समाचारं

Huizhou Wine इत्यस्य “द्वितीय” स्थाने पुनः आगन्तुं Kouzijiao इत्यस्य कृते किञ्चित् कठिनम् अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



प्रथमत्रिमासे कौजिजियाओ इत्यस्य ११% वृद्धिदरेण निवेशकाः निराशाः अभवन्, अद्यापि अज्ञातं यत् सः सम्पूर्णवर्षस्य १८% बजटकार्यं सफलतया सम्पन्नं कर्तुं शक्नोति वा इति।

पाठ/दैनिक वित्तीय प्रतिवेदन दु कांग

न केवलं कौजिजियाओ हुइझोउ मद्यस्य द्वितीयस्थानं प्रति प्रत्यागन्तुं असफलः अभवत्, अपितु तस्य वर्तमानहुइझोउ "उपविजेता" यिंगजिया श्रद्धांजलिमद्यस्य च मध्ये "संभाव्यः अन्तरः" अधिकं विस्तारितः अस्ति

२०२२ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् यिंगजिया गोङ्गजिउ इत्यनेन ५.५०५ अरब युआन् परिचालन-आयः प्राप्तः, यदा तु कौजिजियाओ इत्यस्य परिचालन-आयः तस्मिन् एव काले ५.१३५ अरब युआन् आसीत्, यिंगजिया गोङ्गजिउ इत्यनेन ३७ कोटि युआन् इत्येव धनं अतिक्रान्तम् २०२३ तमे वर्षे कौजिजियाओ इत्यनेन ५.९९२ अरब युआन् परिचालन-आयः प्राप्तः, यिंगजिया गोङ्गजिउ इत्यनेन ६.७२ अरब युआन् इत्येव परिचालन-आयः प्राप्तः । २०२४ तमे वर्षे प्रथमत्रिमासे कौजिजियाओ इत्यस्य राजस्वं १.७६८ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.०५% वृद्धिः अभवत्, यिंगजिया गोङ्गजिउ इत्यस्य राजस्वं २.३२५ अरब युआन् आसीत्, यत् वर्षे वर्षे २१.३३% वृद्धिः अभवत् तयोः मध्ये अन्तरम् ।

वस्तुतः कौजिजियाओ २०१७ तः २०२१ पर्यन्तं अनहुई प्रान्ते अत्यन्तं उत्तमं विकासं कृतवान्, २०१७ तमे वर्षे अपि गुजिंग श्रद्धांजलि मद्यतः केवलं ३.३६ अरब युआन् दूरम् आसीत्, यत् प्रान्ते प्रथमस्थानं प्राप्तवान् . अधुना गुजिङ्ग् गोङ्गजिउ न केवलं अन्हुई-मद्यस्य अग्रणीस्थानं दृढतया धारयति, अपितु २० अरब-मद्य-कम्पनीनां शिबिरे अपि प्रविष्टवान् अस्ति, स्पष्टतया, अयं कौजिजियाओ-इत्यस्य परिमाणस्य समानक्रमे नास्ति

२०२२ तमे वर्षे कौजिजियाओ इत्यनेन "दशकोटिकोउजी इत्यस्य साक्षात्कारं त्वरयित्वा राष्ट्रियमद्यस्य प्रथमे फालेन्क्समध्ये प्रवेशः" इति सामरिकलक्ष्यं स्पष्टीकृतम् अस्ति परन्तु विगतवर्षे वा विकासात् न्याय्यं चेत् परिणामाः यथा अपेक्षिताः न अभवन्, एतत् च कौजिजियाओ-संस्थायाः परामर्शार्थं कोटि-कोटि-रूप्यकाणां व्ययस्य परिणामः अस्ति अतः, अन्तिमेषु वर्षेषु कौजिजियाओ-नगरस्य विकासे तस्य वर्तमानविकासस्य स्थितिः किं जातम् ?

उत्पादाः प्रान्ते एव सीमिताः सन्ति तथा च ब्राण्ड् प्रभावः अपर्याप्तः अस्ति

मद्य-उद्योगे “यदि पश्चिमतः सिचुआन्-नगरं न प्रविशति तर्हि पूर्वतः अन्हुइ-नगरं न प्रविशति” इति उक्तिः सर्वदा आसीत् । पश्चिमदिशि सिचुआन्-प्रदेशे मद्यनिर्माणस्य अद्वितीयाः भौगोलिकाः परिस्थितयः सन्ति, पूर्वदिशि स्थितः अनहुई-प्रदेशः प्रसिद्धेषु मद्यनिर्मातृषु विभक्तः अस्ति, स्पर्धा च तीव्रा अस्ति

अनहुई-स्थानीयविपण्ये केषाञ्चन स्थानीयबृहत्-मद्यकम्पनीनां अतिरिक्तं माओ, वू, लु, याङ्ग्, फेन् इत्यादयः प्रमुखाः वाइनकम्पनयः अपि अत्र पदाभिमुखीभवन्ति, प्रतिस्पर्धा च अत्यन्तं तीव्रा अस्ति एतेन अनहुई-प्रान्ते मद्यकम्पनयः अपि प्रान्ते बहिः गत्वा राष्ट्रियविन्यासं प्रति गन्तुं बाध्यन्ते ।

परन्तु यस्मिन् काले अनहुई-प्रान्ते प्रमुखाः मद्य-कम्पनयः राष्ट्रव्यापीरूपेण स्वव्यापारस्य विस्तारार्थं क्षुब्धाः सन्ति, तस्मिन् समये वित्तीय-दत्तांशस्य दृष्ट्या, अनहुई-प्रान्ते घरेलु-विपण्ये कौजिजियाओ-महोदयस्य आश्रयः अद्यापि वर्धमानः अस्ति

वित्तीयप्रतिवेदने दर्शितं यत् २०२० तः २०२३ पर्यन्तं कौजिजियाओ इत्यस्य राजस्वं क्रमशः ८०.१%, ८२.१%, ८२.४३%, ८३.८१% च अभवत्, येन वर्षे वर्षे वृद्धिप्रवृत्तिः दृश्यते व्यापारिणां वितरणस्य विषये तेषु अर्धं अनहुई-प्रान्तस्य अस्ति । २०२३ तमे वर्षे अनहुई-प्रान्ते ४९६ कौजिजियाओ-व्यापारिणः, प्रान्ते बहिः ४५५ व्यापारिणः च सन्ति ।

प्रान्ते बहिः "दैनिकवित्तीयसमाचारः" ज्ञातवान् यत् २०२० तः २०२३ पर्यन्तं कौजिजियाओ इत्यस्य राजस्वं क्रमशः १९.९%, १७.९%, १७.५७%, १६.१९% च अभवत्, विगतचतुर्वर्षेषु अनहुईप्रान्तात् बहिः राजस्वस्य अनुपातः कुलम् ३.७१ प्रतिशताङ्कस्य न्यूनता ।

लाभसंरचनायाः दृष्ट्या २०२० तः २०२३ पर्यन्तं अनहुई प्रान्ते कौजिजियाओ इत्यस्य लाभस्य अनुपातः क्रमशः ८१.०७%, ८२.८१%, ८३.०८%, ८४.५१% च आसीत् विगतचतुर्वर्षेषु अनहुईप्रान्ते कुललाभस्य अनुपातः ३.४४ प्रतिशताङ्केन वर्धितः .

अस्मिन् एव काले अनहुई-प्रान्तात् बहिः कौजिजियाओ-नगरस्य लाभभागः क्रमशः १८.९३%, १७.१९%, १६.९२%, १५.४९% च अभवत् । द्रष्टुं शक्यते यत् अनहुई-प्रान्ते कौजिजियाओ-महोदयस्य प्रदर्शनं प्रान्ते बहिः यत् प्रदर्शनं भवति तस्मात् श्रेष्ठम् अस्ति, परन्तु राष्ट्रिय-विपण्य-विन्यासे अपि तस्य दोषान् प्रकाशयति

५ जुलै दिनाङ्के आयोजिते २०२३ तमे २०२४ तमे वर्षे च प्रथमत्रिमासे कार्यप्रदर्शनस्य वृत्तान्तस्य आयोजने कौजिजियाओ इत्यनेन अपि स्वीकृतं यत् कम्पनी अद्यापि राष्ट्रियीकरणात् दूरम् अस्ति तथा च कैच-अप-रणनीतिः दत्ता कौजिजियाओ इत्यनेन उक्तं यत् वास्तविकबाजारविकासस्य आधारेण कम्पनी प्रान्तीयविपण्यस्य प्रबलतया प्रचारं करिष्यति तथा च प्रान्तात् बहिः विपण्यस्य कृते स्पष्टं विन्यासं करिष्यति, याङ्गत्से नदी डेल्टा तथा ग्रेटर खाड़ी क्षेत्रे केन्द्रीभूय अन्यबाजारस्य पूरकं करिष्यति। वयं याङ्गत्ज़ी-नद्याः डेल्टा-देशे ग्रेटर-बे-क्षेत्रे च विक्रेतृविन्यासे सुधारं कर्तुं अग्रणीः भविष्यामः, प्रान्तात् बहिः एकेन निश्चितेन आधारेण सह बिन्दु-बाजारान् प्रक्षेपणं कर्तुं केन्द्रीकुर्मः, प्रान्तात् बहिः विपण्येषु बृहत्-परिमाणेन निवेशं च प्रवर्धयिष्यामः |. प्रान्तात् बहिः प्रमुखबाजाराणां मूलभूतसंवर्धनं सुदृढं कुर्वन्तु तथा च विभिन्नव्यापारिणां स्वस्थविकासं प्रवर्धयन्तु।

अन्तिमेषु वर्षेषु प्रमुखाः मद्यकम्पनयः उच्चस्तरीय-उत्पादानाम् कृते स्पर्धां कुर्वन्ति, बृहत्-परिमाणेन एकल-उत्पादानाम् आरम्भं कुर्वन्ति, राजस्व-वृद्धिं च अन्विष्यन्ति उच्चस्तरीयीकरणस्य दृष्ट्या वार्षिकप्रतिवेदने दत्तानां आँकडानां आधारेण कौजिजियाओ इत्यस्य उच्चस्तरीयाः उत्पादाः वृद्धिं प्राप्तवन्तः।

२०२३ तमे वर्षे कौजिजियाओ उच्चस्तरीयमद्यस्य विक्रयराजस्वं ५.६७८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १६.५८% वृद्धिः अभवत्; %; परन्तु उच्चस्तरीयाः उत्पादाः वर्धन्ते स्म, तदा कौजिजियाओ इत्यस्य मध्यस्तरीयमद्यविक्रये न्यूनता अभवत् । केचन विश्लेषकाः मन्यन्ते यत् कौजिजियाओ तस्य ब्राण्ड् प्रभावेण सीमितः अस्ति, तस्य उच्चस्तरीय-उत्पादानाम् मध्य-तः निम्न-स्तरीय-उत्पादानाम् उपरि प्रचार-प्रभावः सीमितः अस्ति ।

प्रबन्धनव्ययः वर्धितः, अनुबन्धदेयता च चतुर्थवारं क्रमशः न्यूनीभूता

"दैनिकवित्तीयप्रतिवेदने" उल्लेखितम् यत् २०२२ तमे वर्षे कौजिजियाओ इत्यनेन मैककिन्से इत्यस्मै संयुक्तरूपेण रणनीतिकलक्ष्याणि निर्मातुं आमन्त्रितम्: आगामिषु पञ्चषु ​​वर्षेषु, सः विक्रयणस्य, ब्राण्ड् प्रभावस्य, चैनलस्य लोकप्रियतायाः इत्यादीनां दृष्ट्या हुइझोउ मद्यस्य अग्रणी भवितुम् प्रयतते। परन्तु वर्षद्वयानन्तरं कौजिजियाओ हुइजिउ इत्यस्य प्रमुखा वाइनकम्पनी न अभवत् ।

कौजिजियाओ इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने द्रष्टुं शक्यते यत् व्ययवृद्धिः कार्यप्रदर्शनं अधः कर्षयति इति प्रमुखं कारकं जातम् । २०२३ तमे वर्षे कौजिजियाओ इत्यस्य प्रबन्धनव्ययः ४०७ मिलियन युआन् भविष्यति, यत् वर्षे वर्षे ५०% अधिकं महत्त्वपूर्णं वृद्धिः अस्ति । अस्मिन् एव काले यिंगजिया गोङ्गजिउ इत्यस्य प्रबन्धनव्ययः २०९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ९.३% वृद्धिः अभवत् ।

कौजिजियाओ इत्यनेन उक्तं यत् प्रशासनिकव्ययस्य वृद्धिः अवमूल्यनं च परिशोधनं, परामर्शसेवाशुल्कं, इक्विटीप्रोत्साहनव्ययः च इत्यनेन सह सम्बद्धा अस्ति। विशेषतः, अस्मिन् अवधिमध्ये अवमूल्यनव्ययः परिशोधनव्ययः च १३२ मिलियन युआन् आसीत्, परामर्शसेवाशुल्के वर्षे वर्षे ३८.२६९१ मिलियनयुआन् आसीत्, इक्विटीप्रोत्साहनव्ययः वर्षे वर्षे ३३.८८६१ मिलियनः आसीत् युआन्, पूर्वकाले च तादृशः व्ययः नासीत् ।

अन्येषु शब्देषु, शुल्कत्रयेषु सर्वाधिकं वृद्धिः परामर्शसेवाशुल्कम् अस्ति । विगतत्रिवर्षेषु स्थितां स्थितिं दृष्ट्वा कौजिजियाओ परामर्शसेवासु धनं व्ययितुं अधिकाधिकं इच्छुकः अभवत् । २०२१ तः २०२३ पर्यन्तं परामर्शसेवासु कम्पनीयाः व्ययः दशगुणः वर्धितः, ३.०१२४ मिलियन युआन् तः १२.८८८७ मिलियन युआन् यावत्, ततः वर्तमान ३८.२६९१ मिलियन युआन् यावत्

अवश्यं कौजिजियाओ-नगरस्य व्ययः सर्वथा अपव्ययः इति वक्तुं न शक्यते । अवगम्यते यत् द्वयोः पक्षयोः सहकार्यस्य अनन्तरं म्याकिन्से इत्यनेन कौजिजियाओ इत्यस्य जियान १०, जियान २०, जियान् ३० श्रृङ्खलायाः उत्पादानाम् आरम्भे सहायता कृता, यत्र कौजिजियाओ १० वर्षीय, २० वर्षीय, ३० वर्षीय उत्पादानाम् मूलत्रिप्रकारस्य पुनरावृत्तिः कृता to further highlight Jianxiang इत्यस्य विशेषतानां अतिरिक्तं मूल्ये अपि सुधारः कृतः अस्ति, येन तस्य मूल्यपरिधिः १,००० युआन् इत्यस्मात् अधिकः पूर्णः अभवत् ।

अस्मिन् कार्यप्रदर्शनसञ्चारसमागमे कम्पनीप्रबन्धनेन उच्चपरामर्शशुल्कस्य समस्यायाः सामना कृतः तथा च उक्तं यत् विभिन्नेषु चरणेषु शुल्कनिवेशस्य प्रभावे निश्चितः विलम्बः भवति। यदि भवन्तः सम्यक् कार्याणि कर्तुं, सम्यक् मार्गं स्वीकुर्वितुं च आग्रहं कुर्वन्ति तर्हि भवन्तः अपेक्षितं लक्ष्यं प्राप्तुं शक्नुवन्ति ।

तदतिरिक्तं सूचीकृतमद्यकम्पनीनां "जलाशयः" इति नाम्ना अनुबन्धदेयताः मद्यकम्पनीनां विपण्यआकर्षणं, चैनलसौदामिकीशक्तिं च किञ्चित्पर्यन्तं प्रतिबिम्बयन्ति, तथा च विक्रेतृणां भुक्तिइच्छायाः महत्त्वपूर्णं प्रकटीकरणं च भवन्ति परन्तु कौजिजियाओ इत्यस्य अनुरूपं चैनलस्य मालक्रयणस्य इच्छा न वर्धिता, अपितु न्यूनीभूता अस्ति ।

वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते कौजिजियाओ इत्यस्य अनुबन्धदायित्वशेषः ३९७ मिलियन युआन् आसीत्, यः चतुर्थवर्षं यावत् क्रमशः न्यूनः अभवत् तथा च २०२० तमे वर्षे समानकालस्य स्तरस्य केवलं आधा भागः अभवत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अन्ते अनुबन्धदायित्वशेषः ३७५ मिलियन युआन् आसीत्, यत् गतवर्षस्य अन्ते सूचकस्य अपेक्षया अधिकं न्यूनम् आसीत् । कौजिजियाओ इत्यस्य कृते अपि एतत् सम्भाव्यं संकटम् अस्ति ।

दशनप्रतिरूपे दुर्बलतायाः लक्षणं दृश्यते

तदतिरिक्तं "दैनिकवित्तीयप्रतिवेदने" ज्ञातं यत् हालवर्षेषु कौजिजियाओ-संस्थायाः कार्यप्रदर्शनवृद्धौ मन्दता अपि "इन्-द-प्लेट्"-विपणन-प्रतिरूपात् लाभांशस्य क्रमिक-फीकाकरणेन सह सम्बद्धा अस्ति, यस्य उपरि सः दीर्घकालं यावत् अवलम्बितवान् अस्ति तस्मिन् एव काले दशङ्ग-प्रतिरूपस्य चैनल-नियन्त्रणस्य अभावः अपि तस्य विकासं प्रतिबन्धयति इति अटङ्कः अभवत् ।

२००० तमे वर्षे यदा निर्मातृणां उपभोक्तृणां च मध्ये साक्षात्कारः अकल्पनीयः आसीत्, तस्मिन् काले कौजिजियाओ इत्यनेन महती वृद्धिक्षमतायुक्तं विपणनप्रतिरूपं निर्मितम् - "प्लेट् इत्यस्य अन्तः प्लेट्" इति प्रतिरूपम्

"इन्-कैप" "बृहत्-टोपी", "मध्य-टोपी" तथा "लघु-टोपी" इति विभक्तुं शक्यते, ये क्रमशः उच्च-अन्त-मध्य-श्रेणी, जन-होटेल्, उपभोक्तृ-समूहानां च अनुरूपाः सन्ति अस्य प्रतिरूपस्य मूलविचारः अस्ति यत् कतिपयेषु मूलहोटेलटर्मिनलेषु, विक्रेतृषु, उपभोक्तृषु च संसाधनं ऊर्जां च केन्द्रीकृत्य, अस्य समूहस्य मध्ये उपभोगस्य उल्लासं निर्मातुं उत्पादानाम् चालनार्थं कोरग्राहकसमूहस्य शक्तिं प्रयोक्तुं, एतस्य प्रभावस्य उपयोगं च Develop इति विस्तृततरं विपण्यं प्रति ।

इदं प्रतिरूपं २०१५ तमे वर्षे कौजिजियाओ इत्यस्य सफलसूचीकरणेन सह अभवत् तथा च २०१५ तः २०१९ पर्यन्तं द्रुतविकासस्य चरणे प्रविष्टम् । कौजिजियाओ इत्यस्य मूलं बृहत् एकलं उत्पादं, कौजिजियाओ ५ वर्षीयं मॉडलं तदा जातम् यदा "प्लेट्-इन्-प्लेट्" मॉडल् कार्यान्वितम् अभवत्, तत् शीघ्रमेव मार्केट्-मध्ये कब्जां कृतवान् अद्यापि च महत्त्वपूर्णस्य लेखान् धारयति कौजिजियाओ इत्यस्य परिचालन-आयस्य अनुपातः ।

परन्तु सफलता अपि "क्रीडायाः अन्तः क्रीडा" अस्ति, असफलता च "क्रीडायाः अन्तः क्रीडा" अपि । कौजिजियाओ, यः नगरं जितुम् "प्लेट् अन्तः प्लेट्" इति प्रतिरूपस्य उपयोगं कृतवान्, सः अपि स्वयमेव "फसितवान्" । "प्लेट् अन्तः प्लेट्" इति प्रतिरूपं प्रारम्भिकेषु दिनेषु अनेकेषां वाइनरीभिः अनुकरणं कृतम् आसीत्, क्रमेण च नवीनतायाः लाभः नास्ति

किं अधिकं गम्भीरं यत् "प्लेट् इत्यस्य अन्तः प्लेट्" मॉडलस्य आधारेण कौजिजियाओ इत्यनेन दीर्घकालं यावत् दशाङ्ग मॉडल् कार्यान्वितम्, अर्थात् कम्पनी केवलं उत्पादस्य उत्पादनस्य ब्राण्ड् प्रचारस्य च उत्तरदायी अस्ति, तथा च मार्केट् परिचालनस्य, स्थानीयप्रचारस्य, टर्मिनल् प्लेसमेण्ट् इत्यादीनां कृते कार्याणि व्यापारिभिः नियन्त्रितानि भवन्ति। यद्यपि एतत् प्रतिरूपं विक्रयव्ययस्य न्यूनीकरणं करोति तथापि टर्मिनलविपण्यं प्रत्यक्षतया नियन्त्रयितुं कम्पनीयाः क्षमतां महत्त्वपूर्णतया दुर्बलं करोति ।

व्यापारिणां हितं हल्केन बाध्यस्य एषा रणनीतिः कौजिजियाओ इत्यस्य विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं मन्दं कृतवती, येन प्रथमपङ्क्तिप्रसिद्धानां मद्यमार्गानां यथा मौताई, वुलियाङ्ग्ये इत्यादीनां डुबनेन आनयितस्य प्रतिस्पर्धात्मकदबावस्य प्रभावीरूपेण प्रतिक्रियां दातुं कठिनं जातम् राष्ट्रियविस्तारस्य प्रक्रियायां कौजिजियाओ इत्यस्य पदानि अधिकाधिकं कठिनाः अभवन् ।

उद्योगस्य दृष्ट्या मद्य-उद्योगे वर्षाणां विकासानन्तरं चटनी, घन-स्पष्ट-मद्यैः पूर्वमेव उपभोक्तृसमूहानां विशालश्रेणी प्राप्ता अस्ति तथा च तुल्यकालिकरूपेण सम्पूर्णा विपण्यसंरचना अपि अस्ति आला स्वाद"। Toubao Research Institute द्वारा प्रकाशितस्य "2023 China Liquor Industry Research Report" इत्यस्य अनुसारं 2023 तमे वर्षे द्वयस्वादयुक्तस्य मद्यस्य विपण्यभागः केवलं 5.5% अस्ति, यदा तु प्रबलस्वादयुक्तस्य मद्यस्य, चटनीस्वादयुक्तस्य मद्यस्य, हल्कस्य स्वादस्य च विपण्यभागः अस्ति मद्यः तस्मिन् एव काले भागदराणि क्रमशः ४६.२%, ३२.०%, १४.०% च सन्ति ।

मद्यउद्योगविशेषज्ञः ओउयांग् किआन्ली एकदा सूचितवान् यत् "जियान्क्सियाङ्गः नूतनः स्वादप्रकारः नास्ति, परन्तु कस्यापि कम्पनीयाः दशकोटिरूप्यकाणां स्केलः न प्राप्तः तदतिरिक्तं, कौजिजियाओ, जिन्शियुआन्, युकुआन् मद्यउद्योगेन प्रारब्धस्य जियानश्रृङ्खलायाः अतिरिक्तं , इत्यादीनि सुप्रसिद्धानि मद्यकम्पनयः अपि क्रमशः उभयस्वादयुक्तानि सामरिकनवीनानि उत्पादनानि विमोचितवन्तः । एतत् पूर्वमेव अविकसितस्य कौजिजियाओ-नगरस्य कृते "अधिकं दुर्गतिम्" इति वर्णयितुं शक्यते ।

अतः कौजिजियाओ इत्यस्य कृते २०२४ "१० अरब कौजी" रणनीतिं साकारं कर्तुं प्रमुखं वर्षम् अस्ति तथापि प्रथमे त्रैमासिके ११% वृद्धिदरेण निवेशकाः निराशाः अभवन् यत् एतत् सम्पूर्णवर्षस्य १८% बजटकार्यं सफलतया सम्पन्नं कर्तुं शक्नोति वा इति become a market अन्ययोः उत्कृष्टयोः हुई-व्यापारियोः कृते अपि ध्यानस्य केन्द्रं कुञ्जी अस्ति ।

दैनिक वित्तीय प्रतिवेदन

WeChat: मेइरिकाइबाओ

वेइबोः @ dailyfinance.com इति


स्क्रैच कार्ड

सामग्री प्रस्तुति: [email protected]

सम्पर्क नम्बर : 010-64607577 / 15650787695

निवेशकसञ्चारसमूहः : आधिकारिकखाते WeChat ID इत्यत्र सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवति