समाचारं

क्लासिक सिस्टम् वर्जनस्य पीढी समाप्तवती, गूगलेन एण्ड्रॉयड् ५.एक्स् इत्यस्य समर्थनस्य समाप्तिः घोषिता

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् गूगलेन २०१४ तमस्य वर्षस्य जूनमासे गूगल-आइ/ओ-इत्यत्र एण्ड्रॉयड् ५.० लॉलीपॉप्-इत्यस्य घोषणा कृता, तस्मिन् एव वर्षे नवम्बर-मासे आधिकारिकतया एतत् प्रक्षेपणं कृतम् एण्ड्रॉयड् ५.० पूर्वस्थापितेन सह आगच्छति इति फ़ोनः मोटोरोला इत्यनेन निर्मितः नेक्सस् ६ अस्ति ।


अद्य गूगलेन घोषितं यत् एण्ड्रॉयड् ५ (५.एक्स) संस्करणस्य समर्थनं आधिकारिकतया समाप्तम् अस्ति, श्रृङ्खलायन्त्राणां कृते गूगलप्ले सेवाः पुनः अद्यतनं न भविष्यन्ति।गूगलेन उक्तं यत् सम्प्रति सक्रिययन्त्राणां १% तः न्यूनाः एण्ड्रॉयड् संस्करणं ५.०-५.१.१ चालयन्ति, अतः "अधुना अन्यपक्षेषु प्रासंगिकसम्पदां निवेशयितुं समयः अस्ति।"

एण्ड्रॉयड् ५.एक्स् प्रथमवारं २०१४ तमस्य वर्षस्य नवम्बरमासे प्रायः १० वर्षपूर्वं प्रदर्शितम् । अधुना वयं प्रणाल्यां बहवः नवीनसुधाराः, विशेषताः च प्रवर्तयामः ये एण्ड्रॉयड् ५.एक्स् इत्यत्र न उपलभ्यन्ते । अद्य वयं घोषयामः यत् एण्ड्रॉयड् ५.एक्स्-यन्त्राणां कृते गूगल-प्ले-सेवा-अद्यतन-प्रदानं त्यक्ष्यामः यतोहि एतेषु उपकरणेषु सक्रिय-यन्त्राणां १% तः न्यूनं भवति श्रृङ्खलायन्त्राणि निरन्तरं कार्यं करिष्यन्ति परन्तु किमपि नूतनं विशेषतां महत्त्वपूर्णं सुरक्षा-अद्यतनं च न प्राप्नुयुः तथा च केषाञ्चन एप्स्-सहितं असङ्गतं भवितुम् अर्हति । नवीनतमविशेषताः सुरक्षावर्धनं च प्राप्तुं वयं उपयोक्तृभ्यः नूतनतरं एण्ड्रॉयड् संस्करणं प्रति उन्नयनं कर्तुं दृढतया अनुशंसयामः।

IT House इत्यस्मात् पूर्वप्रतिवेदनानां उल्लेखं कृत्वा Google इत्यनेन गतवर्षस्य जुलैमासे Android 4.4 (Android 4.4 KitKat) इत्यस्य समर्थनं समाप्तं कृतम्, Google समर्थनपृष्ठस्य उल्लेखं कृत्वा, Google सम्प्रति न्यूनतया Android 6.0 (Android 6.0 Marshmallow) इत्यस्य समर्थनं करोति, अस्य संस्करणस्य च समर्थनं अपेक्षितम् अस्ति आगामिवर्षे जुलैमासे समर्थनं त्यक्तव्यम्।

एण्ड्रॉयड् ५.एक्स् युगे भवता केषां मोबाईलफोनानां उपयोगः कृतः?