुं शक्नोति तथा च रोगी स्वास्थ्याय खतरा भवितुम् अर्हति। एतस्याः मिथ्यासूचनायाः उपरि अवलम्ब्यमाणानां रोगिणां व्यावसायिकवैद्यैः सह अपि विग्रहस्य सम्भावना वर्तते ।

एकदा चिकित्सासूचनाः लीक् भवन्ति तदा उपयोक्तृणां व्यक्तिगतअधिकारस्य हितस्य च गम्भीरं क्षतिः भवितुम् अर्हति इति अपि संवाददाता मन्यते स्म । परन्तु सूचनाप्रवाहस्य जोखिमस्य प्रतिक्रियायां आल्टमैन् दृढः नास्ति, यतः एषः विषयः समाजे एव निबद्धुं त्यक्तव्यः इति मन्यते ।

सः अवदत् यत् वैद्यानां रोगिणां, वकिलानां ग्राहकानाञ्च मध्ये संचारसामग्री सम्प्रति कानूनेन रक्षिता अस्ति, तथा च "कदाचित्" एआइ-सञ्चारस्य जनानां सञ्चारस्य अपि एतादृशी रक्षणं भवितुमर्हति "कदाचित् समाजः निर्णयं करिष्यति यत् एआइ-विशेषाधिकारस्य किमपि प्रकारस्य स्थापना कर्तव्या वा न वा इति। " " । अन्येषु शब्देषु, ते सक्रियरूपेण समानरक्षणस्य प्रचारं न कुर्वन्ति, निर्णयं समाजे त्यक्त्वा ।

परन्तु स्वास्थ्यदत्तांशस्य रक्षणं तात्कालिकस्तरं प्राप्तम् अस्ति।अस्मिन् वर्षे एव फरवरीमासे अमेरिकनबीमासमूहेन यूनाइटेड्हेल्थ् ग्रुप् इत्यनेन सह सम्बद्धा अमेरिकनस्वास्थ्यप्रौद्योगिकीविशालकायः चेन्ज हेल्थकेयर इत्यस्य बृहत्परिमाणेन रैनसमवेयर-आक्रमणं जातम्, येन चिकित्साबीमा-प्रणाल्याः बृहत्-प्रमाणेन बन्दः अभवत् The medical information of nearly one- अमेरिकनजनानाम् तृतीयभागः लीकस्य जोखिमे आसीत् .

तथा च OpenAI इत्यस्य दत्तांशसंरक्षणस्य अभिलेखः परिपूर्णः नास्ति ।२०२३ तमस्य वर्षस्य आरम्भे ओपनएआइ इत्यस्य आन्तरिकप्रणाल्याः उपरि साइबर-आक्रमणेन आक्रमणं कृतम्, उन्नत-एआइ-प्रणालीनां विषये चर्चायाः कम्पनीकर्मचारिणां गपशप-अभिलेखाः लीक् अभवन्

तदतिरिक्तं २०२३ तमस्य वर्षस्य आरम्भे प्रौद्योगिकीमाध्यमेन एङ्गजेट् इत्यस्य प्रतिवेदनानुसारंChatGPT इत्यत्र गम्भीराः सूचनाः लीकाः अभवन् ।तस्मिन् समये ChatGPT इत्यस्य जालपुटे केचन त्रुटिः आसीत्, येन अन्येषां गपशपपेटिकासु केषाञ्चन उपयोक्तृणां वार्तालापशीर्षकाणि दृश्यन्ते, केषाञ्चन उपयोक्तृणां परिचयसूचना, बैंककार्डसूचना च लीक् कृता

एतदपि, आल्ट्मैन् अद्यापि समाजेन अस्मिन् साक्षात्कारे तेभ्यः "विश्वासः" दातुं आह्वयति स्म, यत् २०२३ तमे वर्षे ब्लूमबर्ग्-प्रौद्योगिकी-शिखरसम्मेलने तस्य टिप्पणीयाः सर्वथा विपरीतम् अस्ति यदा सः सर्वेभ्यः आह्वानं कृतवान् यत् ते स्वस्य ओपनए-आइ-इत्यस्य च विश्वासं न कुर्वन्तु इति


▲२०२३ तमे वर्षे ब्लूमबर्ग् प्रौद्योगिकी शिखरसम्मेलने आल्ट्मैन् (स्रोतः: ब्लूमबर्ग्)

आल्ट्मैन् इत्यस्य मतं यत् एआइ-प्रौद्योगिक्याः स्वास्थ्यं सुधारयितुम् एतत् जनानां सामान्या अपेक्षा अस्ति, तथा च एतत् कतिपयेषु अनुप्रयोगक्षेत्रेषु अन्यतमम् अस्ति यत्र एआइ-इत्यस्य उपयोगेन विश्वं परिवर्तयितुं शक्यते पश्चात् सः अपि अवदत् यत् मानवस्वास्थ्यस्य उन्नयनार्थं एआइ प्राप्तुं"एकं निश्चितं विश्वासं आवश्यकं भवति" इति अर्थात् जनानां नूतनकम्पनीयां विश्वासः कर्तव्यः यत् सः कार्यं उत्तरदायित्वपूर्वकं कर्तुं शक्नोति।

टाइम् इति पत्रिकायां सहलेखिते लेखे आल्ट्मैन् हफिंग्टन च एतान् "प्रत्ययान्" वर्तनीम् अकरोत् । तेषां मतं यत् "एआइ-प्रेरितं व्यवहारपरिवर्तनं" प्राप्तुं, दीर्घकालीनरोगाणां वर्धमानं प्रवृत्तिं विपर्ययितुं च तेषां मुख्यतया त्रयः पक्षाः विश्वासस्य आवश्यकता वर्तते

एकस्मिन् पक्षे नीतिनिर्मातृणां विश्वासः अस्ति यत् तेषां कृते “एआइ-नवीनीकरणं प्रवर्धयति इति नियामकवातावरणं” निर्मातव्यम् इति । चिकित्साशास्त्रज्ञानाम् अपि एआइ-उपकरणानाम् उपरि विश्वासः करणीयः, एआइ-प्रौद्योगिकीम् अपि स्व-अभ्यासेषु एकीकृत्य स्थापयितुं आवश्यकम् अस्ति । अन्ते व्यक्तिभिः स्वस्य निजीदत्तांशं उत्तरदायित्वपूर्वकं नियन्त्रयितुं एआइ इत्यत्र विश्वासः अपि करणीयः ।एषा खलु एकस्याः कम्पनीयाः कृते महती अनुरोधः यस्याः अद्यापि किमपि उत्पादं नास्ति, विशिष्टसुरक्षापरिहाराय च प्रतिबद्धा नास्ति ।

अन्वयः- एआइ-इत्यस्मै स्वास्थ्यं समर्पयितुं अतीव प्राक् भवेत्, एआइ-इत्यनेन विश्वासस्य क्रीडा न भवेत्

एआइ स्वास्थ्योत्पादानाम् कार्यान्वयनस्य विषये वदन् आल्टमैन् हफिंग्टन च टाइम् पत्रिकायां स्वस्य सहलेखितलेखे निम्नलिखितपरिदृश्यस्य वर्णनं कृतवन्तौ यत् "एआई स्वास्थ्यप्रशिक्षकाः सर्वेषां कृते अतीव सटीकसूचनानि प्रदास्यन्ति: अपराह्णसत्रं स्थापयतु त्रीणि सोडा जलेन निम्बेन च प्रतिस्थापयन्तु 3:15 p.m. विद्यालयात् उद्धृत्य बालकैः सह 10-मिनिट् यावत् चलनं कुर्वन्तु "एषः AI स्वास्थ्यप्रशिक्षकः अन्ततः जनानां केषाञ्चन हठिनां दुष्टाभ्यासानां परिवर्तनं करिष्यति। , अन्ततः समग्रं मानवस्वास्थ्यं च सुधारयिष्यति मानव आयुः विस्तारयन् ।

परन्तु जीवने जनानां ये विविधाः "अस्वस्थ" व्यवहाराः सन्ति ते व्यक्तिगत-आदतानां समस्या वा बृहत्तर-सामाजिक-समस्या वा?किं वयं दीर्घकालीनरोगसंकटं व्यक्तिभ्यः एआइ-इत्येतयोः समाधानार्थं त्यक्तव्याः, अथवा सर्वकारैः चिकित्सासंस्थाभिः च अनुसन्धानेन हस्तक्षेपेण च व्यवस्थितं निवारणं कर्तव्यम्?एते प्रश्नाः भवितुम् अर्हन्ति यत् एतत् तथाकथितं ए.आइ.

साक्षात्कारे आल्टमैन् इत्यनेन उक्तं यत् एआइ इत्यस्य स्वास्थ्यदृष्टेः साक्षात्कारार्थं कथं जनानां विश्वासः किञ्चित्पर्यन्तं आवश्यकः भवति, परन्तु एआइ इत्यादिषु दूरगामी प्रौद्योगिक्यां चिकित्सासेवा इत्यादिषु जीवनघातकक्षेत्रे चअस्माकं यत् वस्तुतः आवश्यकं तत् एतादृशः विश्वासक्रीडा न भवेत्, अपितु सत्यापनीयः व्याख्यानीयः च प्रौद्योगिकी भवेत्।

स्रोतः - द अटलाण्टिक, टाइम