2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिभूति-उद्योगस्य कृते २०२४ तमे वर्षे राष्ट्रियदिवसस्य अवकाशः अत्यन्तं अविस्मरणीयः भवितुम् अर्हति । वरिष्ठकार्यकारीभ्यः आरभ्य सामान्यचिकित्सकपर्यन्तं ते अनन्तं राष्ट्रियदिवसं व्यतीतवन्तः, खाता उद्घाटनस्य परामर्शस्य च उदयस्य साक्षिणः अभवन् ।
खाता-उद्घाटनानाम् संख्या किम् अस्ति इति अद्यत्वे उद्योगस्य सर्वाधिकं चिन्ताजनकः विषयः अस्ति । विगतदिनेषु संवाददातृणां अनुसरणप्रतिवेदनानां आधारेण अस्मिन् वर्षे विपण्यस्थितेः अन्तर्गतं अफलाइनभौतिकविक्रयणस्थानानां अपेक्षया ऑनलाइनलेखानां उद्घाटनस्य संख्यायां महती अधिका वृद्धिः अभवत्, यत् कुलस्य ६०% अधिकं भवति अस्य अर्थः अस्ति यत् ऑनलाइन क्षमता प्रमुखः लाभः अभवत् ।
तृणमूलसर्वक्षणस्य स्थितिः अक्टोबर् ७ दिनाङ्के ऑनलाइन प्रकाशिता
खाता उद्घाटनस्य संख्यायाः विषये उपर्युक्तं तृणमूलसर्वक्षणं केभ्यः प्रतिभूतिसंस्थाभिः मान्यतां प्राप्तम् अस्ति । मुख्यतया त्रीणि लक्षणानि द्रष्टुं शक्यन्ते- १.
प्रथमं, अवकाशदिनात् पूर्वं २४ सितम्बरतः ३० सितम्बरपर्यन्तं उद्योगे नूतनानां खातानां उद्घाटनस्य समग्रसंख्या अपेक्षाकृतं तीव्ररूपेण वर्धिता, तस्यैव समयकालात् पूर्वं वृद्धिः सामान्यतया २-६ गुणानां मध्ये आसीत् अवकाशदिनात् पूर्वं तस्मिन् दिने सप्तगुणं वृद्धिः भवति । राष्ट्रीयदिवसस्य अवकाशः एतां वृद्धिप्रवृत्तिं निरन्तरं कर्तुं शक्नोति इति केचन दलालीसंस्थाः अवदन् यत् विपण्यस्य आरम्भात् सप्ताहद्वये नूतनानां खातानां उद्घाटनस्य सञ्चितसंख्या पूर्ववर्षेषु एकवर्षे नूतनलेखानां उद्घाटनस्य स्तरस्य समीपे एव अस्ति।
द्वितीयं, खाता उद्घाटनं मुख्यतया ऑनलाइन भवति, अग्रणीमञ्चैः सह सहकार्यं कुर्वन्तः अन्तर्जालदलालाः दलालाः च स्पष्टलाभाः सन्ति । तृणमूलसंशोधनस्य अनुसारं अफलाइन-चैनेल्-माध्यमेन नूतन-खाता-उद्घाटनस्य प्रदर्शनं औसतं भवति, यदा तु ऑनलाइन-खाता-उद्घाटनस्य महत्त्वपूर्णाः लाभाः सन्ति, एतस्य मुख्यकारणं भवितुम् अर्हति यत् वर्तमान-अन्तर्जाल-उपयोक्तृसमूहः सामान्यतया 90-दशक-उत्तर-दशकेषु कनिष्ठः अस्ति हालस्य खाता उद्घाटनस्य मुख्यविषयाः सन्ति ।
तृतीयम्, ये प्रतिभूतिसंस्थाः प्रमुखतृतीयपक्षैः सह सहकार्यं कुर्वन्ति, तेषां कृते अस्मिन् दौरे स्पष्टतया यातायातलाभांशः प्राप्तः, यत्र खाता उद्घाटनस्य पर्याप्तसङ्ख्या अस्ति
पूर्वोक्ततृणमूलसर्वक्षणात् न्याय्यं चेत् उद्योगे अनेकाः स्पष्टाः सहमतिः सन्ति । प्रथमं, व्यापक-अनलाईन + अफलाइन-अनुमानानाम् आधारेण, उद्योगः अधिकं स्वीकुर्वति यत् उद्योगे प्रभावी-लेखानां समग्रसङ्ख्या ३० लक्षं परिधिः अस्ति
विशेषतः एकतः ऑनलाइनव्यापारविकासः मुख्यधारा अभवत्, खाता उद्घाटनस्य उल्लासस्य अस्य तरङ्गस्य रक्षकः च ऑनलाइनक्षमता अभवत् समग्रतया अवकाशदिनानां अवकाशदिनानां च पूर्वं खाता उद्घाटनस्य संख्या २-७ गुणान् वर्धिता, तथा च ऑनलाइन खाता उद्घाटनस्य लाभं विद्यमानाः दलालाः ग्राहकं प्राप्तुं श्रेष्ठाः आसन्
ऑनलाइन-क्षमतायाः प्रारम्भिक-विन्यासस्य कारणात् दक्षिण-चीन-देशस्य एकः प्रमुखः प्रतिभूति-संस्थायाः ऑनलाइन-खाता-उद्घाटनस्य उत्तम-परिणामः प्रकाशितः यथा, ३० सितम्बर-दिनाङ्के ४०,००० खाता-उद्घाटनाः अभवन्, येषु ३०,००० ऑनलाइन-उद्घाटनाः अभवन्, यत् सामान्यतया ५०,००० खाताः उद्घाटिताः ऑनलाइन खाता उद्घाटनानि, 30,000 ऑनलाइन खाता उद्घाटनानि ऑफलाइन खातानां त्रिगुणानि आसन्; प्रथमवारं लेखान् करोति। खातानां उद्घाटने मुख्यबलं ऑनलाइन-यातायातग्राहकाः अभवन्, येषु नूतनानां खातानां उद्घाटनस्य ९०% भागः भवति । परन्तु "कमग्राहक-अधिग्रहण-व्यययुक्ताः अन्तर्जाल-दलालाः, उच्च-it-निवेशयुक्ताः दलालाः च अन्ते विजयं प्राप्नुयुः" इति ऑनलाइन-हास्य-मध्ये उल्लिखितः निष्कर्षः अद्यापि मार्केट्-अभ्यासेन च अधिकं सत्यापनस्य आवश्यकता वर्तते
खाता उद्घाटनदत्तांशः ऑनलाइन प्रसारितः
अपरपक्षे, ऑनलाइन-खाता-उद्घाटनस्य उदये अस्य अर्थः न भवति यत् अफलाइन-भौतिक-विक्रय-स्थानानां भूमिका नष्टा अभवत् । उद्योगस्य अन्तःस्थैः बहुवारं बोधितं यत् भौतिकविक्रयस्थानानि अद्यापि अपूरणीयानि सन्ति तथा च प्रमुखभूमिकां निर्वहन्ति यद्यपि तेषां खाता उद्घाटनस्य संख्या ऑनलाइन-समूहानां तुलने सीमितम् अस्ति तथापि ते जनानां विशिष्टसमूहानां सेवां कर्तुं ग्राहकानाम् चिपचिपाहटतां सुदृढां कर्तुं च अपूरणीयाः सन्ति। केचन लघु-मध्यम-आकारस्य प्रतिभूति-संस्थाः अपि अवदन् यत् खाता-उद्घाटनस्य अस्मिन् तरङ्गे मुख्याः अफलाइन-रूपेण सन्ति ।
तृतीयः सहमतिः निवेशकानां आयुःसंरचनायाः परिवर्तनम् अस्ति यत् एकदा संवाददाता "राष्ट्रीयदिवसस्य अवकाशकाले ए-शेयरेषु प्रवेशार्थं कः धावति?" २/३ ते सन्ति ! "प्रायोरिटी टू सीज द ऑपर्चुनिटी ऑफ़ ब्रोकरेज इन द जेड एरा" इत्यस्मिन् ज्ञापितं यत् ८५ तमस्य दशकस्य पश्चात् ९० तमस्य दशकस्य च मुख्यशक्तिः अस्ति, तथा च ०० युगस्य अनन्तरं खाता उद्घाटनस्य संख्यायां महती वृद्धिः अभवत् अर्थात् कथयतु, अस्मिन् तरङ्गे मुख्यलेखानां २/३ भागाः खलु ८५ वर्षाणाम् अनन्तरं भवन्ति, अर्थात् ४० वर्षाणाम् अधः भवन्ति ।
किमर्थम् अन्तर्जालक्षमता एतावता लोकप्रियाः सन्ति ? उपयोक्तृव्यवहारः आयुः च मुख्यकारणानि सन्ति
यथा ऑनलाइन खाता उद्घाटनेन आनयितस्य लाभस्य विषये, संवाददाता सारांशतः अवदत् यत् यतः ग्राहकानाम् प्रक्रियां पूर्णं कर्तुं भौतिकशाखां गन्तुं आवश्यकता नास्ति, अतः प्रथमं ऑनलाइन खाता उद्घाटने ग्राहकानाम् परिवहनस्य, काउण्टरे प्रतीक्षासमयस्य च बहु रक्षणं भवति, तथा च एतत् कर्तुं शक्नोति ७*२४ घण्टाः संसाधिताः भवेयुः। न केवलं, ऑनलाइन खाता उद्घाटनव्यवस्था तुल्यकालिकरूपेण सरलं भवति उद्योगे वर्तमानसामान्यस्थित्यानुसारं सम्पूर्णं खाता उद्घाटन आवेदनं ३ निमेषेषु एव सम्पन्नं कर्तुं शक्यते। तदतिरिक्तं, ऑनलाइन-मञ्चेषु प्रायः उपयोक्तृ-अनुकूल-अन्तरफलकानि, सुविधाजनक-सञ्चालन-प्रक्रियाः च सन्ति, येन सुचारुतरं अधिक-व्यक्तिगतं च सेवा-अनुभवं प्रदातुं शक्यते
जीएफ सिक्योरिटीज इत्यनेन पत्रकारैः उक्तं यत् सितम्बरमासस्य आरम्भे खाता उद्घाटनस्य औसतदैनिकसङ्ख्यायाः तुलने कम्पनीयाः दैनिकं औसतं खाता उद्घाटनस्य संख्यायां पञ्चगुणाधिकं वृद्धिः अभवत्, तथा च गतवर्षस्य राष्ट्रियदिवसस्य समानकालस्य तुलने १० गुणाधिका . ऑनलाइन-उपयोक्तारः मार्केट-प्रवृत्ति-नीतिषु अधिकं शीघ्रं प्रतिक्रियां ददति, यतः ऑनलाइन-जनमतस्य प्रसार-परिधिः, गतिः च अफलाइन-अपेक्षया बहु शीघ्रं भवति
ऑनलाइन खाता उद्घाटनस्य एषा तरङ्गः किमर्थं अधिका लोकप्रियः अस्ति इति निवेशकसंरचनायाः परिवर्तनेन सह प्रत्यक्षतया सम्बद्धम् अस्ति। जीएफ सिक्योरिटीज इत्यनेन उल्लेखितम् यत् नूतनानां ऑनलाइनग्राहकानाम् आयुः युवानां भवितुं महत्त्वपूर्णा प्रवृत्तिः दर्शिता अस्ति, यत्र १९९० तमे २००० तमे दशके जन्म प्राप्यमाणानां ४५% अधिकं, १९८० तमे दशके जन्म प्राप्यमाणानां च प्रायः ३५% भागः अस्ति सिनोलिङ्क् सिक्योरिटीज इत्यनेन पत्रकारैः उक्तं यत् राज्यपरिषदः सूचनाकार्यालयेन पत्रकारसम्मेलनस्य अनन्तरं निवेशकाः भागं ग्रहीतुं उत्साहिताः अभवन्, निर्धारितलेखानां उद्घाटनस्य संख्यायां महती वृद्धिः अभवत्, अवकाशदिनेषु निवेशकानां इच्छा च निरन्तरं वर्धते विपण्यां प्रवेशं कर्तुं अविरामं निरन्तरं कृतवान् खाता उद्घाटनस्य आँकडा विगतमासे औसतसङ्ख्यायाः तुलने प्रायः १५०% वर्धिता अस्ति। ग्राहकवयसः दृष्ट्या अधिकांशः ग्राहकाः १९८०-१९९० तमे दशके जन्म प्राप्यन्ते, २००० तमे दशके जन्म प्राप्यमाणानां ग्राहकानाम् अपि संख्या वर्धमाना अस्ति
सिनोलिङ्क् सिक्योरिटीज इत्यनेन उक्तं यत् एतेषां घटनानां माध्यमेन द्रष्टुं शक्यते यत् ९० तमस्य दशकस्य अनन्तरं ०० तमस्य दशकस्य पश्चात् अपि पीढयः वित्तीयविपण्ये स्वस्य ध्यानं सहभागिता च वर्धितवन्तः, येन दर्शयति यत् नूतना पीढी धनप्रबन्धनस्य निवेशस्य वित्तीयप्रबन्धनस्य च महत्त्वं ददाति .
ऑनलाइन क्षमता कुत्र प्रतिबिम्बिता भवति ? अनेकप्रतिभूतिकम्पनीनां धनपक्षस्य प्रभारी प्रासंगिकव्यक्तिभिः, तथैव ऑनलाइनवित्तस्य, डिजिटलवित्तविभागस्य च, स्पष्टतया उक्तं यत् नूतनलेखानां उद्घाटनस्य एषा तरङ्गः नूतननिवेशकानां आकर्षणे ऑनलाइनचैनलस्य महत्त्वं प्रकाशयति, यत् प्रौद्योगिक्याः लाभं अपि प्रतिबिम्बयति तथा वित्तं विशेषतः युवानां कृते। उद्योगस्य अन्तःस्थजनानाम् अनुसारं नूतनाः खाता-उद्घाटन-निवेशकाः युवानः भवन्ति, तथा च जेनरेशन जेड्-निवेशकानां कृते विन्यासः, व्यवस्थितव्यापारक्षमता च ग्राहकानाम् ऑनलाइन-अधिग्रहणे विविध-प्रतिभूति-संस्थानां मुख्यप्रतिस्पर्धा अभवत् जेनरेशन जेड् प्रायः १९९६ तमे वर्षे २०१० तमे वर्षे च जन्म प्राप्यमाणानां जनानां कृते निर्दिशति ।ते तस्मिन् युगे वर्धिताः यदा अन्तर्जालः सामाजिकमाध्यमाः च अत्यन्तं विकसिताः आसन्, ते च विशिष्टानि उपभोग-अभ्यासानि निवेश-प्राथमिकता च दर्शयन्ति
हैटोङ्ग सिक्योरिटीजस्य डिजिटल वित्तविभागेन साझां कृतम् यत् जेनरेशन जेड निवेशकाः सरलं सुलभं च निवेशसाधनं प्राधान्येन पश्यन्ति तदतिरिक्तं जेनरेशन जेड निवेशकाः दक्षतां, मूल्यानुभवं च अनुसृत्य अन्तरक्रियायाः कृते नूतननिवेशानुभवस्य आवश्यकतां इच्छन्ति। संवाददातृणां प्रारम्भिक-अनुवर्तन-रिपोर्ट्-अनुसारं जनरेशन-जेड्-इत्यस्य विन्यासः अनेकेषां प्रतिभूति-कम्पनीनां कृते रणनीतिक-परिवर्तनस्य केन्द्रबिन्दुः अभवत् यदा मार्केट्-स्थितयः परिवर्तन्ते तदा ऑनलाइन-मञ्चाः शीघ्रं प्रतिक्रियां दातुं, सूचनां अद्यतनीकर्तुं, निवेशकानां आवश्यकतानां पूर्तये समये एव सेवां प्रदातुं च शक्नुवन्ति ।
अन्यत् प्रणाल्याः क्षमता अस्ति । यदा ए-शेयर-विपण्यं ८ अक्टोबर्-दिनाङ्के उद्घाट्यते तदा व्यापार-पक्षः बहुप्रतीक्षितस्य कार्य-शिखरस्य आरम्भं करिष्यति इति अपेक्षा अस्ति वर्तमानकाले प्रतिभूति-संस्थाः जाल-सूचना-प्रणाली-सुरक्षां सुदृढां कुर्वन्ति संवाददाता नवीनतमं ज्ञातवान् यत् राष्ट्रियदिवसस्य अवकाशकाले केचन प्रतिभूतिकम्पनयः अवकाशदिनात् पूर्वं विस्तारस्य आधारेण पुनः केषाञ्चन प्रणालीनां क्षमतां विस्तारितवन्तः येन प्रणाल्याः कार्यक्षमता क्षमता च पर्याप्तं भवति इति सुनिश्चितं भवति, तदतिरिक्तं ते प्रणालीं निर्वहन्ति स्म समये एव उन्नयनं करोति।
ग्रेट् वाल सिक्योरिटीज इत्यनेन उक्तं यत् कम्पनी प्रतिभूतिबाजारे उष्णव्यापारस्थितेः सक्रियरूपेण प्रतिक्रियां दत्तवती, अवकाशोत्तरबाजारस्य सक्रियरूपेण सज्जतायै राष्ट्रियदिवसस्य अवकाशस्य उपयोगं कृतवती, तथा च ऑनलाइनव्यापारस्य, संचारबैण्डविड्थस्य, खाता उद्घाटनस्य, व्यापारस्य च विस्तारं अनुकूलितं च कृतवती अन्त्यव्यवस्थाः । राष्ट्रीयदिवसस्य समये ऑनलाइन-व्यवहारस्य कृते २५% अधिकानि साइट्-स्थानानि योजिताः, तथा च क्षमता-सूचकाङ्कः ऐतिहासिक-शिखरस्य त्रिगुणाधिकं प्राप्तवान्, तदनन्तरं विस्तारस्य आवश्यकतानां सामना कर्तुं उपकरणानां समूहः सज्जः अभवत् अन्तर्जालरेखाबैण्डविड्थस्य आपत्कालीनविस्तारं कर्तुं चाइना यूनिकॉम, चाइना मोबाईल, चाइना टेलिकॉम इत्यादीनां संचालकानाम् सम्पर्कं कुर्वन्तु, यत्र बैण्डविड्थक्षमता शिखरमूल्येन २ गुणाधिकं प्राप्नोति अवकाशदिनेषु सर्वे पक्षाः मिलित्वा खाता उद्घाटनव्यवस्थायाः विस्तारं अनुकूलनं च सम्पन्नवन्तः ।
भौतिकविक्रयस्थानानि अपि लाभांशस्य तरङ्गं गृहीतवन्तः
यद्यपि दलालाः ग्राहकैः सह अन्तरक्रियां वर्धयितुं शक्नुवन्ति तथा च ऑनलाइन-मञ्चानां सामुदायिक-कार्यस्य सामग्री-विपणनस्य च माध्यमेन ग्राहक-चिपचिपाहटं सुधारयितुं शक्नुवन्ति तथापि भौतिक-आउटलेट्-महत्त्वे केन्द्रीकृत्य एषः प्रभावः अधिकः स्पष्टः भवति संवाददातारः निरन्तरं ज्ञापयन्ति यत् विगतराष्ट्रीयदिवसस्य अवकाशकाले ६० तः अधिकेषु दलाली-अफलाइन-व्यापार-विक्रय-स्थानेषु कर्तव्य-कर्मचारिणः आसन्, येन न केवलं अफलाइन-निवेशकानां साक्षात्कार-परामर्शस्य आवश्यकताः पूरिताः, अपितु खाता-उद्घाटनं अपि सम्पन्नम् |. तदतिरिक्तं उच्चघनत्वयुक्तेषु अफलाइन-सलून्-निवेश-साझेदारी-सत्रेषु नूतन-ग्राहकानाम् चिपचिपाहटं सुदृढं जातम् । huaxin securities इत्यनेन उक्तं यत् ३० सितम्बर् दिनाङ्कात् आरभ्य कम्पनीयाः केषुचित् शाखासु प्रायः सर्वे कर्मचारीः प्रतिदिनं १० घण्टाभ्यः अधिकं कार्यं कुर्वन्ति ।
शङ्घाई सिक्योरिटीज इत्यनेन उल्लेखितम् यत् कम्पनी अवकाशदिनेषु प्रायः ४०,००० मैनुअल् व्यापारसञ्चालनं सम्पन्नवती, तथा च प्रणाल्याः प्रायः एकलक्षं लेनदेन अभिलेखाः संसाधिताः
ज्ञातव्यं यत् अस्मिन् विपण्यस्थितेः तरङ्गे येषु आउटलेट्-स्थानेषु ऑनलाइन-विशेषताः, अफलाइन-भौतिक-विशेषताः च सन्ति, ते अधिकं लोकप्रियाः भवन्ति, यत् मुख्यतया अन्तर्जाल-शाखासु प्रतिबिम्बितम् अस्ति जीएफ सिक्योरिटीजस्य (गुआंगझौ सियोउ सिन्मा रोड् विक्रयविभागस्य) अन्तर्जालव्यापारविभागस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् अस्मिन् राष्ट्रियदिने मूलतः प्रायः ५० कर्मचारीः कर्तव्यं कुर्वन्ति यतः एषः अन्तर्जालव्यापारविभागः अस्ति, ये सहकारिणः स्थले न सन्ति ते कर्तुं शक्नुवन्ति also provide remote support.
सहजज्ञानात्मकदत्तांशस्य दृष्ट्या केवलं किङ्ग्पुशाखां दृष्ट्वा, गुओटाई जुनान् इत्यस्य प्रथमा अन्तर्जालनवीनीकरणस्थापनशाखा, न केवलं शाखायाः स्थापनायाः अनन्तरं एकस्मिन् दिने खाता उद्घाटनस्य संख्या ऐतिहासिकशिखरं प्राप्तवती, अपितु औसतदैनिकलेखा उद्घाटनस्य संख्या अपि अभवत् पूर्वमासस्य तुलने प्रायः १००% वृद्धिः अभवत् ।