समाचारं

न तु “अग्रे समये केन्द्रीयबैङ्कः विपण्यां प्रविशति” इति! जू झोङ्गः पूंजीबाजारविकासस्य समर्थनार्थं केन्द्रीयबैङ्कस्य द्वयोः साधनयोः विषये वदति : निवेशकाः जोखिमानां विषये अवगताः भवेयुः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः पोलिट्ब्यूरो-समित्या नीतिसङ्कुलं नियोजितम्, येन चीनस्य अर्थव्यवस्थायां पूंजीबाजारे च चीनीयविदेशीयनिवेशकानां विश्वासः महत्त्वपूर्णतया वर्धितः अस्ति। लेखकस्य मतं यत् उच्चगुणवत्तायुक्तविकासस्य दृष्ट्या प्रासंगिकनीतयः समीचीनतया अवगन्तुं पूर्णतया कार्यान्वितुं च आवश्यकाः सन्ति।

1. राजनैतिकब्यूरो-समित्या तैनातानां नीतीनां संकुलेन बाजारस्य अपेक्षां विपर्ययितुं निवेशकानां विश्वासं वर्धयितुं च तत्कालं महत्त्वपूर्णा च भूमिका आसीत्।

महामारीयाः अनन्तरं चीनस्य अर्थव्यवस्था अपर्याप्तप्रभावी माङ्गल्यः, दुर्बलाः अपेक्षाः, उच्चः आर्थिकः अवनतिदबावः इत्यादीनां आव्हानानां सामनां करोति पूंजीबाजारस्य निवेशस्य वित्तपोषणस्य च कार्याणि एताः समस्याः आव्हानानि च परस्परं सम्बद्धानि सन्ति फलतः विपण्यस्य अपेक्षाः दुर्बलाः भवन्ति, उपभोक्तृणां उपभोगस्य इच्छा न्यूनीभवति, अर्थव्यवस्था च जटिलवातावरणानां, चुनौतीनां च सामना भवति अस्याः पृष्ठभूमितः विपण्य-अपेक्षाणां विपर्ययार्थं सशक्त-स्थूल-आर्थिक-नीतीनां, सुधार-उपायानां च तत्कालीन-आवश्यकता वर्तते |.

२६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समित्या स्पष्टतया उक्तं यत् अचल-सम्पत्त्याः स्थिरीकरणस्य प्रवर्धनं, पूंजी-बाजारस्य वर्धनं च इत्यादीनां नीति-घोषणानां अतीव महत्त्वपूर्णा सकारात्मका च भूमिका अस्ति, येन विपण्य-अपेक्षाः विपर्ययिताः भवन्ति |. नीतीनां संकुलेन चीनसर्वकारे गहनसमस्यानां समाधानार्थं विपण्यविश्वासः वर्धितः, विपण्यजोखिमस्य भूखः वर्धितः, उपभोक्तृविश्वासः च वर्धितः। शेयर-बजारः, सम्पत्ति-बाजारः, उपभोक्तृ-व्यवहारः च सर्वे अद्यतनकाले प्रतिबिम्बिताः सन्ति, अवश्यं, चीनस्य अर्थव्यवस्थायाः मध्यम-दीर्घकालीन-मूलभूतानाम् उन्नतिं कर्तुं अद्यापि नीतीनां, सुधार-उपायानां च संकुलस्य अनुवर्तनस्य, सहकार्यस्य च आवश्यकता वर्तते उच्चगुणवत्तायुक्तविकासः संरचनात्मकसुधारः च दीर्घकालीनप्रक्रिया अस्ति यस्याः आवश्यकता भवति सफलतां प्राप्तुं दीर्घकालं यावत् समयः भवति।

2. उच्चगुणवत्तायुक्तविकासाय न केवलं समुच्चयरूपेण स्थिरं आर्थिकसञ्चालनं निर्वाहयितुम् स्थूल-आर्थिकनीतीनां आवश्यकता वर्तते, अपितु प्रमुख-बकाया-विषयाणां निवारणाय संरचनात्मकनीति-उपायानां आवश्यकता अपि भवति

चीनस्य आर्थिकसञ्चालने अपर्याप्तप्रभावी माङ्गल्याः समुच्चयसमस्या अचलसम्पत्, पूंजीबाजारादिभिः संरचनात्मकसमस्याभिः सह सम्बद्धा अस्ति, समुच्चयसमस्यायाः समाधानार्थं अस्माभिः समुच्चयसमर्थननीतयः कार्यान्वितुं वस्तुनिष्ठरूपेण आवश्यकाः लक्षित नीतयः। अस्मिन् समये समग्रमौद्रिकनीतेः दृष्ट्या केन्द्रीयबैङ्कः व्यापकरूपेण निक्षेपभण्डारस्य न्यूनीकरणं, नीतिव्याजदराणां न्यूनीकरणं, ऋणविपण्यकोटेशनदराणां अधः मार्गदर्शनं च इत्यादीनां विविधानां मौद्रिकनीतिसाधनानाम् उपयोगं कृत्वा उत्तमं मौद्रिकवित्तीयवातावरणं निर्माति

अर्थव्यवस्थायां अचलसम्पत्त्याः महत्त्वपूर्णां भूमिकां दृष्ट्वा केन्द्रीयबैङ्केन सदैव स्थूलविवेकदृष्ट्या अचलसम्पत्बाजारस्य जोखिमनिराकरणस्य स्वस्थविकासस्य च समर्थनं कृतम् अस्ति अन्तिमेषु वर्षेषु चीनस्य जनबैङ्केन अचलसम्पत्वित्तस्य कृते स्थूल-विवेकनीतिषु सुधारः निरन्तरं कृतः, आपूर्ति-माङ्ग-पक्षयोः व्यापक-उपायान् स्वीकृत्य व्यक्तिगत-आवास-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं बहुवारं न्यूनीकृतम्, ऋण-व्याजं न्यूनीकृतम् दरं, व्याजदरनीतीनां निम्नसीमा रद्दं कृत्वा, अधिग्रहणानां समर्थनार्थं किफायती आवासपुनर्वित्तपोषणं स्थापितवान् अधुना एव अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं केन्द्रसर्वकारस्य निर्णयनिर्माणं परिनियोजनं च कार्यान्वितुं विद्यमानबन्धकव्याजदराणि, पूर्वभुगतानानुपाताः च न्यूनीकर्तुं नीतीनां संकुलं आधिकारिकतया कार्यान्वितम् अस्ति निवासिनः पुनर्भुक्तिदाबं न्यूनीकरोति, अन्यनीतिभिः सह मिलित्वा, अचलसम्पत्विपण्ये उपभोगं वर्धयितुं जोखिमं च दुर्बलं कर्तुं साहाय्यं करिष्यति

पूंजीबाजारस्य स्वस्थविकासस्य समर्थनार्थं अस्मिन् समये निर्मितौ संरचनात्मकमौद्रिकनीतिसाधनौ पूंजीबाजारस्य उन्नयनार्थं संस्थागतपरिहारानाम् एकः संकुलः अस्ति तथा च एकस्य ध्वनिपूञ्जीबाजारकार्यस्य संस्थागतनिर्माणं कार्यान्वितुं डिजाइनं कृतम् अस्ति यत् निवेशस्य वित्तपोषणस्य च समन्वयं करोति २०वीं सीपीसी केन्द्रीय समिति के तृतीय पूर्ण अधिवेशन . समानसंरचनात्मकमौद्रिकनीतिसाधनानाम् अन्तर्राष्ट्रीयपूर्ववृत्तयः सन्ति । सबप्राइम बंधकसंकटस्य समये फेडरल् रिजर्वेन मार्केटपरिवर्तनानां संकटप्रतिक्रिया आवश्यकतानां च आधारेण केचन नवीनाः संरचनात्मकाः मौद्रिकनीतिसाधनाः स्थापिताः, येन पारम्परिकनिक्षेपसंस्थाभ्यः गैर-निक्षेपवित्तीयसंस्थाभ्यः अन्तिमविकल्पस्य ऋणदातृणां व्याप्तिः विस्तारिता एतेन अवधिप्रतिभूतिऋणसुविधा (tslf) स्थापिता, या प्राथमिकविक्रेतारः स्वस्य न्यूनतरलप्रतिभूतिषु फेडरलरिजर्वतः कोषबन्धनेषु आदानप्रदानं कर्तुं शक्नुवन्ति, अतः प्राथमिकव्यापारिणां तरलतायाः स्थितिः सुधरति

अस्याः "स्वैप-सुविधायाः" कार्यान्वयनकाले आधारमुद्रा-इञ्जेक्शन् नासीत्, "तुल्यपत्रविस्तारः" नासीत्, तथा च तथाकथितः "विपण्यां प्रवेशं कुर्वन् केन्द्रीयबैङ्कः" नासीत् परिचालनसिद्धान्तानां दृष्ट्या इदं फेडरल् रिजर्वस्य अवधिप्रतिभूतिऋणसुविधायाः (tslf) सदृशं भवति, यत् "बाण्ड्-कृते प्रतिभूति-रूपेण" प्रासंगिक-संस्थानां वित्तपोषण-निवेश-क्षमतां वर्धयति, तरलता-समर्थनं च प्राप्नोति वित्तीयप्रबन्धनविभागः सम्बन्धितसंस्थानां योग्यतासु शर्तौ च सख्तानि आवश्यकतानि आरोपयिष्यति, वैज्ञानिकबन्धकदराणि च निर्धारयिष्यति।

"स्टॉक पुनर्क्रयण, होल्डिंग् वृद्धिः पुनर्वित्तपोषणं च" सूचीकृतकम्पनीनां विपण्यमूल्यप्रबन्धनार्थं वाणिज्यिकबैङ्कानां माध्यमेन विकसितं साधनं भवति यत् सूचीकृतकम्पनीनां तथा शेयरधारकाणां कृते पुनःक्रयणार्थं स्टॉकधारकाणां च कृते सख्तप्रतिबन्धाः सन्ति धनस्य उपयोगः, तथा च तस्य अर्थः न भवति यत् बैंकनिधिः शेयरविपण्ये प्रविशति। अन्तर्राष्ट्रीयरूपेण सूचीकृतकम्पनीभिः भागधारकैः च बैंकऋणद्वारा विपण्यमूल्यप्रबन्धनं निवेशबैङ्कैः स्वग्राहकेभ्यः प्रदत्तः सामान्यव्यापारः अस्ति ।

संरचनात्मकमौद्रिकनीतिसाधनद्वयं विपणनस्य सिद्धान्ते आधारितं भवति तथा च विपण्यसुधारार्थं दीर्घकालीनसंस्थागतव्यवस्था अस्ति साधनद्वयं केन्द्रीयबैङ्कस्य आधारधनस्य इन्जेक्शनं न वर्धयति वा धनप्रदायस्य विस्तारं न करोति नीतिसाधनानाम् उपयोगाय विशिष्टानि दिशानि शर्ताः च सन्ति बैंकस्य ऋणनिधिः नियमानाम् उल्लङ्घनेन शेयरबजारे प्रवेशं कर्तुं न शक्नोति, यत् अद्यापि लालरेखा अस्ति यत् वित्तीयम् पर्यवेक्षणं पालनीयम्। वित्तीयप्रबन्धनविभागाः पूंजीबाजारस्य संचालनस्य वैज्ञानिकरूपेण निरीक्षणं मूल्याङ्कनं च कुर्वन्तु तथा च विवेकपूर्वकं समुचितसमयविण्डो चयनं कुर्वन्तु।

3. उच्चगुणवत्तायुक्तविकासाय वस्तुनिष्ठरूपेण सर्वेषां पक्षेभ्यः संयुक्तरूपेण पूंजीबाजारस्य स्थिरं स्वस्थं च विकासं निर्वाहयितुम् आवश्यकम्।

चीनस्य आर्थिकपरिवर्तनस्य वस्तुनिष्ठरूपेण निगमसम्पत्त्याः पुनर्गठनस्य विलयस्य च अधिग्रहणस्य च उत्तमं विपण्यवातावरणं प्रदातुं पूंजीबाजारस्य स्वस्थविकासस्य आवश्यकता वर्तते। पुरातन-नवीन-चालकशक्तयोः परिवर्तनं प्रवर्धयितुं वित्तीयसंसाधनानाम् आवंटनं "पञ्च प्रमुखलेखानां" कृते अधिकं स्थानान्तरितं भविष्यति तथा च नूतनानां उत्पादकशक्तीनां विकासाय मौद्रिकनीतेः आवश्यकता वर्तते यत् स्थिरं स्थूलवातावरणं प्रदातुं शक्नोति, तथैव च समयः, पूंजीबाजाराः, वित्तीयसंस्थाः अन्ये च क्षेत्राणि प्रासंगिकसुधारं प्रवर्धयिष्यन्ति तथा च संयुक्तरूपेण निवेशं वित्तपोषणं च वातावरणं निर्मास्यन्ति यत् नवीनतां प्रोत्साहयति तथा च दक्षतायां केन्द्रितं भवति।

सम्प्रति वित्तीयसंस्थाभिः निवेशकयोग्यताप्रबन्धनस्य निवेशकसंरक्षणस्य च महत्त्वं दातव्यम् । एकतः चीनस्य अर्थव्यवस्थायाः दीर्घकालीनसकारात्मकविकासप्रवृत्तौ निवेशकाः स्वस्य विश्वासं सुदृढं कर्तुं प्रोत्साहिताः भवेयुः। अस्माकं अर्थव्यवस्थायाः मौलिकाः, विशालः विपण्यः, दृढः आर्थिकलचीलता, महती क्षमता च इत्यादीनां अनुकूलपरिस्थितीनां परिवर्तनं न अभवत् । तत्सह वर्तमान आर्थिकसञ्चालने काश्चन नवीनाः परिस्थितयः समस्याः च उद्भूताः, येषां व्यापकरूपेण, वस्तुनिष्ठतया, शान्ततया च द्रष्टव्याः एताः समस्याः विकासे समस्याः सन्ति, एतेषां समस्यानां समाधानार्थं प्रक्रियायाः आवश्यकता वर्तते अपरपक्षे वित्तीयसंस्थाभिः आन्तरिकनियन्त्रणस्य अनुपालनस्य च उत्तरदायित्वं सुदृढं कर्तव्यं, व्यक्तिगतनिवेशकान् जोखिमानां विषये चेतयितुं, उत्तोलनस्य सख्यं नियन्त्रणं वर्धनं च करणीयम्, तथा च उपभोक्तृऋणरूपेण ऋणनिधिनां शेयरबजारे प्रवाहं सख्यं निवारयितव्यम् विपण्यां पुरातनं वचनम् अस्ति यत् "शेयर-बजारः जोखिमपूर्णः अस्ति अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते" इति । निवेशकाः जोखिम-जागरूकाः भवेयुः, स्वस्य जोखिमसहिष्णुतायाः आरम्भं कुर्वन्तु, अनुमानस्य प्रवृत्तिं अन्धं न अनुसरणं कुर्वन्तु ।(लेखकः वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घस्य उपाध्यक्षः अस्ति)