समाचारं

विदेशीयनिवेशकैः बहुधा धारितः प्रथमः स्टॉकः अस्ति किमर्थम्।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः जिओ ली फेइडाओ, सम्पादकः जिओ शिमेई

वर्षस्य आरम्भात् एव ए-शेयर-आटो-पार्ट्स्-क्षेत्रे १२% न्यूनता अभवत्, परन्तु फुयाओ-ग्लास्-इत्यनेन प्रवृत्तिः बक् कृत्वा ३३% वृद्धिः अभवत् । किं अधिकं आश्चर्यं यत् उत्तरदिशि गच्छन्तः निधिः वर्षेषु फुयाओ ग्लास इत्यस्मिन् स्वस्थानं वर्धयति एव वर्तमानं भागधारणमूल्यं २३ अरबं भवति, यत् BYD इत्यस्य २१ अरबं अतिक्रान्तम् अस्ति नवीनतमः भागधारकानुपातः २३.४% यावत् अधिकः अस्ति, यः सर्वेषु ए-शेयरकम्पनीषु प्रथमस्थाने अस्ति ।

अस्मिन् वर्षे मेमासस्य अन्ते फ्युयाओ ग्लासः विदेशीयनिवेशस्य बृहत्तमः भागः युक्तः शीर्षस्थाने अभवत् किमर्थम्?

[प्रदर्शनं निरन्तरं वर्धते]।

१९९३ तमे वर्षे फुयाओ ग्लासस्य सूचीकरणात् आरभ्य कम्पनीयाः प्रदर्शनं वर्षभरि उत्तमवृद्धिगतिम् अस्थापयत् । राजस्वपरिमाणं २०२३ तमे वर्षे १० कोटिभ्यः किञ्चित् अधिकं तः ३३.१६ अरब युआन् यावत् वर्धितम्, मूलकम्पनीयाः कारणं शुद्धलाभः २०२३ तमे वर्षे दशकोटिभ्यः ५.६ अरब युआन् यावत् विस्तारितः अस्ति

अवश्यं कम्पनीयाः अपि केचन विघ्नाः अभवन् । विशेषतः २०१८ तः २०२० पर्यन्तं कम्पनीयाः राजस्वं स्थगितम् अभवत्, तथा च भागधारकाणां कृते आरोपितः लाभः गम्भीररूपेण न्यूनः अभवत्, ४.१२ अरब युआन् तः २.६ अर्ब युआन् यावत्, यत्र सञ्चितरूपेण ३७% यावत् न्यूनता अभवत्

कारणानि सन्ति : प्रथमं, आपूर्ति-माङ्ग-विषयेषु काचस्य मूल्यानि तुल्यकालिकरूपेण न्यूनस्तरस्य सन्ति । द्वितीयं, २०२० तमे वर्षे कोविड्-१९ महामारी प्रचण्डा अभवत्, वैश्विकवाहनविक्रयणं च १३% न्यूनीकृतम् अमेरिकीविपण्यं दशवर्षस्य न्यूनतमं स्तरं प्राप्तवान्, अनेके यूरोपीयदेशाः २५% अधिकं न्यूनाः अभवन् ।

२०२१ तमे वर्षात् आरभ्य यद्यपि महामारी अद्यापि न विसर्जिता तथापि चीनस्य नूतनानां ऊर्जावाहनानां विस्फोटः आरब्धः, येन वाहनकाचस्य माङ्गल्याः तीक्ष्णः पुनरुत्थानः अभवत् तदतिरिक्तं काचस्य मूल्यानि अपि वर्धन्ते, येन प्रदर्शनं पुनः उच्चवृद्धिं प्रति प्रेरयति । २०२१ तः २०२३ पर्यन्तं राजस्वस्य लाभस्य च चक्रवृद्धिवार्षिकवृद्धिः १८.५%, ३३.८% च भविष्यति । २०२४ तमे वर्षे प्रथमत्रिमासे वर्षे वर्षे २५%, ५१% अधिकं च वृद्धिः अभवत् ।

लाभप्रदतां पश्यामः । २०१८ तः २०२३ पर्यन्तं फुयाओ ग्लासस्य सकललाभमार्जिनः ऐतिहासिकस्य उच्चतमस्थानस्य ४२.६% तः ३५.४% यावत् न्यूनीभूतः । शुद्धलाभमार्जिनं २०.३% तः १७% यावत् न्यूनीकृतम् । उत्तरार्द्धस्य लघुतरः क्षयः भवति, येन त्रिशुल्कस्य दरः अधिकतया नियन्त्रितः इति दर्शयति ।

कम्पनीयाः सकललाभमार्जिनस्य न्यूनता टर्मिनल् ऑटोमोटिव ग्लासस्य मूल्येषु न्यूनतायाः कारणेन न भवति तस्य विपरीतम् समग्ररूपेण ऊर्ध्वगामिनी प्रवृत्तिः निर्वाहिता अस्ति। विपण्यमूल्यनिरीक्षणस्य मतं यत् एतत् मुख्यतया अपस्ट्रीम ऊर्जायाः सोडाभस्मस्य च मूल्येषु तीव्रवृद्ध्या अस्ति, येन लाभप्रदतायां निश्चितः दबावः स्थापितः

वस्तुतः चीनस्य वाहनभागक्षेत्रस्य २०२३ तमे वर्षे सकललाभमार्जिनं केवलं प्रायः १८% अस्ति, शुद्धलाभमार्जिनं च केवलं प्रायः ५% अस्ति, यत् फुयाओ ग्लासस्य लाभस्तरात् दूरं न्यूनम् अस्ति तस्य समकक्षैः सह तुलनां कृत्वा कम्पनीयाः सकललाभमार्जिनं Xinyi Glass इत्यस्मात् अधिकं भवति तथा च विदेशेषु प्रतियोगिनां शीट् ग्लास, असही ग्लास, सेण्ट्-गोबैन् इत्येतयोः अपेक्षया बहु अधिकम् अस्ति


▲5 मोटर वाहनकाच दिग्गजानां सकललाभमार्जिनस्तराः, स्रोतः : पवनः

कतिपयवर्षेभ्यः अल्पकालीनविवर्तनानि अनुभवित्वा फुयाओ ग्लासस्य प्रदर्शनं तीव्रगत्या पुनः प्राप्तम् इति द्रष्टुं शक्यते । दीर्घकालं यावत् दृष्ट्वा वास्तविकमूलभूताः तुल्यकालिकरूपेण प्रबलाः सन्ति तथा च वृद्धिक्षमता उत्तमः अस्ति, यत् उत्तरदिशि गच्छन्तीनां निधिनां भारीस्थापनस्य कारणेषु अपि अन्यतमम् अस्ति

[एकः उत्तमः एकाधिकारव्यापारः] ।

पूर्वं कम्पनी उत्तमं प्रदर्शनं कृतवती इति कारणेन भविष्ये अपि तथैव करिष्यति इति न भवति । भविष्ये यदि फुयाओ ग्लासस्य प्रदर्शनं उत्तमं विकासं स्थापयितुं भवति तर्हि उद्योगस्तरीयसमर्थनस्य आवश्यकता वर्तते। सौभाग्येन वैश्विकवाहनकाचः उच्चबाधायुक्तः एकाधिकारव्यापारः अस्ति ।

२०२३ तमे वर्षे वैश्विकं वाहनकाचविपण्यं १५ अरब अमेरिकीडॉलर् अधिकं भविष्यति । कारविक्रये किञ्चित् वृद्धिः, काचमूल्यानां वृद्ध्या च भविष्ये अद्यापि बहु वृद्धिशीलकेकः भविष्यति ।

वस्तुतः वैश्विकं वाहनकाचविपण्यं अत्यन्तं एकाधिकारयुक्तं जातम् अस्ति । मार्कलाइन्स्-आँकडानां अनुसारं २०२१ तमे वर्षे वैश्विक-TOP5-निर्मातारः सन्ति फुयाओ-काचः, असाही-काचः, शीट्-काचः, सेण्ट्-गोबैन्, क्षिन्य-काचः च, येषां विपण्यभागः क्रमशः २८%, २६%, १७%, १५%, ८% च अस्ति तेषु चीनस्य विपण्यस्य ६५% भागं फुयाओ ग्लास इत्यस्य स्वामित्वे अस्ति ।

अस्य अपि अर्थः अस्ति यत् अनेके प्रमुखाः निर्मातारः मार्केट् पाई इत्यस्य विभाजनं निरन्तरं करिष्यन्ति। आन्तरिकरूपेण नित्यबलस्य प्रवृत्तिः अपि स्पष्टा अस्ति, फुयाओ ग्लासः च स्वस्य विपण्यभागस्य विस्तारं निरन्तरं करिष्यति इति अपेक्षा अस्ति । पीपुल्स डेली ऑनलाइन इत्यनेन उद्धृतानां संस्थागतानाम् आँकडानां अनुसारं २०२३ तमे वर्षे ३४% इत्येव वर्धितम् अस्ति ।

वर्तमान एकाधिकारसंरचनायाः महत्त्वपूर्णं कारणं अस्ति यत् वाहनकाचस्य व्यावसायिकबाधाः अतीव उच्चाः सन्ति एतत् सम्पत्तिभारयुक्तं प्रतिरूपं उद्योगात् बहिः पूंजीप्रवाहं बाधितुं शक्नोति।

यतो हि काचः भंगुरः भवति, परिवहनव्ययः च अधिकः भवति, सामान्यतया वाहनकाचनिर्मातारः वाहननिर्मातृणां समीपे निर्माणसंस्थानानि स्थापयिष्यन्ति एतेन एतत् तथ्यं भवति यत् अधिकं विपण्यभागं प्राप्तुं उत्पादनक्षमताविन्यासः विकेन्द्रीकृतः वैश्वीकरणं च भवितुमर्हति । अपि च काचस्य उत्पादनरेखासु निवेशः महती अस्ति । यूरोप, अमेरिका, चीनदेशेषु ४० मिलियन वर्गमीटर् वार्षिकनिर्माणक्षमतायुक्तां उत्पादनरेखां स्थापयितुं मोटेन ४० मिलियन यूरोतः ६० मिलियन यूरोपर्यन्तं, ७ कोटि अमेरिकीडॉलर्, २० कोटियुआन् च आवश्यकं भविष्यति

फुयाओ ग्लासः पूर्वं अमेरिकादेशे प्रतिवर्षं ५५ लक्षं यूनिट् उत्पादनक्षमतां स्थापयितुं योजनां कृतवान्, यत्र ४० कोटि अमेरिकीडॉलर् निवेशः कृतः । एतादृशं सम्पत्तिभारयुक्तं प्रतिरूपं, परिणामी लाभस्य उच्चा अनिश्चिततायाः सह मिलित्वा, ओटीसी-पूञ्जी भयङ्करं करोति ।


▲Fuyao Glass एकल परियोजना निवेश राशि, स्रोत: Guojin प्रतिभूति

तदतिरिक्तं वाहनकाचस्य अनुकूलनस्य माङ्गलिका अधिका भवति, येन आपूर्तिकर्तानां डिजाइनं, विकासं, समर्थनक्षमता च उच्चा आवश्यकताः भवन्ति विशेषतः, वाहनकाचस्य उत्पादानाम् उन्नयनं निरन्तरं क्रियते, येन निर्मातृभ्यः विपण्यमागधां पूरयितुं मूल्यवर्धितपदार्थानाम् प्रचारार्थं अनुसन्धानविकासयोः निरन्तरं निवेशः करणीयः अस्ति २०१९ तः २०२३ पर्यन्तं फुयाओ इत्यस्य अनुसंधानविकासनिवेशः ८१३ मिलियन युआन् तः १.४ अरब युआन् यावत् वर्धितः, अनुसंधानविकासव्ययस्य दरः ४% एव अभवत् ।

तदतिरिक्तं आपूर्तिकर्ताप्रमाणीकरणात् अनुकूलितउत्पादानाम् अन्तिमप्रक्षेपणपर्यन्तं चक्रं प्रायः कतिपयवर्षपर्यन्तं भवति । एकदा पक्षद्वयं सहकारीसम्बन्धं स्थापयति तदा अधिकतया नूतनकारमाडलस्य सम्पूर्णं जीवनचक्रं आच्छादयिष्यति, येन प्रतियोगिनां प्रवेशः कठिनः भविष्यति

द्रष्टुं शक्यते यत् वाहनकाच-उद्योगे बाधाः अत्यन्तं अधिकाः सन्ति, तथा च विपण्यसंरचना क्रमेण एकाधिकारं प्रति गमिष्यति उपस्थिताः खिलाडयः एतादृशं विशालं विपण्यकेकं अनन्यतया भोक्तुं शक्नुवन्ति। अस्मात् दृष्ट्या फुयाओ ग्लासः भविष्ये उद्योगस्य लाभांशं निरन्तरं लब्धुं शक्नोति।

[अद्यापि मात्रायाः मूल्यस्य च वृद्धिः अपेक्षितुं शक्यते] ।

वैश्विकं वाहनकाचविपण्यं विशालं वर्तते, विपण्यसंरचना च उत्तमम् अस्ति। विश्वे बृहत्तमं विपण्यभागं विद्यमानं वाहनकाचकम्पनी इति नाम्ना फुयाओ ग्लासः भविष्ये प्रदर्शने उच्चवृद्धिं निर्वाहयिष्यति इति अपेक्षा अस्ति । एतत् परिमाणं मूल्यं च इति द्वयोः आयामयोः अग्रे-दृष्टि-विश्लेषणं कर्तुं शक्यते ।

प्रथमं, नूतनानां ऊर्जावाहनानां निरन्तरं विस्फोटेन सायकलकाचस्य माङ्गं वर्धितम्, यत् फुयाओ ग्लासस्य विक्रयवृद्धेः समर्थनं करिष्यति।

२०२३ तमे वर्षे कुलवैश्विकवाहनविक्रयः ९२.७२ मिलियनं यूनिट् भविष्यति, वर्षे वर्षे ११.९% वृद्धिः, २०१९ तमे वर्षे ०.७% वृद्धिः, २०१७ तमे वर्षे ऐतिहासिकशिखरात् ३.१% न्यूनः च भविष्यति यथा यथा महामारीयाः दागप्रभावाः विसर्जिताः भवन्ति तथा वैश्विक अर्थव्यवस्था पुनः स्वस्थतां प्राप्नोति तथा तथा वैश्विकवाहनविक्रयः निरन्तरं वर्धते इति अपेक्षा अस्ति, परन्तु समग्रवृद्धिदरः तुल्यकालिकरूपेण मन्दः भविष्यति

तदतिरिक्तं द्विचक्रिकाकाचस्य उपयोगः अद्यापि अपेक्षितुं शक्यते । इतिहासं मार्गदर्शकरूपेण गृहीत्वा १९५० तमे दशके वाहनस्य द्विचक्रिकायाः ​​च काचक्षेत्रं केवलं २.२ वर्गमीटर् आसीत्, यत् २१ शताब्द्याः अनन्तरं ४.२ वर्गमीटर् यावत् वर्धितम् अस्ति

भविष्ये यथा यथा नूतनशक्तिवाहनानां कृते वितानकाचस्य प्रवेशदरः वर्धते तथा तथा सायकलकाचस्य क्षेत्रफलं निरन्तरं वर्धते इति अपेक्षा अस्ति भवन्तः जानन्ति, लघु आकाशप्रकाशस्य काचक्षेत्रं केवलं ०.२-०.६ वर्गमीटर्, विहङ्गमस्य आकाशप्रकाशस्य काचक्षेत्रं ०.५-१.२ वर्गमीटर्, विहङ्गमस्य आकाशप्रकाशस्य काचक्षेत्रं च यथा १-२ वर्गमीटर् ।

नवम्बर २०२३ तमे वर्षे चीनीयवाहनविपण्ये वितानकाचस्य प्रवेशस्य दरः १४% आसीत्, यदा तु २०२१ तमस्य वर्षस्य आरम्भे केवलं प्रायः २% आसीत् ।केचन संस्थाः भविष्यवाणीं कुर्वन्ति यत् २०२५ तमे वर्षे प्रवेशस्य दरः ५५% अधिकः भविष्यति अस्मिन् खण्डे घरेलु-इन्धन-वाहनानां, नवीन-ऊर्जा-वाहनानां च ९१%, ८९% च भागं फुयाओ-ग्लास-संस्थायाः अस्ति (२०२१-आँकडा) । काचस्य उत्पादस्य उन्नयनप्रवृत्तेः अस्याः तरङ्गस्य लाभार्थी फुयाओ ग्लासः भविष्यति।

सम्भाव्य भविष्यस्य विकासस्य माङ्गल्याः सामना कर्तुं फुयाओ ग्लासः अद्यापि विश्वस्य अनेकस्थानेषु स्वस्य उत्पादनक्षमतां विस्तारयति । वर्तमान समये विदेशेषु उत्पादनक्षमता ६८ लक्षं यूनिट् अस्ति, मुख्यतया संयुक्तराज्यसंस्थायां रूसदेशे च केन्द्रीकृता, आन्तरिकं उत्पादनक्षमता ३४ मिलियन यूनिट् अस्ति, यत् फुकिङ्ग्, चाङ्गचुन्, चोङ्गकिङ्ग्, शङ्घाई, ग्वाङ्गझौ इत्यादिषु स्थानेषु वितरितम् अस्ति २०२४ तमे वर्षे आरम्भे एव फुयाओ ग्लास इत्यनेन फुजियान्-हेफेइ-नगरयोः काचस्य उत्पादनक्षमतायाः सशक्तविस्तारार्थं क्रमशः ३.२५ अरबं ५.७५ अर्बं च व्ययितम् ।

द्वितीयं, फुयाओ ग्लासस्य एककमूल्यं निरन्तरं वर्धते, अग्रे अपि वृद्धेः स्थानं वर्तते ।

२०१६ तः २०२३ पर्यन्तं फुयाओ ग्लासस्य प्रतिवर्गमीटर् मूल्यं १५२ युआन् तः २१३ युआन् यावत् वर्धितम्, यत्र चक्रवृद्धिवार्षिकवृद्धिः ४.९४% अभवत् ।

वाहनविद्युत्ीकरणस्य बुद्धिमत्तायाश्च तीव्रविकासेन सह वाहनकाचस्य उत्पादानाम् उन्नयनं महत्त्वपूर्णतया कृतम् अस्ति, विशेषतः वितानकाचः एआर-एचयूडी अग्रे विण्डशील्ड् (PS: augmented reality head-up display, अर्थात् चालकस्य दृष्टौ काचित् वाहनचालनसूचना यथोचितरूपेण आच्छादिता भवति क्षेत्रम्, यथा Dashboard data, navigation images इत्यादयः)।

पूर्वं पारम्परिक-आकाशप्रकाश-काच-साइकिलस्य मूल्यं प्रायः १०० युआन्, विहङ्गम-सनरूफ-काचस्य मूल्यं ३००-८०० युआन्-पर्यन्तं वर्धितम्, तथा च वितान-काचस्य मूल्यं प्रायः ९०० युआन्-पर्यन्तं वर्धितम् साधारणस्य अग्रे विण्डशील्ड् इत्यस्य मूल्यं प्रायः २०० युआन् भवति, यदा तु एआर-एचयूडी अग्रे विण्डशील्ड् इत्यस्य मूल्यं प्रायः १,००० युआन् भवति । भवन्तः जानन्ति, एआर-एचयूडी क्रमेण मध्य-उच्च-अन्त-माडलयोः मानक-उपकरणं भवति ।

मूल्यपरिमाणस्य दृष्ट्या फुयाओ ग्लास इत्यनेन निर्माणव्ययपक्षे अपि प्रारम्भिकं कदमः कृतः अस्ति । आपूर्तिं सुनिश्चित्य व्ययस्य रक्षणाय च फुयाओ ग्लास इत्यनेन अनेकस्थानेषु फ्लोट् ग्लासस्य उत्पादनरेखाः निर्मिताः, यत्र ९०% अधिकः स्वतन्त्रः आपूर्तिविक्रय-अनुपातः अस्ति (फ्लोट् ग्लासः वाहन-काचस्य व्ययस्य ३४% भागं धारयति) अपि च, कम्पनी सिलिका-वालुका-संयंत्राणां परिनियोजनं कर्तुं आरब्धा अस्ति, यत् काच-उत्पादनस्य व्ययस्य अधिकं न्यूनीकरणाय हैनान्, हुनान्, आन्तरिक-मङ्गोलिया, लिओनिङ्ग-नगरेषु चत्वारि प्रमुखाणि कारखानानि पूर्वमेव सन्ति अवश्यं, प्लवककाचस्य अतिरिक्तं ऊर्जा, सोडा भस्म इत्यादीनां कच्चामालस्य मूल्ये अपि महत्त्वपूर्णाः उतार-चढावजोखिमाः सन्ति, येषां नियन्त्रणं कम्पनी कर्तुं न शक्नोति, उत्पादनव्ययस्य उपरि अधिकं प्रभावं च भवितुम् अर्हति

संक्षेपेण, उत्पादस्य उन्नयनस्य कारणेन कम्पनीयाः वाहनकाचस्य एककमूल्यं निरन्तरं वर्धते इति अपेक्षा अस्ति, तथा च कम्पनी उत्पादनव्ययस्य न्यूनीकरणं निरन्तरं कर्तुं प्रयत्नरूपेण अपि स्वव्यापारस्य विस्तारं कुर्वती अस्ति मार्जिनं च सशक्तं लाभप्रदतां चालयति।

सारांशेन, कम्पनी बहुवर्षेभ्यः उत्तमं प्रदर्शनं कृतवती अस्ति, वैश्विकं वाहनकाचविपण्यं स्केलरूपेण विशालं भवति, उच्चानि बाधानि सन्ति तथा च एकाधिकारस्य प्रवृत्तिः अस्ति, तथा च "आयतनमूल्ये वृद्धिः" इति सम्भाव्यवृद्धेः अपेक्षाः सर्वे मूलकारकाः सन्ति विदेशीयनिवेशकानां कृते फुयाओ ग्लास इत्यस्मिन् बहुधा निवेशं कर्तुं साहसं कर्तुं। अपि च, कम्पनीयाः वर्तमानं पीई मूल्याङ्कनं २०.८ गुणान् अस्ति, यत् बहुवर्षीयमूल्यांकनकेन्द्रात् अधः अस्ति । अतः फुयाओ ग्लासस्य भविष्यस्य पूंजीप्रदर्शनं प्रतीक्षितुं योग्यं भवेत्, तथा च डेविस् डबल-क्लिक् प्रभावस्य आरम्भः भविष्यति इति अपेक्षा अस्ति ।

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।