समाचारं

मस्कः "राष्ट्रपति ट्रम्पस्य पूर्णतया समर्थनं करोति" इति किमर्थम्।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः पूर्व-अमेरिका-राष्ट्रपति-ट्रम्प-इत्यस्य उपरि आक्रमणस्य अनन्तरं क्रमशः त्रीणि पदानि स्थापितवान् यत् सः “राष्ट्रपति-ट्रम्पस्य पूर्णतया समर्थनं करोति” इति ।

ट्रम्पस्य आक्रमणात् पूर्वमेव मस्कः ट्रम्पस्य अभियानाय दानं दत्तवान् इति प्रकाशितम् । सः अद्यापि टिप्पणीं न कृतवान्।

अधुना मस्कः ट्रम्पः च "गुप्तगठबन्धनं" कृतवन्तौ । मस्कः टेस्ला इत्यस्य वार्षिकभागधारकसभायां अवदत् यत् ट्रम्पः तस्मै "अप्रत्याशितेन" दूरभाषवार्तालापेन अवदत् यत् सः टेस्ला इत्यस्य नूतनस्य साइबर्ट्ट्रक् मॉडलस्य "बृहत् प्रशंसकः" अस्ति इति।

अमेरिकादेशस्य बृहत्तमः विद्युत्वाहननिर्माता इति नाम्ना ट्रम्पस्य भविष्यस्य नूतनानां ऊर्जानीतीनां कृते टेस्ला कथं लाभं प्राप्स्यति इति अपि व्यापकं ध्यानं आकर्षितवान्।

ट्रम्पः कदापि विद्युत्कारानाम् समर्थनं न कृतवान्

मस्कः सम्प्रति विश्वस्य धनीजनानाम् सूचीयां शीर्षस्थाने अस्ति । टेस्ला मस्कस्य मुख्यधनस्य स्रोतः अस्ति टेस्ला इत्यस्य शेयरमूल्यं विगतत्रिमासेषु ४५% अधिकं वर्धितम् अस्ति ।

मस्कः न केवलं टेस्ला-कम्पन्योः स्वामित्वं धारयति, सः अन्येषां प्रौद्योगिकी-कम्पनीनां स्वामी अपि अस्ति यथा अन्तरिक्ष-अन्वेषण-कम्पनी स्पेसएक्स्, सामाजिक-माध्यम-कम्पनी एक्स च । विशेषतः टेस्ला, स्पेसएक्स् च तेषु क्षेत्रेषु सन्ति येषु सर्वकारीय-अनुबन्धेषु, संघीय-सहायतासु च अत्यन्तं निर्भराः सन्ति, एते सर्वे कम्पनीयाः व्यवसायं प्रभावितं करिष्यन्ति

ट्रम्प-मस्कयोः हिमभङ्गसम्बन्धस्य संकेताः अस्मिन् वर्षे मार्चमासे प्रादुर्भूताः यदा ट्रम्पः मस्क् इत्यादिभिः रिपब्लिकन-दातृभिः सह मार्-ए-लागो-नगरे मिलितवान्, परन्तु तदनन्तरं मस्कः ट्रम्प-महोदयाय दानं दातुं अङ्गीकृतवान्

मस्कः अद्यैव सार्वजनिकरूपेण अवदत् यत् "ट्रम्पः प्रायः अकारणं मां आह्वयति यद्यपि ट्रम्पः नूतनानां ऊर्जावाहनानां अनुदानस्य विरोधं करोति तथापि सः सार्वजनिकरूपेण अपि अवदत् यत् सः विद्युत्वाहनानां निष्ठावान् प्रशंसकः, मस्कस्य प्रशंसकः च अस्ति

एतेन पारम्परिक ऊर्जास्रोतानां समर्थनं नवीनप्रौद्योगिकीनां प्रोत्साहनं च मध्ये ट्रम्पप्रशासनस्य द्विविधा मनोवृत्तिः प्रतिबिम्बिता अस्ति। यद्यपि ट्रम्पः नवीनतायां मस्कस्य योगदानं स्वीकृत्य तं "महानप्रतिभा" इति वदति तथापि सः मन्यते यत् टेस्ला इत्यस्मै अत्यधिकं सर्वकारीयसहायतां प्राप्नोति यत् निरन्तरं न कर्तव्यम्।

नूतनानां ऊर्जानीतीनां विषये ट्रम्पः बाइडेन् इत्यस्य विरुद्धं धावति। सः विद्युत्वाहनानां प्रति स्वस्य अवमाननं कोऽपि रहस्यं न कृतवान्, ते कार्यं न कुर्वन्ति, अमेरिकनवाहनकर्मचारिणः आहतं कुर्वन्तः अन्यदेशेभ्यः लाभं जनयिष्यन्ति इति दावान् करोति।

गतमासे ट्रम्पः पुनः सार्वजनिकरूपेण स्वस्य स्थितिं उक्तवान् यत् सः बाइडेन् इत्यस्य विद्युत्वाहननीतिं पूर्णतया विपर्यययिष्यति इति। सः बाइडेन् इत्यस्य जलवायुविधेयकं तत्क्षणमेव निरस्तं करिष्यामि, जीवाश्म-इन्धनेषु निवेशं वर्धयिष्यति, यदि सः संयुक्तराज्यस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि विद्युत्वाहनेषु संक्रमणं त्वरयितुं उद्दिश्य नियमानाम् आवर्तनं करिष्यामि इति प्रतिज्ञां कृत्वा अभियाने प्रवेशं कृतवान्

गतवर्षस्य अन्ते प्रकाशितस्य अभियानस्य भिडियोमध्ये ट्रम्पः अवदत् यत् - "अमेरिकादेशस्य ऊर्जा दुर्बलं, घटिया, अकिफायती च अस्ति यतोहि सा पवनशक्तेः उपरि अवलम्बते। पवनचक्रे जङ्गमम् अनुभवन्ति, सड़न्ति, पक्षिणः मारयन्ति।

ट्रम्पः २०१७ तमे वर्षे पेरिस् जलवायुसम्झौतेन अमेरिकादेशस्य निवृत्तेः घोषणां कृतवान्, येन प्रत्यक्षतया मस्कः ट्रम्पस्य आर्थिकपरामर्शदातृपरिषदः निवृत्तः अभवत्, जलवायुनीतिविषये द्वयोः मध्ये स्पष्टभेदाः दर्शिताः

कार्यालये स्थित्वा ट्रम्पप्रशासनेन विद्युत्वाहनक्रयणार्थं संघीयकरप्रोत्साहनं न्यूनीकर्तुं वा समाप्तुं वा प्रयत्नः कृतः । उपभोक्तृभ्यः विद्युत्वाहनक्रयणार्थं प्रोत्साहयितुं एते करप्रोत्साहनाः महत्त्वपूर्णाः नीतिसाधनाः सन्ति । सः विद्युत्वाहनस्य विपण्यस्य प्रौद्योगिक्याः च विषये बहुवारं संशयं अपि प्रकटितवान् अस्ति, तस्य विपण्यमागधायां वास्तविकलाभेषु च समस्याः सन्ति इति मन्यते

टेस्ला ट्रम्पस्य अभियानस्य लाभार्थी भवितुम् अर्हति

बाइडेन् प्रशासनेन संयुक्तराज्ये विद्युत्वाहनानां बहुधा अनुदानं दत्तं, "विद्युत्वाहनेषु संक्रमणं" इति स्वस्य प्राथमिकजलवायु-औद्योगिकनीतिषु अन्यतमं कृत्वा, २०३० तमे वर्षे नूतनकारविक्रयस्य ५०% विद्युत्वाहनानि इति लक्ष्यं निर्धारितम्

बाइडेन् इत्यनेन निर्मितः "महङ्गानि न्यूनीकरणकानूनम्" अमेरिकी अर्थव्यवस्थायाः मूलनीतिः इति गण्यते, परन्तु ट्रम्पः तम् "इतिहासस्य बृहत्तमः करवृद्धिः" इति उक्तवान् । सः बाइडेन् इत्यस्य जलवायुनीतिषु आक्रमणं कृतवान्, तेषु पेट्रोलस्य मूल्यं वर्धयति, अमेरिकी "ऊर्जास्वतन्त्रतां" सुनिश्चित्य उपलब्धिं क्षीणं करोति इति आरोपं कृतवान् ।

अस्मिन् वर्षे मार्चमासस्य २० दिनाङ्के बाइडेन् प्रशासनेन कठोरवाहननिष्कासननिर्गमनप्रतिबन्धानां प्रवर्तनस्य घोषणा कृता, यत् विपणेन "अमेरिका-इतिहासस्य कठोरतमं नूतनं वाहन-उत्सर्जनं नियमं" इति उक्तम् परन्तु अमेरिकीतैल-इथेनॉल-उद्योगसमूहाः अद्यैव उत्सर्जनमानकानां अवरोधाय मुकदमान् दातवन्तः, यत् सीमाः "अवैधरूपेण" वाहननिर्मातृभ्यः विद्युत्वाहनानां विक्रयं कर्तुं बाध्यन्ते इति

विद्युत्वाहनानां विकासे ट्रम्पस्य विरोधः तस्य मस्कस्य च मध्ये "गठबन्धनं" असम्भवं प्रतीयते। तदपि मस्कः अद्यापि ट्रम्पस्य समाने शिबिरे स्थातुं चयनं करोति एतत् यतोहि टेस्ला इत्यनेन बाइडेन् इत्यस्य नूतन ऊर्जानीतेः लाभः न प्राप्तः। महङ्गानि न्यूनीकरणकानूनस्य अन्तर्गतं उत्तर-अमेरिकायां यूनियन-कर्मचारिभिः संयोजितानि नवीन-ऊर्जा-वाहनानि एव कर-क्रेडिट् प्राप्तुं शक्नुवन्ति, टेस्ला-संस्थायाः अधिकांश-वाहनानि विहाय

विपण्यविश्लेषकाः अवदन् यत् ट्रम्पः कार्यभारं स्वीकृत्य चीनीयविद्युत्वाहननिर्मातृषु अधिकं शुल्कं आरोपयितुं शक्नोति, यत् टेस्ला-संस्थायाः कृते उत्तमं कार्यं भवितुम् अर्हति।

अमेरिकी-विपण्यम् अद्यापि टेस्ला-संस्थायाः बृहत्तमं विपण्यम् अस्ति । अस्मिन् वर्षे द्वितीयत्रिमासे अमेरिकादेशे विक्रीयमाणानां सर्वेषां विद्युत्वाहनानां अर्धं भागं टेस्ला-विद्युत्वाहनानि अभवन् ।

दलाली वेडबुश विश्लेषकः दान आइव्स् गतसप्ताहे ग्राहकानाम् कृते एकस्मिन् प्रतिवेदने दर्शितवान् यत् यद्यपि ट्रम्पस्य राष्ट्रपतित्वेन पुनः निर्वाचनेन विद्युत्वाहन-उद्योगे समग्ररूपेण नकारात्मकः प्रभावः भविष्यति तथापि विद्युत्वाहन-उद्योगे तस्य नकारात्मकः प्रभावः भविष्यति टेस्ला इत्यस्य कृते "संभाव्यः सकारात्मकः" ।

इव्स् इत्यनेन स्पष्टीकृतं यत् यदि सर्वकारः नूतनानां विद्युत्वाहनानां क्रयणार्थं ७५०० डॉलरस्य संघीयकरक्रेडिट् समाप्तं करोति तर्हि टेस्ला इत्यस्य "स्पष्टः प्रतिस्पर्धात्मकः लाभः" भवितुम् अर्हति, पुनः विपण्यभागः अपि प्राप्तुं शक्नोति हेज फण्ड् एम्बिएण्टा इत्यस्य अपि मतं यत् ट्रम्पस्य शुल्कनीत्या टेस्ला इत्यस्य लाभः भवितुम् अर्हति।

ग्रेटर चीनस्य सहप्रमुखः एशिया-प्रशांतस्य वाहन-औद्योगिक-उत्पाद-परामर्श-व्यापारस्य प्रमुखः एरो-संस्थायाः भागीदारः प्रबन्धनिदेशकः च स्टीफन् डायरः चाइना बिजनेस न्यूज-सञ्चारमाध्यमेन अवदत् यत् "चीनी-कार-कम्पनयः वैश्विक-वाहन-उद्योगस्य केन्द्रे आधारिताः सन्ति । , अमेरिकनकारकम्पनयः अपि चिन्तिताः सन्ति यत् तेषां प्रतिस्पर्धायाः लाभः पुनः नष्टः भविष्यति” इति ।