समाचारं

चीनस्य इक्विटी-सम्पत्तयः लोकप्रियाः अभवन्, एतेषु ईटीएफ-मध्ये शीघ्रं ध्यानं ददातु |

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं शाङ्घाई-समष्टिसूचकाङ्कः ५०० बिन्दुभ्यः अधिकेन उच्छ्रितः भूत्वा ३३०० अंकं प्राप्तवान् । राष्ट्रदिवसस्य समये ए-शेयर-विपण्यं बन्दं जातम्, हाङ्गकाङ्ग-शेयर-विपण्यं च उच्छ्रितम् । विन्ड्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं हैङ्ग-सेङ्ग-सूचकाङ्कः, हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः च २३०९९.७८-बिन्दुषु ५३८६.४८-अङ्केषु च समाप्ताः, यौ द्वौ अपि प्रायः सार्धद्विवर्षस्य उच्चतमं स्तरं प्राप्तवान्

विभिन्ननीतीनां प्रवर्तनेन कार्यान्वयनेन च चीनस्य इक्विटीसम्पत्त्याः सम्मुखे आन्तरिकबाह्यवातावरणे दिशात्मकपरिवर्तनं जातम्, वैश्विकनिवेशकानां अपेक्षासु विश्वासे च अपि महती उन्नतिः अभवत् ए-शेयरेषु, हाङ्गकाङ्ग-स्टॉकेषु च अवसरान् कथं गृहीतुं शक्यते इति मार्केट्-भावना सर्वत्र उष्णतां प्राप्नोति। केषु ईटीएफषु ध्यानं दातुं योग्याः सन्ति?

विदेशीयनिवेशकाः चीनदेशे तेजीः सन्ति तथा च कोर ए-शेयर-सम्पत्तौ ध्यानं ददति

प्रतिनिधि ईटीएफ: ए50 ईटीएफ निधि (159592) तथा तस्य फीडर निधि (ए: 021208, सी: 021209)

अनुकूलनीतीनां श्रृङ्खलायाम् उत्तेजिताः विदेशीयनिवेशसंस्थाः चीनदेशस्य विषये वृषभं कृतवन्तः, चीनदेशस्य विषये च दीर्घकालं यावत् अभवन् । ब्लैक रॉक् इत्यनेन चीनीय-समूहेषु स्वस्य रेटिंग् "तटस्थ" इत्यस्मात् "अतिभारयुक्तम्" इति उन्नयनं कृतम् । मॉर्गन स्टैन्ले इत्यनेन अद्यैव उक्तं यत् नीतिसमर्थनपरिपाटाः निवेशकानां भावनां तरलतां च सुधारयितुम् सहायकाः भविष्यन्ति, तथा च ए-शेयराः सम्पूर्णं उदयमानं विपण्यं अधिकं प्रदर्शनं कर्तुं शक्नुवन्ति। एशियायाः बृहत्तमेषु सम्पत्तिप्रबन्धनकम्पनीषु अन्यतमः वैल्यू पार्टनर्स् इत्यस्य भविष्यवाणी अस्ति यत् अन्तर्राष्ट्रीयनिवेशसंस्थाः चीनीयसम्पत्तौ निवेशविनियोगं निरन्तरं वर्धयिष्यन्ति। जापानी दलालसंस्था नोमुरा सिक्योरिटीज इत्यनेन अपि अद्यैव एमएससीआई चीनसूचकाङ्कस्य वर्षान्तस्य पूर्वानुमानं १०% अधिकं कृतम् ।

पारम्परिकव्यापक-आधारितसूचकाङ्कानां तुलने सीएसआई ए५० सूचकाङ्कस्य घटक-समूहाः अधिकसन्तुलित-उद्योगान् आच्छादयन्ति । विशेषतः, संकलननियमानाम् आधारेण, सूचकाङ्कः न केवलं पारम्परिकान् आर्थिकनेतृन् आच्छादयति, अपितु मूल्यस्य विकासस्य च प्रमुखशैल्याः मूलसम्पत्त्याः ध्यानं दत्त्वा उदयमान अर्थव्यवस्थायां प्रमुखकम्पनयः अपि समाविष्टाः सन्ति तस्मिन् एव काले csi a50 सूचकाङ्के विभिन्नेषु उद्योगेषु बृहत् बाजारपूञ्जीयुक्ताः प्रमुखाः कम्पनयः समाविष्टाः सन्ति तथा च उच्चवृद्धिः, उच्चगुणवत्ता, उच्चप्रसारः, उच्चलोचना च लक्षणं भवति तदतिरिक्तं, सूचकाङ्कः ईएसजी-कारकान्, अन्तरसंयोजनकारकान् च गृह्णाति, तथा च, चीनदेशे उत्तमतया निवेशं कर्तुं, आवंटयितुं च घरेलुविदेशीयनिवेशकानां सहायतां कर्तुं प्रयतते ए५० ईटीएफ फण्ड् (१५९५९२) तथा तस्य फीडर फण्ड् (a: 021208, c: 021209) इत्यस्य अतिरिक्तं, एतत् सम्पूर्णे मार्केट् इत्यस्मिन् शीर्ष ५०० अग्रणी स्टॉक्स्, अथवा स्थानीय "नव बेन्चमार्क" सूचकाङ्कसाधनं a500etf ( कोड: १५९३३९) अपि शीघ्रमेव सूचीबद्धं भविष्यति, निवेशकाः अपि तस्मिन् ध्यानं दातुं शक्नुवन्ति।

(सन्दर्भसूचना: चीनकोषसमाचारः, ""चाइना ड्रैगन" ईटीएफः अमेरिकी-समूहेषु प्रारब्धः अस्ति तथा च विदेशीयनिवेशकाः चीने तेजीः सन्ति, २०२४.१०.५; यिनहुआ वित्तीयसल्लाहकारः, "बाजारं आश्चर्यचकितं करोति, सीएसआई ए५० किमर्थम् एतावत् "स्पष्टम्" अस्ति ?", २०२४.८. २७) २.

कठिनप्रौद्योगिक्याः + घरेलुप्रतिस्थापनस्य, जन-उद्यमस्य, नवीनतायाः च लाभं प्राप्य सशक्तं प्रदर्शनं कृतवान्

प्रतिनिधि ईटीएफ : विज्ञान तथा प्रौद्योगिकी 100 ईटीएफ (588190) तथा तस्य फीडर निधि (a: 019859; c: 019860), जन उद्यमिता 50 ईटीएफ (159782)

अधुना विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य, जीईएम-इत्यस्य च सशक्तप्रदर्शनेन पूंजीबाजारे व्यापकं ध्यानं आकर्षितम् अस्ति । विश्लेषणस्य अनुसारं वृद्धेः मूलकारणं तस्य पृष्ठतः "कठिनप्रौद्योगिकी" "घरेलुप्रतिस्थापनम्" इति अवधारणासु अर्थात् "विशेषमूल्यांकनम्" इति एषा अवधारणा नूतनानां उत्पादकशक्तीनां परिवर्तनस्य मार्गदर्शनेन कठोर-प्रौद्योगिकी-भण्डारस्य मूल्याङ्कनस्य पुनर्निर्माणे बलं ददाति, यत् नूतनानां उत्पादकशक्तीनां विकासे सहायकं भविष्यति तथा च कारक-उत्पादकतायां अन्यं उड्डयनं प्राप्तुं साहाय्यं करिष्यति |.

तीव्र-अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः सन्दर्भे चीनदेशः प्रौद्योगिकी-नवीनीकरणस्य, प्रौद्योगिकी-स्व-सुधारस्य च महत्त्वं ददाति । अस्याः पृष्ठभूमितः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य विकासाय, विकास-उद्यम-बाजारस्य च समर्थनाय सर्वकारेण नीतीनां श्रृङ्खला अपि प्रवर्तिता अस्ति उदाहरणार्थं चीन-प्रतिभूति-नियामक-आयोगेन "पूञ्जी-बाजारस्य सेवायै षोडश-उपायाः" इति the high-level development of technology enterprises". विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड "कठिन प्रौद्योगिक्याः" पालनम् करोति स्थितिनिर्धारणं, जीईएम वर्धमानानाम् अभिनव-उद्यमी उद्यमानाम् सेवां करोति, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य स्थितिं प्रकाशयति तथा च जीईएम, एकं सेट् करोति अनुप्रयोगपरिमाणस्य कृते उच्चसीमा, तथा च अधिकसटीकतया प्रारम्भिकचरणस्य प्रौद्योगिकी उद्यमानाम् सेवां करोति "विज्ञानस्य प्रौद्योगिकीनवाचारगुणानां (परीक्षणस्य) मूल्याङ्कनार्थं मार्गदर्शिकाः" विज्ञानस्य प्रौद्योगिकीनवाचारस्य च गुणवत्तायाः उपरि बलं दातुं संशोधिताः सन्ति उच्चगुणवत्तायुक्तानां औद्योगिकविलयानां अधिग्रहणानां च समर्थनार्थं "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्टनियमा" इति, तथा च प्रौद्योगिकी-आधारित-उद्यमानां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च इत्यादीनां कृते "हरित-चैनलम्" स्थापयितुं (सूचना सन्दर्भः: सिक्योरिटीज टाइम्स्, "चीन सिक्योरिटीज रेगुलेटरी कमीशनस्य बृहत् समाचारः! प्रौद्योगिकी कम्पनीनां विकासस्य पूर्णतया समर्थनार्थं विज्ञानं तथा प्रौद्योगिकी नवीनता बोर्डस्य तथा जीईएम कृते शेल्फ जारीकरणप्रणालीं स्थापयितुं १६ उपायाः", २०२४.४.१९)

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले द्वितीय-व्यापक-आधारित-सूचकाङ्कस्य रूपेण, विज्ञान-प्रौद्योगिकी-नवाचार-100-सूचकाङ्कस्य घटक-भण्डारः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले 100 शीर्ष-छात्रान् कवरयति, यत्र "कठिन-प्रौद्योगिकी" तथा "लघु परन्तु सुन्दरम्" इति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले उद्योग-मेरुदण्डानां तथा खण्डित-नेतृणां प्रतिनिधित्वेन, "विज्ञान-प्रौद्योगिकी-100" ए-शेयर-उच्च-प्रौद्योगिकी-वृद्धि-कम्पनीषु निवेशार्थं महत्त्वपूर्णः विकल्पः भवितुम् अर्हति तथा च तस्य... feeder funds (a: 019859; c: 019860 ) निवेशकान् एक-क्लिक्-विन्यासस्य कृते एकं कुशलं साधनं प्रदाति ।

(दत्तांशस्रोतः: पवनः, २०२४.१०.६ तः, उद्योगस्य वर्गीकरणं शेनवान् प्रथमस्तरीयः उद्योगवर्गीकरणम् अस्ति; आँकडासन्दर्भः: ब्लू व्हेल वित्त "ए-शेयर्स् उछालः, ५७६ विज्ञान-प्रौद्योगिकी-कम्पनीषु कोऽपि "पृष्ठतः न त्यक्तवान्", ६६ स्टॉक्स् दैनिकसीमाम् आहतवान्", २०२४.९ .३०)

डबल उद्यमिता 50 सूचकाङ्कः, यः सीएसआई विज्ञान-प्रौद्योगिकी-नवाचार-उद्यम-50 सूचकाङ्कः अस्ति, सः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलात् तथा जीईएम-तः बृहत्तर-बाजार-पूञ्जीकरणयुक्तानां 50 उदयमान-उद्योग-सूचीकृत-कम्पनी-प्रतिभूतीनां चयनं करोति, येन प्रतिनिधि-उदय-उद्योग-सूचीकृत-कम्पनीं प्रतिबिम्बयितुं शक्यते उपर्युक्तक्षेत्रेषु प्रतिभूतिषु समग्रप्रदर्शनम्। इदं सूचकाङ्कं "सामूहिक उद्यमिता नवीनता च" विन्यस्तं कृत्वा बाजारे प्रथमः कठोरः प्रौद्योगिकी सूचकाङ्कः अस्ति प्रौद्योगिकी नवीनता बोर्ड एवं जीईएम। (सन्दर्भः huatai securities "जन उद्यमशीलता 50 etf गरम विषयेषु प्रश्नोत्तरम्", 2021.6.18)

स्थावरजङ्गमनीतयः गहनतया प्रवर्तन्ते, यत् स्थावरजङ्गमक्षेत्रस्य कृते उत्तमम् अस्ति

प्रतिनिधि ईटीएफ: अचल सम्पत्ति ईटीएफ (159768)

सेप्टेम्बरमासे अचलसम्पत्त्याः नीतयः सघनरूपेण प्रवर्तन्ते स्म । २४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कः, मौद्रिकप्राधिकरणः, चीनप्रतिभूतिनियामकआयोगः च नीतिपैकेज् जारीकृतवन्तः, यत्र प्रथमद्वितीयगृहऋणानां कृते विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य, पूर्वभुगतानानुपातस्य न्यूनीकरणस्य च उल्लेखः कृतः २६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमे उक्तं यत् "अचल-सम्पत्-विपण्यस्य प्रचारः आवश्यकः यत् पतनं त्यक्त्वा स्थिरं भवति" पोलिट्ब्यूरो-समागमेन प्रथमवारं "विद्यमानस्य निष्क्रियभूमिस्य पुनर्जीवनस्य समर्थनं" इति उल्लेखः कृतः ३० सितम्बर्, अक्टोबर् १ दिनाङ्के बीजिंग, शङ्घाई, शेन्झेन्, ग्वाङ्गझौ च क्रमशः माङ्गपक्षीयप्रतिबन्धनीतिषु समायोजितवन्तः ।

विश्लेषकाः अवदन् यत् सितम्बरमासस्य अन्ते नीतिसंयोजनेन अचलसंपत्तिमूलभूतानाम् विक्रयपक्षे सकारात्मकः प्रभावः भविष्यति तथा च सकारात्मकः प्रभावः भविष्यति, तथा च "सुवर्णनवः रजतदश" इति अवधिमध्ये सकारात्मकमासिकविक्रयवृद्धिं प्रवर्धयिष्यति इति अपेक्षा अस्ति अचलसम्पत्त्याः। निवेशस्य दृष्ट्या अचलसम्पत् ईटीएफ (१५९७६८) उत्तमविनियोगस्य अवसरानां आरम्भं कर्तुं शक्नोति ।

(संदर्भः: zheshang securities' "अचल सम्पत्ति उद्योग 2024q4 निवेश रणनीति: अचल सम्पत्ति द्वितीय-चरण रणनीति, भेदभाव आ रहा है, आवां दीर्घ के साथ लघु चर्चा", 2024.10.5)

विपण्यभावना तापयति, "सशक्तविपण्यध्वजवाहकः" प्रतिभूतिसंस्थाः ध्यानं प्राप्नुवन्ति

प्रतिनिधि ईटीएफ: दलाली ईटीएफ (159842)

अधुना विपण्यभावना उष्णतां प्राप्तवती, दलालीक्षेत्रं "सशक्तविपण्यस्य ध्वजवाहकः" इति विपण्यस्य ध्यानं प्राप्तवान् । नीतिस्य, मूल्याङ्कनस्य, कार्यप्रदर्शनस्य च त्रयाणां आयामानां विश्लेषणं कृत्वा वर्तमानदलालीक्षेत्रस्य दृढसमर्थनं भवितुम् अर्हति-

नीतिसमर्थनम् : २६ सितम्बर् दिनाङ्के केन्द्रीयवित्तीयकार्यालयः चीनप्रतिभूतिनियामकआयोगश्च संयुक्तरूपेण "बाजारे मध्यमदीर्घकालीनपूञ्जीप्रवेशं प्रवर्तयितुं मार्गदर्शकमतानि" जारीकृतवन्तः व्यावसायिकविश्लेषकाः मन्यन्ते यत् गैर-बैङ्कक्षेत्रं मूलम् अस्ति आयक्षेत्रं यस्य प्रति एषा नीतिः सक्रियरूपेण मुखं करिष्यति। मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशः पूंजीबाजारपारिस्थितिकीं महत्त्वपूर्णतया अनुकूलितं करिष्यति तथा च प्रतिभूतिकम्पनीनां दीर्घकालीनविकासस्य आधारशिलां समेकयिष्यति।

मूल्याङ्कनलाभाः : प्रतिभूतिसंस्थानां निधिधारकाणां च वर्तमानमूल्यांकनानि अद्यापि ऐतिहासिकरूपेण न्यूनस्तरस्य सन्ति, मूल्याङ्कनलचीलता च अधिका अस्ति “उष्णतरनीतिस्वरस्य” + “उन्नततरलतायाः चालितस्य” वर्तमानपृष्ठभूमिस्य अन्तर्गतं प्रतिभूतिकम्पनीनां न्यूनमूल्यांकनं, सशक्तं बीटालाभं च प्रकाशितं भवितुम् अर्हति

कार्यप्रदर्शनस्य अपेक्षाः : बाजारपुनर्प्राप्तेः प्रवृत्तेः अन्तर्गतं प्रतिभूतिकम्पनीनां वार्षिकप्रदर्शनवृद्धेः अपेक्षासु अधिकं सुधारः भवति । सशक्तनीतिभिः चालितः इक्विटी-बाजारे अद्यतने सकारात्मकप्रतिक्रियाः दत्ताः, उद्योगस्य मौलिकतायाः अपेक्षाः शीघ्रमेव आशावादीः अभवन्, प्रथमत्रित्रिमासिकानां तुलने चतुर्थे त्रैमासिके उद्योगस्य लाभप्रदतायां सुधारः भविष्यति इति अपेक्षा अस्ति

(सन्दर्भदत्तांशः: guojin securities' ""दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च" लक्ष्यं स्पष्टम् अस्ति, तथा च प्रतिभूतिसंस्थानां दीर्घकालीनरूपेण संस्थागतीकरणप्रवृत्तेः लाभः अपेक्षितः अस्ति", 2024.9.30; centaline securities' प्रातः सभा केन्द्रबिन्दुः", २०२४.९.३०)

ए-शेयर-विलयस्य अधिग्रहणस्य च नूतना तरङ्गः आरभ्यते, राज्यस्वामित्वयुक्तानां उद्यमानाम् लाभः निरन्तरं भविष्यति

प्रतिनिधि ईटीएफ: केन्द्रीय उद्यम ईटीएफ (159959),

केन्द्रीय उद्यम प्रौद्योगिकी अग्रणी ईटीएफ (562380) तथा तस्य फीडर निधि (a: 019508; c: 019509)

चीन-प्रतिभूति-नियामक-आयोगस्य "3.15-नव-सौदा", नूतन- "नव-राष्ट्रीय-नियमाः" इत्यस्मात् आरभ्य नव-प्रकाशित- "विलय-अधिग्रहण-विषये षट्-नियमाः" यावत्, निर्णय-कर्तारः सूचीकृत-कम्पनीनां विलय-अधिग्रहण-पुनर्गठनयोः सहायतायै नीतयः प्रवर्तयितुं निरन्तरं प्रवृत्ताः सन्ति गुणवत्तां कार्यक्षमतां च सुधारयति।

मम देशस्य m&a पुनर्गठनविपण्ये च राज्यस्वामित्वयुक्ताः उद्यमाः “मुख्यशक्तिः” सन्ति । एजेन्सी-आँकडानि दर्शयन्ति यत् 23 सितम्बरपर्यन्तं विगतपञ्चवर्षेषु विलय-अधिग्रहण-पुनर्गठनयोः केन्द्रीय-उद्यमैः प्रतिनिधित्वं प्राप्तानां राज्यस्वामित्वयुक्तानां उद्यमानाम् सहभागितायाः स्तरः अन्यप्रकारस्य सूचीकृतकम्पनीनां अपेक्षया महत्त्वपूर्णतया अधिकः आसीत्

विगतपञ्चवर्षेषु प्रमुखाः ए-शेयरविलयः, अधिग्रहणं, पुनर्गठनं च अधिकतया केन्द्रीयराज्यस्वामित्वयुक्तेषु उद्यमेषु अभवन् ।

आँकडा स्रोतः : पवन, सांख्यिकीय अन्तराल: 2019.9.23-2024.9.23;टिप्पणी: प्रमुखविलयनं, अधिग्रहणं, पुनर्गठनघटना केवलं घरेलुविलयस्य तथा अधिग्रहणस्य पुनर्गठनस्य च घटनानां गणनां कुर्वन्ति यत्र बोलीदाता सूचीकृता कम्पनी अस्ति सांख्यिकी प्रथमप्रकटीकरणदिनाङ्के आधारिता भवति , तथा च लेनदेनस्य प्रगतिः "प्रगतिशीलः" ” अथवा “समाप्तः” अस्ति, लेनदेनविफलतायाः घटनाः विहाय, उद्योगसम्बद्धता बोलीदातुः sw प्रथमस्तरीय-उद्योगस्य आधारेण भविष्यति

सामरिकदृष्ट्या विलयः, अधिग्रहणं, पुनर्गठनं च राज्यस्वामित्वयुक्तानां उद्यमानाम् गुणवत्तां सुधारयितुम्, बृहत्तराणि, सशक्ताः च भवितुं, राज्यस्वामित्वयुक्तानां पूंजीनां कृते स्वस्य औद्योगिकविन्यासस्य अनुकूलनार्थं च महत्त्वपूर्णः उपायः अस्ति विपण्यदृष्टिकोणं पश्यन् केन्द्रीय उद्यमानाम् सामरिकपुनर्गठनं व्यावसायिकं एकीकरणं च ध्यानयोग्यानां मुख्यनिवेशरेखासु अन्यतमं भवितुम् अर्हति

(सन्दर्भः: सूचोव सिक्योरिटीजस्य "म एण्ड ए तथा पुनर्गठन (1) विषये गहनतया शोधश्रृङ्खला: ए-शेयर एम एण्ड ए तथा पुनर्गठन पुनः पालम् अस्थापयतु, पञ्च प्रमुखनिवेशसुरागेषु ध्यानं ददातु", 2024.9.29)

अनेकाः कारकाः प्रतिध्वनन्ति, तथा च हाङ्गकाङ्ग-नगरस्य स्टॉक-प्रौद्योगिकीक्षेत्रे ध्यानं दातुं समयः अस्ति

प्रतिनिधि ईटीएफ: हांगकांग स्टॉक प्रौद्योगिकी 30 ईटीएफ (513160)

ए-शेयर्स् इत्यस्य तीव्रः उत्थानः अभवत्, तथापि हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अपि "उत्थानम्" अभवत् । विश्लेषकाः वदन्ति यत् हाङ्गकाङ्ग-समूहः ए-शेयर-अपेक्षया अधिकं लचीलः भवति यतोहि ते बाह्य-तरलतायाः प्रति संवेदनशीलाः सन्ति तथा च लिङ्क्ड्-विनिमय-दर-व्यवस्थायाः अन्तर्गतं व्याज-दर-कटाहस्य अनुसरणं कुर्वन्ति तदतिरिक्तं हाङ्गकाङ्ग-समूहस्य सापेक्षिक-प्रदर्शनस्य समर्थनं तुल्यकालिकरूपेण उत्तम-लाभेन, अधिक-सम्पूर्ण-मूल्यांकनेन, स्थिति-परिसमापनेन च भवति ।

(सन्दर्भः : cicc "फेडस्य व्याजदरे कटौतीयाः अन्तर्गतं चीनबाजारः", २०२४.९.२०)

तस्मिन् एव काले संस्थागतविश्लेषकाः मन्यन्ते यत् यथा यथा फेडरल् रिजर्वः व्याजदरेषु कटौतीं करोति तथा तथा जैवप्रौद्योगिकी तथा प्रौद्योगिकीवृद्धिः इत्यादयः व्याजदरेषु अधिकं संवेदनशीलाः विकासक्षेत्राणि विपण्यप्रदर्शनात् प्रत्यक्षतया लाभं प्राप्नुयुः इति अपेक्षा अस्ति

(सन्दर्भसूचना: cicc "hong kong stocks: व्याजदरे कटौती कार्यान्वितस्य अनन्तरं पुनः उत्थानस्य कियत् स्थानं?", 2024.9.20)

नीतिसमर्थनस्य दृष्ट्या केन्द्रीयबैङ्केन अद्यैव उक्तं यत् उच्चगुणवत्तायुक्तविकासे प्रमुखकडिषु केन्द्रीभवति, प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च पुनर्ऋणस्थापनं करिष्यति, प्रौद्योगिकीवृद्धेः लाभाय प्रौद्योगिकीनवाचारस्य उपकरणोन्नयनस्य च वित्तीयसमर्थनं वर्धयिष्यति . (स्रोतः : चीन न्यूज नेटवर्क्, "केन्द्रीयबैङ्कः स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तविकासाय च उत्तमं मौद्रिकं वित्तीयं च वातावरणं निर्मायताम्", २०२४.९.२४)

उद्योगस्य प्रवृत्तीनां दृष्ट्या, openai 1 इति नूतनस्य ai मॉडल् श्रृङ्खलायाः हाले एव विमोचनं ai क्षेत्रे क्रान्तिकारी प्रगतिम् अङ्कयति । कृत्रिमबुद्धिः वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य महत्त्वपूर्णं चालकशक्तिः अस्ति । एआइ-नवाचारस्य नूतनतरङ्गस्य विकासस्य अन्तर्गतं प्रौद्योगिकीकम्पनीनां कार्यप्रदर्शनं मूल्याङ्कनं च तदनुसारं वर्धते इति अपेक्षा अस्ति । (सन्दर्भसूचना: चीनकोषसमाचारः, "हाङ्गकाङ्गस्य स्टॉक्स् उच्छ्रिताः सन्ति! एते निधिः महतीं पुनरागमनं कुर्वन्ति, अधिकतमं २०% अधिकं वृद्धिः अस्ति", २०२४.९.२७)

नीतयः उपभोगं दृढतया प्रवर्धयन्ति, आयं च वर्धयन्ति, यत् उपभोक्तृविश्वासस्य पुनर्प्राप्त्यर्थं अनुकूलं भवति

प्रतिनिधि ईटीएफ: हांगकांग स्टॉक उपभोक्ता ईटीएफ (159735)

उपभोक्तृक्षेत्रे विश्वासस्य पुनरुत्थानस्य समर्थनेन हाङ्गकाङ्गस्य स्टॉक्स् उपभोक्तृक्षेत्रे उत्तमं प्रदर्शनं कृतवन्तः । विपण्यप्रतिभागिनां मतं यत् उपभोगे वर्तमानपुनरुत्थानं वर्तमानविपण्यनीतिभिः सह निकटतया सम्बद्धम् अस्ति । एजन्सी सामान्यतया नीतयः द्वयोः वर्गयोः विभजति : उपभोगं प्रवर्धयन्ति, आयं वर्धयन्ति च ।

उपभोगप्रवर्धनम् : 25 सितम्बर् दिनाङ्के शङ्घाईनगरे भोजनव्यवस्था, आवासः, चलच्चित्रं, क्रीडा च सहितं चतुर्षु क्षेत्रेषु "ले·शंघाई" सेवा उपभोगकूपनं निर्गन्तुं नगरपालिकावित्तनिधिषु 50 कोटियुआन् निवेशस्य निर्णयः कृतः, तथा च 28 सितम्बरदिनाङ्के आरभ्यते प्रथमपरिक्रमः कूपन निर्गमनस्य। २६ सितम्बर् दिनाङ्के कृषिग्रामीणकार्यालयसहिताः सप्तविभागाः संयुक्तरूपेण एकं सूचनां जारीकृतवन्तः यत् योग्यस्थानानि दुग्धसेवनं प्रोत्साहयितुं उपभोक्तृकूपनं निर्गन्तुं प्रोत्साहयन्ति।

आयवर्गः : २५ सितम्बर् दिनाङ्के "उच्चगुणवत्तायुक्तं पूर्णरोजगारं च प्रवर्तयितुं रोजगारप्राथमिकतारणनीत्याः कार्यान्वयनविषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः" प्रकाशिताः, यत्र २४ उपायाः नियोजिताः येन रोजगारस्य गुणवत्तायां प्रभावी सुधारः परिमाणस्य उचितवृद्धिः च। २६ सितम्बर् दिनाङ्के राजनैतिकब्यूरो-समागमः अभवत्, तत्र प्रस्तावितं यत् "असार्वजनिक-अर्थव्यवस्थायाः विकासाय उत्तमं वातावरणं निर्मातुं, उपभोगस्य प्रवर्धनं जनानां लाभाय च संयोजनाय निजी-अर्थव्यवस्था-प्रवर्धन-कानूनस्य प्रवर्तनं आवश्यकम्" इति आजीविका, न्यून-मध्यम-आय-समूहानां आयवृद्धिं प्रवर्धयितुं उपभोगसंरचनायाः उन्नयनार्थं च।" .

विश्लेषणस्य अनुसारं नीतीनां अस्मिन् दौरे न केवलं "रोजगारस्य प्रवर्धनं उपभोगस्य प्रवर्धनं च" इत्यादीनां शब्दानां पुनः पुनः उल्लेखः भवति, अपितु "निजी अर्थव्यवस्थायाः प्रवर्धनम्" "निम्न-मध्यम-आय-समूहानां आय-वृद्धिं प्रवर्धयितुं" इत्यादीनि विशिष्टानि उपायानि अपि प्रस्तावितानि सन्ति ". प्रत्येकं नीतिः वर्तमानस्य उपभोगस्य वेदनाबिन्दून् प्रत्यक्षतया सम्बोधयति। उपभोक्तृविश्वासस्य पुनर्प्राप्त्यर्थं भविष्ये आयस्य अपेक्षासु सुधाराय च अनुकूला भवितुम् अर्हति।

(आँकडा सन्दर्भः huajin securities "खाद्य-पेय-उद्योगस्य गतिशीलतायाः विश्लेषणम्: नीतयः दृष्ट्वा उपभोक्तृ-भण्डारस्य विषये दृढतया आशावादी भवितुं त्रयः प्रश्नाः त्रीणि उत्तराणि च", 2024.9.27)

औषधनिर्यातस्य आँकडा प्रभावशालिनः सन्ति, विदेशेषु नवीनता च प्रतीक्षितुम् अर्हति

प्रतिनिधि ईटीएफ: हांगकांग स्टॉक कनेक्ट फार्मास्यूटिकल ईटीएफ (159776), अभिनव औषध ईटीएफ (159992) तथा तेषां फीडर निधिः (a: 012781; c: 012782)

सर्वप्रथमं, फेडरल् रिजर्वस्य व्याजदरे कटौतीचक्रं आरब्धम् अस्ति, अभिनवौषधानि, व्याजदरसंवेदनशीलक्षेत्रेषु अन्यतमत्वेन, पूर्णतया लाभं प्राप्नुवन्ति।

द्वितीयं, विदेशेषु नवीनौषधानां परिचयः नूतनानि वृद्धिबिन्दवः आनयति। याओझी डॉट कॉम इत्यस्य आँकडानुसारं २०२३ तमे वर्षे घरेलु-नवीन-औषधानां कृते ५० तः अधिकाः सीमापार-अनुज्ञापत्र-आउट्-व्यवहाराः भविष्यन्ति, यत्र सम्भाव्यः कुलराशिः ४० अरब अमेरिकी-डॉलर्-अधिका भविष्यति २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलु-नवीन-औषधानि २५ सीमापार-अनुज्ञापत्र-आउट्-व्यवहारं कृतवन्तः, यत्र सम्भाव्य-कुल-राशिः २७ अरब-युआन्-अधिका आसीत् यथा यथा अधिकानि घरेलु-नवीन-चिकित्सा-उपकरणाः नैदानिक-प्रगतिम् कुर्वन्ति तथा तथा नवीन-विदेश-सहकार्य-परियोजनानां तीव्र-वृद्धिं निरन्तरं निर्वाहयितुम् अपेक्षितम् अस्ति (दत्तांशस्रोतः: yaozhi.com, २०२४.६.३० यावत्)

अन्ते अभिनव औषधक्षेत्रस्य वर्तमानमूल्यांकनं तुल्यकालिकरूपेण न्यूनं भवति यदि भवान् उच्चगुणवत्तायुक्तां पाइपलाइनयुक्तां कम्पनीं चिनोति तर्हि भवतः सुरक्षामार्जिनं तुल्यकालिकरूपेण अधिकं भविष्यति तथा च भवतः लचीलापनं तुल्यकालिकरूपेण बृहत् भविष्यति।