2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले, बाजारः निरन्तरं वर्धमानः अस्ति, यत्र शङ्घाई समग्रसूचकाङ्कः पङ्क्तिबद्धरूपेण बहुविधाः प्रमुखाः पूर्णाङ्कचिह्नानि भङ्गयति। यद्यपि राष्ट्रदिवसस्य अवकाशदिने ए-शेयर-विपण्यं बन्दं भवति तथापि हाङ्गकाङ्ग-अमेरिका-देशयोः शेयर्-व्यापारः निरन्तरं भवति, चीन-सम्पत्तौ च निरन्तरं उदयः भवति ।
तस्मिन् एव काले सूचीकृतकम्पनीनां भागधारकाः बहुधा स्वस्य धारणानि न्यूनीकर्तुं योजनां कुर्वन्ति । ७ अक्टोबर् दिनाङ्के सायं बीजिंग न्यू कंस्ट्रक्शन बिल्डिंग मटेरियल्स्, युहेङ्ग फार्मास्यूटिकल, चाइना इलेक्ट्रॉनिक्स पोर्ट्, चाइना मर्चेंट्स् हाईवे, टीबीईए, ज़िवेई इंटेलिजेन्स् इत्यादीनां कतिपयानां कम्पनीनां शेयरधारकधारणा न्यूनीकरणयोजना प्रकटिता।
अनेकाः सूचीकृताः कम्पनयः भागधारणा न्यूनीकरणयोजनां प्रकटयन्ति
राष्ट्रियदिवसात् पूर्वं अन्तिमे दिने बहवः सूचीकृताः कम्पनयः भागधारकाणां धारणानि न्यूनीकर्तुं योजनां प्रकटितवन्तः, यत्र केचन प्रसिद्धाः संस्थाः अपि सन्ति ।
७ अक्टोबर्-मासस्य सायं इलेक्ट्रॉनिक-घटक-वितरकेन चीन-इलेक्ट्रॉनिक्स-बन्दरेण भागधारणा-कमीकरण-घोषणा प्रकटिता, राष्ट्रिय-एकीकृत-सर्किट-निधिः केन्द्रीकृत-बोली-लेनदेनद्वारा स्वस्य धारणाम् १.९५३१ मिलियन-तः अधिकं न न्यूनीकर्तुं योजनां करोति, यत् कम्पनीयाः कुल-भागस्य ०.२५७% भागं भवति राजनगर। शेयरधारकः चाइना वेञ्चर् कैपिटल फण्ड् केन्द्रीकृतबोलिङ्गेन ब्लॉकव्यापारेण च स्वस्य धारणाम् १.३०२१ मिलियनतः अधिकं न न्यूनीकर्तुं योजनां करोति, यत् कम्पनीयाः कुलशेयरपूञ्जीयाः ०.१७१३% भागं भवति शेयरधारकाः सीएलपी कुरुन् कोषः सीएलपी विकासकोषः च केन्द्रीकृतबोलीव्यवहारद्वारा कुलम् १.८३१३ मिलियनं भागं न न्यूनीकर्तुं योजनां कुर्वन्ति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ०.२४१% भागं भवति
राष्ट्रिय एकीकृतसर्किटकोषः तथा राष्ट्रिय उद्यमपुञ्जकोषः कम्पनीयाः कुल इक्विटीयाः क्रमशः १०.६३१७% तथा ७.०८७८% भागं धारयन्ति तथा च चीन इलेक्ट्रॉनिक्स विकासकोषः, मिलित्वा कार्यं कुर्वन्तः, सामूहिकरूपेण कम्पनीयाः कुल इक्विटीयाः ९.९६९% भागं धारयन्ति आईपीओ-पूर्वं कम्पनीयाः मूलभागधारकः, समग्रः भागधारक-कमीकरण-अनुपातः तुल्यकालिकरूपेण लघुः भवति । चीन इलेक्ट्रॉनिक्स पोर्ट कम्पनी २०२३ तमस्य वर्षस्य एप्रिलमासे सूचीकृता भविष्यति, अस्मिन् वर्षे एप्रिलमासे विक्रयप्रतिबन्धकालात् उपर्युक्तानि भागाः उत्थापनं आरभ्यन्ते उपर्युक्ताः भागधारकाः अवदन् यत् तेषां धारणानां न्यूनीकरणस्य कारणं स्वस्य परिचालनपुञ्जस्य आवश्यकता अस्ति ।
चाइना मर्चेंट्स् राजमार्गेण घोषितं यत् कम्पनीयाः भागधारकः ताइकाङ्ग लाइफ इन्शुरन्स् इत्यनेन शेयरधारक न्यूनीकरणयोजनायाः घोषणायाः तिथ्याः १५ व्यापारदिनानां अनन्तरं ९० दिवसेषु क्रमशः ब्लॉक् लेनदेनद्वारा कम्पनीयाः शेयर्स् इत्यस्य धारणा २७.२८१३ मिलियनतः अधिकं न न्यूनीकर्तुं योजना अस्ति, कम्पनीयाः कुलशेयरपुञ्जस्य ०.४% भागं भवति ।
कम्पनीयां ताइकाङ्ग लाइफ् इत्यस्य भागाः कम्पनीयाः कुल इक्विटी इत्यस्य ५.३८% भागं भवन्ति । चाइना मर्चेंट्स् राजमार्गस्य शेयरमूल्यं विगतचतुर्वर्षेषु निरन्तरं वर्धितम् अस्ति, यत्र विगतवर्षद्वयेषु ३०% अधिकं निरन्तरं वृद्धिः अभवत्
चीन-इलेक्ट्रॉनिक्स-बन्दरस्य, चीन-व्यापारि-राजमार्गस्य च भागधारकैः न्यूनीकृताः भागाः सर्वे प्रारम्भिक-सार्वजनिक-प्रस्तावात् पूर्वं प्राप्ताः भागाः आसन् इति ज्ञातुं न कठिनम्
अधिकांशः व्यक्तिगतभागधारकः स्वस्य धारणा न्यूनीकृतवान्
तदतिरिक्तं अधिकांशः भागधारकः ये कम्पनीषु स्वस्य धारणाम् न्यूनीकरोति ते व्यक्तिगतभागधारकाः सन्ति, येषु अधिकांशः कम्पनीकार्यकारी अथवा वास्तविकनियन्त्रकाः सन्ति ।
बीजिंग न्यू कन्स्ट्रक्शन बिल्डिंग मटेरियल्स् इत्यनेन घोषितं यत् कम्पनीयाः प्रमुखः भागधारकः उपाध्यक्षः च जिया टोङ्गचुन् तथा तस्याः समन्वितव्यक्तिः जीएफ एसेट् मैनेजमेण्ट् शेन् ज़िन्ली नम्बर २२ तथा जीएफ एसेट् मैनेजमेण्ट् शेन् सिन्ली नम्बर २४, कम्पनीयाः कुलम् ८६.०७३ मिलियनं भागं धारयन्ति, कुलशेयरपुञ्जस्य ५.०९% भागं १५ व्यापारानन्तरं केन्द्रीकृतबोलिङ्गस्य, ब्लॉकव्यापारस्य च माध्यमेन कुलशेयरपुञ्जस्य ०.२१% भागं न न्यूनीकर्तुं योजना अस्ति भागधारक न्यूनीकरणयोजनायाः प्रकटीकरणदिनात् दिवसाः।
टीबीईए इत्यनेन उक्तं यत् कम्पनीयाः निदेशकाः उपमहाप्रबन्धकाः च हू नान्, हू यूचेङ्ग्, वु वेइ च घोषणायाः तिथ्याः १५ व्यापारदिनानां अनन्तरं ३ मासानां अन्तः केन्द्रीकृतनिविदाद्वारा स्वस्य कुलधारणां ६६९,००० तः अधिकं न न्यूनीकर्तुं योजनां कुर्वन्ति, यत् ०.०१३२४ भागं भवति कम्पनीयाः कुलशेयरपुञ्जस्य % ।
युहेङ्ग् फार्मास्युटिकल् इत्यनेन घोषितं यत् कम्पनीयाः निदेशकः वाङ्ग डोङ्ग्क्सु इत्यस्य योजना अस्ति यत् घोषणायाः तिथ्याः १५ व्यापारदिनानां त्रयः मासाः अन्तः केन्द्रीकृतनिविदाद्वारा कम्पनीयाः २१०,००० भागानां धारणा न्यूनीकर्तुं शक्नोति, यत् कम्पनीयाः कुलशेयरस्य ०.००९२% भागं भवति
झीवेई इंटेलिजेन्स् इत्यनेन घोषितं यत् कम्पनीयाः निदेशकः उपमहाप्रबन्धकः च तु यूडोङ्गः, उपमहाप्रबन्धकः लियू डाइक्, उपमहाप्रबन्धकः जू लिझाओ, उपमहाप्रबन्धकः झाई रोङ्गक्सुआन्, बोर्डसचिवः झाङ्ग ज़िन्युआन्, पर्यवेक्षकः च लियू मॅन्लिंग् इत्येतयोः कम्पनीयाः कुलम् ४२०,५०० भागाः सन्ति , कम्पनीयाः कुलशेयरपुञ्जस्य % इत्यस्य प्रायः ०.१६७६ भागं भवति, तथा च कम्पनीयाः कुलशेयरपुञ्जस्य प्रायः ०.०४१९% भागं यावत् न्यूनीकर्तुं योजना अस्ति
बीजिंग न्यू कंस्ट्रक्शन बिल्डिंग मटेरियल्स् कम्पनी लिमिटेड्, टीबीईए, युहेङ्ग फार्मास्यूटिकल्स तथा ज़िवेई इंटेलिजेन्सिया इत्येतयोः कार्यकारीणां तुल्यकालिकरूपेण अल्पानुपातेन स्वस्य भागधारणा न्यूनीकृता केचन भागाः ये न्यूनीकृताः आसन्, ते मुख्यतया सूचीकरणोत्तर-इक्विटी-प्रोत्साहन-योजनायाः अन्तर्गतं प्रदत्तस्य अथवा द्वितीयक-विपण्ये क्रीतस्य प्रतिबन्धित-स्टॉकस्य भागेभ्यः आसन्
केचन विपण्यविश्लेषकाः अनुमानं कुर्वन्ति यत् ए-शेयर-बाजारस्य प्रदर्शनं दुर्बलम् अस्ति तथा च स्टॉक-मूल्यं मन्दं जातम् अस्ति तथा च केचन कार्यकारीणां शीघ्रमेव इक्विटी-होल्डिङ्ग्-अधिकारः अभवत् तथा च दीर्घकालीन-हानिः अभवत् तेषां धारणानि न्यूनीकर्तुं प्रबलः इच्छा भवति।
मिंगपु ऑप्टोइलेक्ट्रॉनिक्स इत्यनेन घोषितं यत् स्वस्य पूंजी आवश्यकतायाः कारणात् कम्पनीयाः नियन्त्रकः भागधारकः याङ्ग क्षियान्जिन् कम्पनीयाः भागानां संख्यां स्थानान्तरयितुं न्यूनीकर्तुं च योजनां करोति यत् ११.८ मिलियनं भागं न अधिकं न भवति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ५.०१% भागं भवति, ये सर्वे सन्ति प्रारम्भिकसार्वजनिकप्रस्तावस्य सूचीकरणस्य च पूर्वं धारिताः भागाः तथा सूचीकरणानन्तरं स्थानान्तरिताः भागाः। अस्य न्यूनीकरणात् पूर्वं याङ्ग ज़ियान्क्सियन इत्यस्य कम्पनीयाः कुलशेयरपुञ्जस्य ३२.४९% भागः आसीत् ।
तस्मिन् एव दिने मिंगपु ऑप्टो-मैग्नेटिक् इत्यनेन अपि कार्यकारी-शेयरहोल्डिङ्ग्-कमीकरण-योजनायाः समाप्तेः घोषणा कृता । अस्मिन् वर्षे जूनमासस्य २६ दिनाङ्के कम्पनीयाः निदेशकः याङ्ग ज़ियानोङ्गः, निदेशकः उपमहाप्रबन्धकः च याङ्ग झोङ्गः, वरिष्ठप्रबन्धकाः च याङ्ग क्सुन्वेन्, कियान् यिन्बो, चेन् काङ्ग् च स्वस्य शेयरधारकनिवृत्तियोजनां प्रकटितवन्तः, यत्र कुलम् २१७,५०० तः अधिकाः भागाः न सन्ति, यस्य लेखा भवति कम्पनीयाः कुलशेयरपुञ्जस्य ०.०९% भागः ।
भागधारकाः स्वस्य धारणानि न्यूनीकर्तुं उच्चस्थानेषु एकत्रिताः आसन्
अधुना ए-शेयर-विपण्यं तीव्ररूपेण पुनः उत्थापितम् अस्ति, केचन भागधारकाः ये पूर्वं स्वस्य धारणानि न्यूनीकर्तुं योजनां प्रकटितवन्तः ते स्वस्य धारणानि न्यूनीकर्तुं एकत्रिताः अभवन् २४ सेप्टेम्बर्-मासात् आरभ्य एकदर्जनाधिकाः कम्पनयः भागधारक-कमीकरणस्य परिणामं घोषितवन्तः, तेषु बहवः सेप्टेम्बर-मासस्य अन्ते यदा विपण्यं पुनः उत्थापितवान् तदा उच्चस्तरस्य स्वस्य धारणानि न्यूनीकर्तुं चयनं कृतवन्तः
changxin technology इत्यनेन 5 सितम्बर 2024 दिनाङ्के शेयरधारकाणां न्यूनीकरणस्य घोषणायाः खुलासाः कृतः।कम्पनीयाः शेयरधारकः xinjiang runfeng इत्यनेन शेयरधारक न्यूनीकरणस्य विषये प्रकटीकरणपूर्वघोषणायां 15 व्यापारदिनानां अनन्तरं 3 मासानां अन्तः केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः शेयर्स् न्यूनीकर्तुं योजना अस्ति more ९.६३ मिलियनं भागं यावत् अस्ति, यत् चाङ्गक्सिन् प्रौद्योगिक्याः वर्तमानस्य कुलशेयरपुञ्जस्य ०.४% अधिकं नास्ति । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के कम्पनीयाः कृते "शेयर-कमीकरण-योजनायाः कार्यान्वयनस्य समाप्ति-पत्रम्" प्राप्तम्, सिन्जियाङ्ग-रुन्फेङ्ग्-शेयर-कमीकरण-योजना ३० सितम्बर्-दिनाङ्के सम्पन्नवती, तथा च न्यूनीकरणस्य गतिः तुल्यकालिकरूपेण द्रुतगतिः आसीत् न्यूनीकरणदिने चाङ्गक्सिन् टेक्नोलॉजी १७.६५% अधिकं बन्दं जातम्, नवीनतमं स्टॉकमूल्यं च अद्यतनं उच्चम् आसीत् ।
क्वेक्टेल् इत्यनेन प्रकटितं यत् कम्पनीयाः भागधारकेन शङ्घाई चोङ्गयांग स्ट्रैटेजिक इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यनेन प्रबन्धितेन चोङ्गयाङ्ग स्ट्रैटेजिक जुझी फण्ड् इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के कम्पनीयाः अप्रतिबन्धितव्यापारयोग्यशेयरस्य १२८२४ मिलियनं भागं न्यूनीकृतम्, यत् कम्पनीयाः कुलभागस्य ०.४८४७% भागः अस्ति राजनगर।
रोङ्गशेङ्ग पर्यावरणसंरक्षणेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकः फेङ्ग रोङ्गहुआ इत्यनेन २६ सितम्बर २०२४ तः ३० सितम्बर् २०२४ पर्यन्तं केन्द्रीकृतबोलव्यवहारद्वारा "रोङ्ग २३ परिवर्तनीयबाण्ड्" इत्यस्य धारणायां कुल ६६०,००० यूनिट् न्यूनीकृता, यत् 26 सितम्बर, २०२४ पर्यन्तं भवति, यत् परिवर्तनीयबन्धकाः कुलस्य ११.४६% ।
वानफेङ्ग आओवेई इत्यनेन इदमपि घोषितं यत् कम्पनीयाः भागधारकः सेण्टेनियल लाइफः २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बरमासस्य २७ दिनाङ्कपर्यन्तं केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः २१.२३२९ मिलियनं भागं न्यूनीकरिष्यति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य १% भागं भवति गौणविपण्ये केन्द्रीकृतबोलीव्यवहारात् प्राप्तम्।
हैचुआन् इंटेलिजेण्ट् इत्यनेन प्रकटितं यत् कम्पनीयाः निदेशकः झेङ्ग यिडुआन् इत्यनेन ३० अगस्ततः २७ सितम्बर् पर्यन्तं १७९९९ मिलियनं भागं न्यूनीकृतम्, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ०.९२३७% भागं भवति
weixing intelligent इत्यनेन 15 अगस्त 2024 दिनाङ्के "नियंत्रितशेयरधारकैः वास्तविकनियंत्रकैः च शेयरधारकाणां न्यूनीकरणस्य विषये प्रकटीकरणपूर्वघोषणा" इति प्रकटितम्।कम्पनीयाः 17.27% भागं धारयति इति कम्पनीयाः नियन्त्रणभागधारकः, वास्तविकनियंत्रकः, अध्यक्षः च huang wenqian योजनां करोति यत् पूर्वं प्रकटीकरणघोषणायां १५ व्यापारदिनानां अनन्तरं ३ मासानां अन्तः कम्पनीयाः १.९९% भागाः ब्लॉकव्यवहारद्वारा न्यूनीकृताः भविष्यन्ति। सितम्बर् २४ तः २६ पर्यन्तं हुआङ्ग वेन्कियान् इत्यनेन ब्लॉक् लेनदेनद्वारा उपर्युक्तानां भागानां न्यूनीकरणं त्रिदिनेषु सम्पन्नम् ।
यद्यपि सूचीकृतकम्पनीनां भागधारकाः बहुधा स्वस्य शेयरधारकं न्यूनीकरोति तथापि एतस्य शेयरमूल्येषु महत् प्रभावः न अभवत् उपर्युक्तानां बहूनां कम्पनीनां शेयरमूल्यानि अद्यतनकाले विपण्यस्य अनुरूपं तीव्ररूपेण वर्धन्ते