2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शीर्षदशप्रतिभूतिसंस्थानां नवीनतमाः रणनीतिकदृष्टिकोणाः नवीनतया प्रकाशिताः सन्ति, यथा निम्नलिखितम् ।
citic securities: एकं प्रमुखं विपर्ययः, मार्केटस्य कृते प्रमुखं मोक्षबिन्दुं च अपेक्षन्ते
नीतिसंकेतेषु प्रमुखाः परिवर्तनाः सन्ति, भविष्ये च घरेलुमाङ्गनीतिः मूल्यसंकेतान् पूर्वं आगमनाय वर्धयिष्यति वा धक्कायति, अपेक्षितस्य प्रमुखविपर्ययस्य अनन्तरं विपण्यं प्रमुखं मोक्षबिन्दुं प्रवर्तयिष्यति , अस्य विशेषता भविष्यति वृद्धिशीलनिधिनां एकाग्रप्रवेशः, मुख्यतया खुदरानिवेशकानां , नाडीसदृशः वृद्धिः अल्पकालीनरूपेण निरन्तरं भविष्यति; , मूल्यसंकेतस्य पुष्टिः कृत्वा बाजारः प्रमुखविभक्तिबिन्दुं प्राप्नोति ततः परं बाजारः आरभ्यते ऋणचक्रस्य पुनः आरम्भः वार्षिकवृषभबाजारस्य मूलविशेषता अभवत् , तथा संस्थागतनिवेशकानां प्रवेशस्य उत्तमाः अवसराः भविष्यन्ति।
आवंटनविचारानाम् दृष्ट्या विपण्यसंक्रमणपदे मुख्यरेखाद्वयं स्तः एकः न्यूनपी/बीशैल्याः पुनर्मूल्यांकनम् उद्योगाः यत्र न्यूनपी/बीकम्पनयः केन्द्रीकृताः सन्ति, यथा अचलसम्पत्, बैंकिंग्, गैर-बैङ्कवित्तम्, तथा च निर्माण-निर्माणसामग्री-उद्योगाः, मुख्यरेखासु अन्यतमाः सन्ति । द्वितीयं घरेलुमाङ्गक्षेत्रस्य मूल्याङ्कनस्य पुनर्स्थापनम् अस्ति यत् आक्रामक-रक्षात्मक-क्षमताभिः सह उपभोक्तृ-अन्तर्जालस्य, दुग्ध-उत्पादानाम्, जन-भोजन-प्रदानस्य च अत्यावश्यक-क्षेत्रेषु न्यून-मूल्यांकन-उच्च-प्रतिफल-युक्तेषु ध्यानं दत्तुं अनुशंसितम् अस्ति तथा च अपेक्षितम् प्रथमं परिचालनं स्थिरं कर्तुं, तथैव आर्थिकपुनरुत्थानस्य अपेक्षाभिः चालितानां मद्यस्य, मानवसंसाधनस्य, अन्येषां च क्षेत्राणां कृते।
हुआन सिक्योरिटीज : सकारात्मकप्रवृत्तिः वृद्धेः क्षतिपूर्तिं कर्तुं लोचस्य, स्थगितस्य च प्राधान्यदिशां निरन्तरं करिष्यति इति अपेक्षा अस्ति
घरेलुमूलभूतविषयेषु बहु परिवर्तनं न जातम्, परन्तु अचलसम्पत्-उद्योगेन स्वरः निर्धारितः ततः परं केचन सकारात्मकाः संकेताः सन्ति उच्चं, ए-शेयरस्य सकारात्मकप्रवृत्तिः च निरन्तरं वर्तते।
आवंटनविचारानाम् दृष्ट्या वयं लोचनानां प्रजातीनां तथा च प्रजातीनां दिशि केन्द्रीभवन्ति येषां आर्थिकसमर्थनं वा सम्भाव्यनीतयः सन्ति येन स्थगितमहङ्गमस्य उत्प्रेरकं भवति तथा च वृद्धेः क्षतिपूर्तिः भवति, येषु मुख्यतया त्रीणि मुख्यरेखाः सन्ति: 1) तादृशाः प्रजातयः ये बाजारभावनायाः प्रतिनिधित्वं कुर्वन्ति, मुख्यतया प्रतिभूतिकम्पनयः अपि सन्ति , सैन्यउद्योगः, सङ्गणकाः च । २) स्थूल-सूक्ष्म-तरलता-सुधारयुक्ताः विकासक्षेत्राणि, नित्यं उत्प्रेरकाः, तृतीयत्रिमासिकपरिणामाः च अपेक्षाभ्यः अतिक्रमितुं अपेक्षिताः, येषु इलेक्ट्रॉनिक्स, इलेक्ट्रॉनिक्स, संचारः, सैन्य-उद्योगाः च सन्ति ३) अन्यः उपभोगः यः उल्लासः अथवा नीतयः समर्थितः अस्ति तथा च प्रसारात् लाभं प्राप्नुयात् तथा च स्तम्भनस्य क्षतिपूर्तिः भविष्यति, यत्र गृहोपकरणं, वाहनम्, औषधं, कृषिः, पशुपालनं च सन्ति
पश्चिमचीन प्रतिभूतिः : "दलाली" तथा "अति-कम-मूल्य-स्टॉक" इत्येतयोः विन्यासः वर्तमान-पदे इष्टतम-रणनीतिः अस्ति
"९२४" राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलनस्य "९२६" पोलिट्ब्यूरो-समागमस्य च प्रमुखनीतीनां आरम्भस्य अनन्तरं निवेशकानां विश्वासः महत्त्वपूर्णतया वर्धितः, चीनीयसम्पत्त्याः च विशालः प्रतिहत्याः आरब्धः एतावता हाङ्गकाङ्ग-शेयर-बजारः प्रमुख-वैश्विक-सूचकाङ्कानां अपेक्षया अधिकं प्रदर्शनं कृतवान्, प्रमुख-ए-शेयर-सूचकाङ्कानां मूल्याङ्कनस्य अपि महत्त्वपूर्णतया मरम्मतं कृतम् अस्ति । वेस्ट् चाइना सिक्योरिटीजः चीनीयसम्पत्तौ वर्तमानं उदयं नीतिभिः चालितः “नवगुणवत्तायुक्तः वृषभः” इति परिभाषयति । सम्प्रति "न्यू क्वालिटी बुल" इत्यस्य प्रथमचरणस्य "दलालीसंस्थानां" "अति-कम-मूल्येन स्टॉकानां" च व्यवस्थापनम् अस्मिन् स्तरे सर्वोत्तमा रणनीतिः अस्ति ।
शैलीविन्यासस्य दृष्ट्या उच्चगुणवत्तायुक्तः उपभोगः, वृद्धिः च साकं गमिष्यति इति अपेक्षा अस्ति । बृहत् उपभोगस्य (खाद्यपानं, वाहनम्, गृहोपकरणं, औषधं), उच्चगुणवत्तायुक्तवृद्धिः (स्मार्टड्राइविंग्, कृत्रिमबुद्धिः), पुनर्गठनस्य विलयस्य च अधिग्रहणस्य विषयेषु ध्यानं ददातु ये नीतिप्रयत्नात् लाभं प्राप्नुवन्ति।
गुओताई जुनान् : स्टॉक सूचकाङ्कस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति
गुओताई जुनान् इत्यस्य मतं यत् आशावादी अपेक्षाः शेयरबजारं निरन्तरं धक्कायिष्यन्ति, तथा च शङ्घाई कम्पोजिट् २०२१-२०२२ परिचालनक्षेत्रं भङ्गं करिष्यति इति अपेक्षा अस्ति। लयः प्रथमं वर्धमानः ततः उतार-चढावः अभवत्, निर्णयः च वर्षस्य अन्ते आगतः । भारीभारयुक्ताः स्टॉकाः मूल्याङ्कनविषादं द्रुतगत्या पूरयन्ति, अतिरिक्तप्रतिफलं च वृद्धेः विषये आशावादी अस्ति । तदतिरिक्तं जोखिमरहितव्याजदरेषु न्यूनता अस्य विपण्यस्य प्रमुखं चालकशक्तिः अस्ति अस्मिन् विपण्ये अस्माभिः स्टॉकसूचकाङ्केषु संरचनासु च नूतनानां ईटीएफ-उपकरणानाम् प्रभावे ध्यानं दातव्यम्।
उद्योगविन्यासस्य दृष्ट्या अनुशंसितं यत् मुख्यं युद्धक्षेत्रं तेषु क्षेत्रेषु स्थापनीयं येषां लाभः जोखिममुक्तव्याजदरेषु न्यूनतायाः जोखिमभूखस्य च वृद्धेः लाभः भवति : १) लेनदेनस्य निरन्तरं विस्तारः + विलयस्य अधिग्रहणस्य च अपेक्षाः, अनुशंसः गैर-बैङ्काः 2) जोखिमस्य भूखं वर्धयन्तु, मूल्याङ्कनेषु ध्यानं ददतु लचीलापनम्: कम्प्यूटर/माध्यम/रक्षा उद्योगः 3) स्थिर 2025e अपेक्षाभिः सह विकासः स्टॉकः, अनुशंसितः: इलेक्ट्रॉनिक्स/ऑटोमोबाइल/सञ्चार/विद्युत् उपकरणं (बैटरी); /औषधं, वृद्धिप्रधानं च सेवनम्।
सिण्डा सिक्योरिटीजः - वृषभविपण्यं आरब्धम् अस्ति लयस्य विषये ध्यानं ददातु।
सिण्डा सिक्योरिटीज इत्यस्य मतं यत् अल्पकालीनरूपेण अवकाशदिनेषु हाङ्गकाङ्ग-नगरस्य स्टॉक्-मध्ये महती वृद्धिः अभवत्, अतः अवकाश-दिनस्य अनन्तरं तेषां वृद्धिः निरन्तरं भवितुम् अर्हति ए-शेयरस्य वर्तमानलोकप्रियतायाः आधारेण २००० तमे वर्षात् पूर्वमेव उच्चस्तरस्य तुल्यकालिकरूपेण समीपे एव अस्ति । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं ए-शेयरस्य समग्र-कारोबार-दरः ३.३८% इत्येव अधिकः अस्ति, यत् २०१५ तमस्य वर्षस्य प्रथमार्धे २००६-२००७ तमे वर्षे च उच्चतमानां पश्चात् द्वितीयः अस्ति २००० तमे वर्षात् १० दिवसीयसूचकाङ्के सर्वाधिकं वृद्धिः २०१५ तमस्य वर्षस्य जुलैमासस्य अनन्तरं द्वितीयस्थाने अभवत् । अवकाशस्य अनन्तरं उतार-चढावस्य परिधिः तुल्यकालिकरूपेण महती भविष्यति इति अपेक्षा अस्ति ।
अनुशंसितः आवंटनक्रमः: नवीन ऊर्जा (अतिविक्रीतम्) > उपभोगः (अतिविक्रयितः) > मीडिया अन्तर्जालः उपभोक्तृविद्युत् (वृद्धि-सञ्चयानां मध्ये मूल्य-समूहः) > वित्तीय-अचल-संपत्तिः (नीतिभ्यः सर्वाधिकं लाभप्रदः) > विदेशेषु गमनम् (अच्छा दीर्घकालीन-तर्कः + उत्तमः लघुः -term data) > अपस्ट्रीम चक्र (उत्पादनक्षमताप्रतिमानं + माङ्गचिन्तानां कारणेन न्यूनतायाः पर्याप्तं क्षतिपूर्तिः)।
झोङ्गताई प्रतिभूतिः : चीनीयसम्पत्त्याः लोकप्रियता राष्ट्रियदिवसस्य अनन्तरं निरन्तरं भवितुं शक्नोति
गतसप्ताहे नीतिस्य अपेक्षाः सुदृढाः अभवन्, अवकाशदिनेषु हाङ्गकाङ्गस्य स्टॉक्स्, अमेरिकी स्टॉक्स् च समग्रतया उत्तमं प्रदर्शनं कृतवन्तः इति अपेक्षा अस्ति परिवर्तनेन मासिकतः त्रैमासिकपर्यन्तं विपण्यमूल्यानि उत्पद्यन्ते अनुवर्तनम् अद्यापि वृद्धेः बहु स्थानं वर्तते। तस्य मतं यत् नीतिकेन्द्रीकरणे एषः परिवर्तनः गत "चतुः खरब" इत्यस्मात् मूलतः भिन्नः अस्ति, तथा च वित्तप्रोत्साहनस्य तीव्रता विपण्यप्रत्याशायाः अपेक्षया लघुः भवितुम् अर्हति दीर्घकालं यावत् "नवीन उत्पादकता" इत्यनेन प्रतिनिधित्वं कृतं प्रौद्योगिकीक्षेत्रं वर्षस्य उत्तरार्धे अद्यापि मुख्यं केन्द्रं भवितुम् अर्हति ।
निवेशस्य दृष्ट्या यतः अस्याः पोलिट्ब्यूरो-समागमस्य मूलं "अर्थव्यवस्थायां बलं" अस्ति, आर्थिकवृद्ध्या सह निकटतया सम्बद्धं चक्रं उपभोगं च मुख्यशैली भविष्यति यतः अचलसम्पत्स्य आवश्यकता "द construction of commercial housing", it is relatively अचलसम्पत्शृङ्खलायाः उपरिभागस्य कृते यथा लौहधातुः, अचलसम्पत्स्य भण्डारः, अधःप्रवाहस्य उपभोगः च सर्वाधिकं महत्त्वपूर्णाः मुख्यरेखाः भवितुम् अर्हन्ति; एषा सभा विलय-अधिग्रहणयोः विषये केन्द्रीभूता अस्ति, येन विलयः अधिग्रहणं च भवति central enterprises the most important "theme direction" after the subsequent "सूचकांक स्थापना" वित्तनीतेः अस्य दौरस्य सामर्थ्यं बाजारस्य अपेक्षायाः अपेक्षया लघुः भवितुम् अर्हति अस्य पुनःप्रत्याहारस्य चक्रस्य मुख्यरेखाः।
boc securities: दीर्घकालं यावत् गन्तुं प्रयतन्ते तथा च "procyclical + high beta" उद्योगविन्यासस्य पालनम् कुर्वन्तु
बैंक आफ् चाइना सिक्योरिटीज इत्यस्य मतं यत् सितम्बरमासस्य अन्ते ए-शेयरस्य द्रुतगतिना पुनः उछालः नीतिस्वरस्य अप्रत्याशितपरिवर्तनेन आनयितस्य मूल्याङ्कनपुनर्स्थापनात् आगच्छति अनुवर्तनस्थानस्य दृष्ट्या, भवेत् तत् 2019 तमस्य वर्षस्य प्रथमत्रिमासस्य अनुरूपं भवति वा bottom of market risk appetite is quickly restored and the economy is expected to stabilize) or q2 of 2020- 2021q1 (एकस्य सशक्तपुनर्पूरणचक्रस्य आरम्भः) इत्यस्मिन्, अद्यापि वर्तमानबाजारमूल्याङ्कनस्य तलतः पुनः उत्थानस्य स्थानं वर्तते। अवधिस्य दृष्ट्या अस्य विपणस्य स्थायित्वस्य कृते नीतिविमोचनस्य स्थायित्वस्य आर्थिकदत्तांशस्य पुनर्प्राप्तिप्रवृत्तेः च निकटतया अवलोकनस्य आवश्यकता वर्तते
उद्योगविनियोगस्य दृष्ट्या ए-शेयरस्य सम्प्रति अद्यापि उच्चविनियोगव्ययप्रदर्शनं वर्तते, तथा च "प्रोसाइक्लिकल + उच्चबीटा" इत्यस्य उद्योगविनियोगस्य अवकाशस्य अनन्तरं पालनं भविष्यति निवेशशृङ्खलायां इस्पात-उद्योगशृङ्खलायां, एल्युमिनियम-सीमेण्ट-आदिषु ध्यानं दत्तव्यं यत् अचल-संपत्ति-नीति-सञ्चालित-उत्तम-आपूर्ति-माङ्ग-प्रतिमानयोः लाभं प्राप्नोति, उपभोक्तृवस्तूनाम्, मद्य, बीयर, काली-विद्युत्, पाकशाला-उपकरणम् इत्यादयः अपेक्षिताः सन्ति प्रथमं पुनर्प्राप्तुं तथा च बहुविधतर्क उत्प्रेरकाः सन्ति इति प्रौद्योगिकीशृङ्खलायां वित्तीय-आइटी, xinchuang, अर्धचालकाः, उपभोक्तृ-इलेक्ट्रॉनिक्सः, 3c-उपकरणाः इत्यादयः "प्रोसाइकिलिक" विशेषताभिः सह विकासस्य लचीलापनं च, तथा च उच्चबीटागुणयुक्ताः प्रतिभूतिसंस्थाः।
औद्योगिकप्रतिभूतिः : दृढं वृषभविपण्यचिन्तनं समयः स्थानं च तावत्पर्यन्तं सीमितं न भविष्यति
औद्योगिकप्रतिभूतिसंस्थानां मतं यत् “मुख्यविन्दून् जब्धः सक्रियकार्याणि च” इति नूतननीति-अभिमुखीकरणस्य अन्तर्गतं विपण्य-तर्कः विपर्यस्तः अस्ति तदतिरिक्तं ऐतिहासिक-अनुभवात् न्याय्यं चेत्, यदा वृषभ-विपण्यं आरभ्यते तदा प्रायः द्रुत-तल-मरम्मतस्य चरणं गमिष्यति । तदनन्तरं क्रमेण तुल्यकालिकं सौम्यं ऊर्ध्वगामिनीं, दीर्घकालं यावत्, प्रबलतरं धननिर्माणप्रभावं च युक्तं खिडकीं प्रविशति । मध्यमकालीनदृष्ट्या सर्वैः ऋक्षविपण्यमानसिकतां परित्यज्य, वृषभमानसिकतां सुदृढं कर्तव्यं, विपण्यस्य समयस्य स्थानस्य च सीमां न स्थापयितव्या, यतोहि वित्तीयशक्तिः अद्यापि प्रवहति
संरचनात्मकरूपेण विपण्यं बीटा-शैल्याः पुनर्प्राप्तिः भवति, अस्माभिः गहनक्षयात् पुनः उत्थानस्य दिशि ध्यानं दातव्यम् । मुख्यत्रयपङ्क्तौ ध्यानं दत्तव्यम्: प्रथमः "प्रौद्योगिकी-वृषभः" अस्ति, यत्र अर्धचालकाः, संचारः, नवीन-ऊर्जा-वाहनानि, राष्ट्रिय-रक्षा-सैन्य-उद्योगाः, सङ्गणक-एआइ, चिकित्सा-जीवविज्ञानं, उन्नत-निर्माणं च प्रतिनिधित्वं कुर्वन्ति bulls", उदयमानसेवा-उद्योगे, पारम्परिक-उपभोगे इत्यादिषु क्षेत्रेषु सर्व-उपभोक्तृ-उद्योग-नेतृणां विषये आशावादी भवन्तु, तथा च लाभांशं, भागधारकवृद्धिः, पुनः क्रयणं, रद्दीकरणं च प्रति ध्यानं ददातु; तृतीयं "समुद्रं गन्तुं", तथा च अन्वेषणं कुर्वन्तु विदेशेषु नवीन ऊर्जावाहनानां, विद्युत्साधनानाम्, गृहोपकरणानाम्, उपभोक्तृविद्युत्सामग्रीणां, फर्निचरस्य इत्यादीनां विस्तारः औद्योगिकशृङ्खलायाः विजेता।
हुआजिन सिक्योरिटीज : ए-शेयरस्य तीव्रवृद्ध्या शिखरचिह्नं न दर्शितम्
हुआजिन सिक्योरिटीज इत्यस्य मतं यत् ए-शेयरस्य तीव्रवृद्धिः अद्यापि शिखरचिह्नं न प्राप्तवान्, अवकाशस्य अनन्तरं वृद्धिः च निरन्तरं भवितुं शक्नोति, परन्तु शिखरं प्राप्तुं कठिनम् अस्ति। एकतः सम्प्रति नीतिकठोरीकरणस्य पुनर्निर्देशनस्य वा लक्षणं नास्ति । प्रथमं, आर्थिकनीतेः दृष्ट्या अल्पकालीनतः मध्यमकालपर्यन्तं परिवर्तनं कठिनं भविष्यति इति महती सम्भावना वर्तते, तस्य स्थाने वित्तनीतिः अन्यनीतीः च अधिकप्रयत्नाः कर्तुं शक्नुवन्ति द्वितीयं, पूंजीबाजारनीतीनां दृष्ट्या अल्पकालीनः मुख्यतया उत्थानशीलः सकारात्मकः च भवितुम् अर्हति ।
आवंटनस्य दृष्ट्या अल्पकालिकपूरकवृद्धेः तर्कः निरन्तरं प्रचलति, अवकाशस्य अनन्तरं वयं प्रौद्योगिकीवृद्धौ, मूलसम्पत्तौ, वित्तीय-अचल-सम्पत्तौ च निरन्तरं ध्यानं दातुं शक्नुमः |. अवकाशस्य अनन्तरं निरन्तरं ध्यानं दातुं अनुशंसितम् : प्रथमं नीतयः उद्योगस्य प्रवृत्तयः च ऊर्ध्वं भवन्ति, तथा च सङ्गणकाः (होङ्गमेङ्ग्), माध्यमाः (चलच्चित्रं दूरदर्शनं च, क्रीडाः), इलेक्ट्रॉनिक्सः (चिप्स्), संचाराः च वृद्धेः पूर्तिं कर्तुं शक्नुवन्ति ; अचलसम्पत् येषां लाभः वर्धमाननीतिभिः भावनाभिः च प्राप्तः।
गुओसेन् प्रतिभूतिः : अक्टूबरमासस्य रणनीतिः प्रवृत्तेः अनुसरणं करोति
२४ सेप्टेम्बर् दिनाङ्कात् आरभ्य अनेकाः प्रमुखाः नीतयः कार्यान्विताः, भावाः च अल्पकालीनरूपेण विपण्यां द्रुतगतिना उदयं कृतवन्तः । मध्यमकालीनरूपेण आणविकपक्षे सुधारः अर्जनं वर्धयिष्यति, तृतीयत्रिमासिकस्य परिणामाः अपि द्रष्टव्याः सन्ति । वर्तमानबाजारमूल्यांकनात् भावनां च दृष्ट्वा गुओसेन् सिक्योरिटीजस्य मतं यत् ए-शेयरमूल्यांकनपुनर्प्राप्तिप्रक्रिया तुल्यकालिकरूपेण द्रुतगतिः अस्ति, निरपेक्षमूल्यांकनं उच्चं नास्ति, भावना च उत्साहस्य प्रति पक्षपातपूर्णा अस्ति, परन्तु ऐतिहासिकं प्राप्तुं अद्यापि बहु स्थानं वर्तते उपरितन।
उद्योगविन्यासस्य दृष्ट्या लचीलाः प्रकाराः + तलरेखामूल्यांकनं + कोरव्यापक आधारः प्रवृत्तिम् अनुसरन्ति । 1) लचीलविविधतायाः दृष्ट्या हेङ्गसेङ्ग मोटर्स् तथा हेङ्गसेङ्ग उपभोक्तृणां स्टॉकमूल्यसुधाराः मध्यमाः सन्ति, गैर-बैङ्कानां एएच सापेक्षमूल्य/प्रदर्शनानुपातेन सह अधः उपरि स्क्रीनिंगं भवति, हेंगसेङ्ग प्रौद्योगिकी अग्रे मूल्याङ्कनेषु सीमान्तपरिवर्तनेषु केन्द्रीभूता भवति, तथा च ए-शेयर-प्रदर्शन-मूल्यांकनानि ऑप्टिकल-ऑप्टोइलेक्ट्रॉनिक्स-मध्ये अत्यन्तं मेलनं कुर्वन्ति, अर्धचालकाः निरन्तरं ध्यानं ददति यांत्रिक उपकरणं, विद्युत् उपकरणं, सौन्दर्यस्य परिचर्या, खाद्यं पेयं च, चिकित्सा, सङ्गणकं, सार्वजनिकोपयोगिता इत्यादयः जन-उद्यमस्य अल्पकालीन-लचीलता तथा csi 1000 इत्यस्य किञ्चित् श्रेष्ठा अस्ति ।