समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो : अद्यतनकाले अचलसम्पत्बाजारस्य गतिविधिः वर्धिता अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : जनवरीतः जून २०२४ पर्यन्तं राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूत-स्थितिः)


1. अचलसंपत्तिविकासनिवेशस्य समाप्तिः

जनवरीतः जूनपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ५,२५२.९ अरब-युआन् आसीत्, यत् वर्षे वर्षे १०.१% न्यूनता (तुलनीय-आधारेण गणना कृता, विस्तरेण टिप्पणी ६ पश्यन्तु) १०.४% न्यूनता अभवत् ।

राष्ट्रिय-अचल-सम्पत्-विकास-निवेश-वृद्धि-दरेण १०.४% न्यूनता अभवत् ।

जनवरीतः जूनपर्यन्तं स्थावरजङ्गमविकास उद्यमानाम् आवासनिर्माणक्षेत्रं ६.९६८१८ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.०% न्यूनता अभवत् तेषु आवासीयनिर्माणक्षेत्रं ४,८७४.३७ मिलियनवर्गमीटर् आसीत्, यत् १२.५% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ३८०.२३ मिलियनवर्गमीटर् आसीत्, यत् २३.७% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं २७७.४८ मिलियनवर्गमीटर् आसीत्, यत् २३.६% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं २६५.१९ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं १९२.५९ मिलियनवर्गमीटर् आसीत्, यत् २१.७% न्यूनता अभवत् ।

2. नवीनव्यापारिकभवनानां विक्रयणं लम्बितविक्रयणं च

जनवरीतः जूनमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ४७९.१६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १९.०% न्यूनता अभवत्, यस्मिन् आवासीयविक्रयक्षेत्रं २१.९% न्यूनीकृतम् नवनिर्मितव्यापारिकगृहाणां विक्रयः ४,७१३.३ अरब युआन् अभवत्, यत् २५.०% न्यूनीकृतम्, यस्मिन् आवासीयविक्रयः २६.९% न्यूनः अभवत् ।

चित्रे नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं विक्रयवृद्धिदत्तांशं च दर्शितम् अस्ति

जूनमासस्य अन्ते विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं ७३८.९४ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १५.२% वृद्धिः अभवत् । तेषु विक्रयणार्थं आवासीयक्षेत्रे २३.५% वृद्धिः अभवत् ।

3. अचलसम्पत्विकास उद्यमैः धनस्य उपलब्धता

जनवरीतः जूनपर्यन्तं स्थावरजङ्गमविकासकम्पनीषु ५,३५३.८ अरब युआन् धनं स्थापितं यत् वर्षे वर्षे २२.६% न्यूनता अभवत् । तेषु आन्तरिकऋणानि ८२०.७ अरब युआन्, विदेशीयपुञ्जस्य उपयोगे १.३ अरब युआन् न्यूनता, स्वसङ्ग्रहितनिधिः १,८८६.२ अरब युआन्, ९.१% न्यूनता; १,५९९.९ अरब युआन्, ३४.१% न्यूनता व्यक्तिगतबन्धकऋणानि ७७४.९ ​​अरब युआन्, ३७.७% न्यूनानि आसन्;

अचलसम्पत्विकासकम्पनीनां कृते स्थापितानां निधिनां वृद्धिदरः

4. अचल सम्पत्ति विकास उल्लास सूचकाङ्क

जूनमासे अचलसम्पत्विकासस्य उल्लाससूचकाङ्कः ("राष्ट्रीयअचलसम्पत्त्याः उल्लाससूचकाङ्कः" इति उच्यते) ९२.११ आसीत् ।

चित्रे राष्ट्रिय आवास-उत्साह-सूचकाङ्कः दृश्यते

सारणी १ २०२४ जनवरीतः जूनपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकासः विक्रयः च

सारणी 2 जनवरीतः जूनमासपर्यन्तं पूर्वीय-मध्य-पश्चिम-पूर्वोत्तरक्षेत्रेषु अचलसम्पत्विकासनिवेशस्य स्थितिः २०२४ जनवरीतः जूनपर्यन्तं

सारणी ३ २०२४ जनवरीतः जूनपर्यन्तं पूर्वीय-मध्य-पश्चिम-पूर्वोत्तर-क्षेत्रेषु अचल-सम्पत्त्याः विक्रयः

सम्बन्धित प्रतिवेदन

राष्ट्रीयसांख्यिकीयब्यूरो : अद्यतनकाले अचलसम्पत्बाजारस्य गतिविधिः वर्धिता अस्ति

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता अवदत् यत् अद्यतनकाले अचलसम्पत्विपण्यस्य क्रियाकलापः वर्धितः अस्ति। सर्वे क्षेत्राः विभागाः च अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे प्रमुखपरिवर्तनस्य नूतनस्थितेः अनुकूलतां कृतवन्तः, नगरविशिष्टनीतयः कार्यान्विताः, अचलसम्पत्नीतयः सक्रियरूपेण समायोजिताः अनुकूलिताः च, आवासवितरणं सुनिश्चित्य ठोसकार्यं कृतवन्तः, समर्थनं च कृतवन्तः कठोरः आवासस्य च उन्नतिः नीतिप्रभावाः क्रमेण मुक्ताः, विपण्यक्रियाकलापः च वर्धितः । वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयक्षेत्रं विक्रयणं च क्रमशः १९.०%, २५.०% च न्यूनीभूतम्, जनवरीतः मेमासपर्यन्तं न्यूनतायाः दरः १.३, २.९ प्रतिशताङ्कः च संकीर्णः अभवत् .नवगृहनिर्माणस्य क्षेत्रे क्षयः, अचलसम्पत्विकासोद्यमानां स्थाने धनं च संकुचितं जातम्। आवासनिर्माणनिर्माणादिसम्बद्धविभागानाम् सूचनानुसारं, ऑनलाइनरूपेण विक्रीयमाणानां द्वितीयहस्तगृहाणां क्षेत्रं अपि अन्तिमेषु मासेषु वर्षे वर्षे वर्धितम्, जूनमासे च प्रथमस्तरीयनगरेषु लेनदेनक्षेत्रं वर्धितम् मासे मासे द्रुतगत्या वर्धते स्म । तस्मिन् एव काले "त्रयः प्रमुखाः परियोजनाः" यथा किफायती आवासस्य निर्माणं, "अवकाशस्य आपत्कालीनस्य च" सार्वजनिकमूलसंरचनायाः निर्माणं, नगरीयग्रामस्य नवीनीकरणं च सक्रियरूपेण प्रवर्धिताः सन्ति, येन नूतनविकासस्य निर्माणाय अनुकूलः भवति अचलसम्पत्विपण्यस्य कृते आदर्शः भवति तथा च निवेशविस्तारे प्रेरणाम् अपि योजयति। वर्षस्य प्रथमार्धे “त्रयः प्रमुखाः अचलसम्पत्परियोजनानि” अचलसम्पत्विकासे निवेशं ०.९ प्रतिशताङ्केन चालितवन्तः । अवश्यं अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् वर्तमानकाले अचलसम्पत्सम्बद्धाः सूचकाः अद्यापि न्यूनाः सन्ति तथा च अचलसम्पत्विपण्यं अद्यापि समायोजनस्य परिवर्तनस्य च प्रक्रियायां वर्तते।