समाचारं

विदेशीयनिवेशे एकः प्रमुखः परिवर्तनः : भारतं विक्रयतु, चीनं क्रीणीत?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयनिवेशे एकः प्रमुखः परिवर्तनः।

भारतीय-शेयर-बजारे अचानकं महतीं विक्रयणं जातम्, वैश्विक-निधि-समूहानां भारतीय-शेयर-विक्रयः च अभिलेख-उच्च-स्तरं प्राप्तवान् । नवीनतमाः आँकडा: दर्शयन्ति यत् गतसप्ताहे (३० सितम्बरतः ४ अक्टोबर् पर्यन्तं) विदेशीयसंस्थागतनिवेशकाः भारतीयसमूहस्य प्रायः ४.५ अरब अमेरिकीडॉलर् (प्रायः ३१.६ अरब आरएमबी) विक्रीतवन्तः, यत् भारतीयशेयरबाजारस्य इतिहासे सर्वाधिकं एकसप्ताहं आसीत् .

एतेन प्रभावितः भारतीय-शेयर-बजारस्य पतनं निरन्तरं भवति स्म, भारतीय-निफ्टी-५० सूचकाङ्कस्य गतसप्ताहे ४.४५% न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य जून-मासस्य अनन्तरं सर्वाधिकं दुष्टं साप्ताहिकं प्रदर्शनम् अस्ति विश्लेषकाः मन्यन्ते यत् भूराजनीतिकस्थितिः वर्धमानः, कच्चे तेलस्य मूल्येषु तीव्रवृद्धिः, वैश्विकव्याजदरप्रवृत्तिः, चीनीयविपण्यस्य कार्यप्रदर्शने सुधारः च भारतीयशेयरबजारात् विदेशीयपुञ्जस्य हाले एव निष्कासनस्य मुख्यकारणानि सन्ति

वर्तमानकाले विपण्यां उष्णविषयः अस्ति यत् भारतात् निवृत्तं विदेशीयनिवेशं चीनीयविपण्यं प्रति प्रवहति वा ? भारतस्य गोल्डमैन् साच्स् इत्यस्य व्यापारी निखिलेश कासी इत्यनेन उक्तं यत् विगतसप्ताहद्वये ग्राहकैः सर्वाधिकं पृष्टः प्रश्नः अस्ति यत् "किं वयं भारतात् चीनदेशं प्रति धनं प्रवहन्तः पश्यामः?" भारतात् चीनदेशं प्रति धनं प्रवहति इति प्रमाणम् "।

कठिनतया विक्रयन्तु

नवीनतमाः आँकडा: दर्शयन्ति यत् गतसप्ताहे (३० सितम्बरतः ४ अक्टोबर् पर्यन्तं) विदेशीयसंस्थागतनिवेशकाः भारतीयसमूहस्य प्रायः ४.५ अरब अमेरिकीडॉलर् (प्रायः ३१.६ अरब आरएमबी) विक्रीतवन्तः, यत् भारतीयशेयरबाजारस्य इतिहासे सर्वाधिकं एकसप्ताहं आसीत् .

एतत् केवलं ४ व्यापारदिनैः सह मञ्चितम् आसीत्, येषु अक्टोबर् २ दिनाङ्कः अव्यापारदिनः आसीत् ।

भारतस्य प्रतिभूति-विनिमय-मण्डलस्य आँकडानि दर्शयन्ति यत् वैश्विकनिधिभिः अक्टोबर्-मासस्य ३ दिनाङ्के भारतीय-बण्ड्-मध्ये शुद्ध-१०१.७ मिलियन-अमेरिकीय-डॉलर्-विक्रयः कृतः; 3. उच्चस्तरस्य अभिलेखः।

आँकडानुसारं अक्टोबर् १ तः ४ पर्यन्तं विदेशीयपुञ्जेन भारतीयशेयरबजारात् शुद्धं २७१.४२ अरबरूप्यकाणि (प्रायः २२.७ अरब आरएमबी) निष्कासितानि

विदेशीयपुञ्जेन बृहत्रूपेण विक्रयणं कृत्वा भारतीयशेयरबाजारे निरन्तरं पतनं जातम् अस्ति गतशुक्रवासरे (अक्टोबर् ४) भारतस्य निफ्टी ५० सूचकाङ्कः ०.९३% न्यूनः अभवत्, २५०१४.६० बिन्दुषु गतसप्ताहे (चत्वारि व्यापारदिनानि, अक्टोबर् दिनाङ्के बन्दः अभवत् २) ४.४५% यावत् अभवत्, यत् २०२२ तमस्य वर्षस्य जूनमासात् परं सर्वाधिकं दुष्टं साप्ताहिकं प्रदर्शनम् अस्ति ।

अक्टोबर् ७ दिनाङ्के भारतस्य सेन्सेक्स ३० सूचकाङ्कः पुनः दुर्बलः अभवत्, समापनपर्यन्तं ०.७८% न्यूनता अभवत्, पूर्वस्य उच्चतमस्य तुलने ५.७३% यावत् न्यूनता अभवत् ।

विश्लेषकाः मन्यन्ते यत् भूराजनीतिकस्थितिः वर्धमानः, कच्चे तेलस्य मूल्येषु तीव्रवृद्धिः, वैश्विकव्याजदरप्रवृत्तिः, चीनीयविपण्यस्य कार्यप्रदर्शने सुधारः च भारतीयशेयरबजारात् विदेशीयपुञ्जस्य हाले एव निष्कासनस्य मुख्यकारणानि सन्ति

मनीकंट्रोल् इत्यस्य नवीनतमं मार्केट् सर्वेक्षणं दर्शयति यत् बहुविधचिन्ता निवेशकानां भावनां प्रभावितवती अस्ति, येन भारतीयशेयरबाजारे अस्थिरता वर्धिता अस्ति भारतीयबाजारस्य समक्षं सर्वाधिकं जोखिमं उच्चमूल्यांकनम् अस्ति, तदनन्तरं निराशाजनकं अर्जनं भूराजनीतिकजोखिमं च। तदतिरिक्तं मनीकंट्रोल् इत्यस्य सर्वेक्षणे "चीन-भारत-पुनर्सन्तुलनम्" अपि उत्तरदातृणां मतदानस्य प्रमुखजोखिमेषु अन्यतमम् इति सूचीकृतम् ।

जियोजित् ​​वित्तीयसेवाविश्लेषकः वी.के.विजयकुमारः अवदत् यत् मुख्यतया चीनीय-समूहानां उत्कृष्टप्रदर्शनेन विक्रयणं प्रेरितम् अस्ति तथा च तेजी-भावना निरन्तरं भविष्यति इति अपेक्षा अस्ति। चीनीय-समूहाः अत्यल्पमूल्याङ्कनेन व्यापारं कुर्वन्ति, नवीनतम-मौद्रिक-वित्तनीतिषु अर्थव्यवस्थायाः उत्तमं प्रदर्शनं भविष्यति इति अपेक्षा अस्ति ।

उद्योगस्तरात् विदेशीयनिवेशः मुख्यतया भारतीयवित्तीयसमूहं विशेषतः उच्चगुणवत्तायुक्तं बैंकसमूहं विक्रीतवान् ।

अस्मिन् वर्षे एतावता विदेशीयनिधिभिः भारतीयशेयरबाजारे ७३,४६८ कोटिरूप्यकाणि, बाण्ड्बाजारे ११ कोटिरूप्यकाणि च निवेशितानि सन्ति । विश्लेषकाः अवदन् यत् भूराजनीतिकविकासाः भविष्ये वैश्विकव्याजदरप्रवृत्तयः च भारतीयशेयरबाजारे विदेशीयपुञ्जस्य प्रवाहस्य निर्धारणस्य कुञ्जी भविष्यन्ति।

गतसप्ताहे तीव्रविक्रयणस्य कारणेन भारतं उदयमानविपण्येषु बृहत्तमं विदेशीयप्रवाहविपण्यरूपेण स्वस्थानं नष्टवान्। ब्लूमबर्ग्-दत्तांशैः ज्ञायते यत् दक्षिणकोरिया २०२४ तमे वर्षे विदेशीयपुञ्जस्य सर्वाधिकं प्रवाहं कृत्वा विपण्यं जातम्, अस्मिन् वर्षे अद्यावधि १०.३ अरब अमेरिकीडॉलर् यावत् प्रवाहः अभवत् तस्य विपरीतम् भारतस्य विदेशीयपूञ्जीप्रवाहः ८.६ अब्ज डॉलरपर्यन्तं न्यूनीकृतः अस्ति ।

भारतं विक्रयतु, चीनं क्रीणीत?

वर्तमानकाले विपण्यां उष्णविषयः अस्ति यत् भारतात् निवृत्तं विदेशीयनिवेशं चीनीयविपण्यं प्रति प्रवहति वा ?

गोल्डमैन् साच्स् इत्यस्य भारतव्यापारी निखिलेश कासी इत्यनेन उक्तं यत् विगतसप्ताहद्वये ग्राहकेभ्यः सर्वाधिकं पृष्टः प्रश्नः अस्ति यत् "किं वयं भारतात् चीनदेशं प्रति धनस्य प्रवाहं पश्यामः?"

एतस्य विषये कासिः स्पष्टतया उत्तरं दत्तवान् यत् - "आम्" इति । तथा च व्याख्यातवान् यत् तेषां दृष्टानां पूंजीप्रवाहानाम् आधारेण भारतात् चीनदेशं प्रति धनं प्रवहति इति स्पष्टानि प्रमाणानि सन्ति।

कासी इत्यनेन उक्तं यत् उदयमानविपण्येषु भारतीयानां स्टॉक्स् द्वितीयं सर्वाधिकं अतिभारयुक्ताः सन्ति। किं च, सर्वेषु उदयमानविपण्येषु भारतस्य द्वितीयं बृहत्तमं भारं वर्तते।

कासी इत्यस्य मतं यत् विदेशीयाः संस्थागतनिवेशकाः अल्पतमसमये अधिकतमं तरलतां निष्कासयितुं स्वस्य सर्वाधिकस्वामित्वयुक्तानि अधिकांशतरलसम्पत्तयः विक्रयन्ति। अस्य अर्थः अस्ति यत् यदा चीनीयविपण्ये विदेशीयनिवेशस्य बृहत् परिमाणं भविष्यति तदा भारतीयविपण्यं दुर्बलं भविष्यति।

सः इदमपि अवदत् यत् गोल्डमैन् सैच्स् ग्राहकानाम् विक्रयतीव्रता पूर्वापेक्षया द्विगुणा अधिका आसीत्, एषा प्रक्रिया मुख्यतया एकपक्षीयदीर्घरणनीतिनिधिभिः (lo) नेतृत्वं कृतवती

रायटर् इत्यनेन एतदपि विश्लेषणं कृतम् यत् अन्तर्राष्ट्रीयतैलमूल्यानां जोखिमाः, भारतस्य मुद्रायाः कठिनीकरणं, स्टॉकव्युत्पन्नव्यवहारस्य दमनं, चीनस्य आर्थिकप्रोत्साहनपरिपाटाः च सर्वे विदेशीयनिवेशकाः भारतं त्यक्त्वा चीनस्य पूंजीबाजारं प्रति प्रेषितवन्तः, यस्य पूर्वं न्यूनमूल्याङ्कनं कृतम् आसीत् किन्तु अद्यापि उत्तमसंभावनाः सन्ति .

बैंक् आफ् अमेरिका सिक्योरिटीज इत्यस्य आँकडानि दर्शयन्ति यत् विगतसप्ताहद्वये वृषभनिधिभिः चीनीय-समूहेषु शुद्धं ३.४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि क्रीतानि । चीनस्य सम्पत्तिविषये ग्राहकानाम् अष्टानां प्रमुखप्रश्नानां प्रतिक्रियारूपेण बैंक् आफ् अमेरिका सिक्योरिटीज इत्यनेन अक्टोबर् ४ दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् अस्ति यत् ए-शेयरस्य उद्घाटनात् पूर्वं चीनस्य स्टॉक्स् इत्यत्र अद्यतने बृहत् धनं प्रवाहितम् अस्ति। अद्यापि स्पष्टं न भवति यत् निधिभिः न्यूनभारस्य अन्तरं पूरितम् अस्ति वा .

सीआईसीसी द्वारा अनुसृतस्य ईपीएफआर-पूञ्जी-आँकडानां अनुसारं अक्टोबर्-मासस्य २ दिनाङ्कपर्यन्तं विदेशेषु सक्रियपूञ्जी-बहिर्वाहः ६५-सप्ताहानां अनन्तरं प्रथमवारं शुद्ध-प्रवाह-रूपेण परिणतः, निष्क्रिय-पूञ्जी-प्रवाहः च महत्त्वपूर्णतया त्वरितवान्

तस्मिन् एव काले विदेशेषु सूचीकृतानि चीनीय-ईटीएफ-सम्पत्तयः अपि निधिभिः अत्यन्तं प्रार्थिताः सन्ति । ईटीएफ ट्रैकिंग् वेबसाइट् (etf.com) इत्यस्य आँकडानि दर्शयन्ति यत् अक्टोबर् ३ दिनाङ्के समाप्तसप्ताहे क्रेनशेयर्स् चाइना ओवरसीज इन्टरनेट् ईटीएफ (kweb) इत्यनेन १.४ अरब अमेरिकी डॉलरात् अधिकं शुद्धक्रयणं प्राप्तम्, तथा च ishares china large cap etf (fxi) इत्यनेन प्राप्तम् निधिनां शुद्धक्रयणं १.२५१ अब्ज अमेरिकीडॉलर् आसीत् । चीनस्य ईटीएफ शीर्षपञ्चसु शुद्धनिधिप्रवाहयोः मध्ये अस्ति, यत् विगतत्रिषु वर्षेषु दुर्लभतया एव अभवत् ।

केडब्ल्यूईबी इत्यस्य प्रकाशकस्य अमेरिकन् किङ्ग्सॉफ्ट फण्ड् इत्यस्य सीआईओ ब्राण्डेन् अहेर्न् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के उक्तं यत् चीनीय-समूहेषु अद्यापि वृद्धेः स्थानं वर्तते ।

सिङ्गापुरे अटलाण्टिस् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः एरिक् यी इत्यनेन उक्तं यत्, "चीनी-समूहस्य क्रयणस्य निधिं प्राप्तुं वयं सम्पूर्णे एशिया-देशे दीर्घ-स्थानानि कटयामः ।