2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य ७ दिनाङ्के ज्ञातं यत् कनाडादेशस्य मैक्गिल् विश्वविद्यालयस्य शोधकर्तृभिः ठोस-अवस्थायाः लिथियम-बैटरी-प्रदर्शने उन्नयनार्थं एकां पद्धतिः आविष्कृता, यया विद्युत्-वाहन-बैटरी-प्रौद्योगिक्याः उन्नतिः भविष्यति इति अपेक्षा अस्ति
मैक्गिल् विश्वविद्यालयस्य शोधदलेन कृतस्य नूतनस्य अध्ययनस्य अनुसारं तेषां कृते ठोस-अवस्थायाः लिथियम-बैटरी-इत्यस्य दीर्घकालीन-प्रदर्शन-अटङ्कस्य सफलतया समाधानं कृतम्, येन सुरक्षित-दीर्घकालीन-विद्युत्-वाहनानां विकासस्य मार्गः प्रशस्तः अभवत्
आईटी हाउसस्य अनुसारं ठोस-अवस्था-लिथियम-बैटरी-इत्यस्य सम्मुखे एकः प्रमुखः आव्हानः सर्वदा एव सिरेमिक-विद्युत्-विलेयकस्य विद्युत्-प्रवाहस्य च मध्ये अन्तरफलक-प्रतिबाधा अभवत्, यत् बैटरी-दक्षतां ऊर्जा-निर्गमं च न्यूनीकरोति शोधदलेन पारम्परिकसघनप्लेटस्य स्थाने छिद्रयुक्तस्य सिरेमिकझिल्लीयाः अभिनवरूपेण उपयोगेन अल्पमात्रायां बहुलकेन पूरयित्वा एतस्याः समस्यायाः समाधानं कृतम्
सामग्री-इञ्जिनीयरिङ्ग-विभागस्य प्राध्यापकः, शोधदलस्य नेता च जार्ज डेमोपोलोस् अवदत् यत्, "बहुलक-पूरितस्य छिद्रयुक्तस्य झिल्लीयाः उपयोगेन वयं लिथियम-आयनानां स्वतन्त्रतया गतिं कर्तुं शक्नुमः तथा च ठोस-विद्युत्-विलेयकस्य विद्युत्-धातुस्य च मध्ये अन्तरफलक-प्रतिरोधं समाप्तुं शक्नुमः" इति "एतेन न केवलं बैटरी-प्रदर्शने सुधारः भवति, अपितु बैटरी-प्रदर्शने अपि सुधारः भवति । अपि च उच्च-वोल्टेज-सञ्चालनार्थं स्थिरं अन्तरफलकं निर्मीयते, यत् उद्योगस्य कृते प्रमुखं लक्ष्यम् अस्ति
सम्प्रति लिथियम-आयन-बैटरी मुख्यतया द्रव-विद्युत्-विलेयकानाम् उपरि अवलम्बन्ते, येन सुरक्षा-जोखिमः भवति । ठोस अवस्थायाः लिथियमबैटरीः द्रवघटकानाम् स्थाने ठोससामग्रीणां स्थाने सुरक्षां कार्यक्षमतां च सुधारयितुम् निर्मिताः सन्ति । नूतनं शोधं ठोस-अवस्थायाः लिथियम-बैटरी-व्यापारीकरणे एकं प्रमुखं बाधकं दूरीकर्तुं नूतनं मार्गं प्रददाति ।
अध्ययनस्य प्रथमलेखकः सामग्री-इञ्जिनीयरिङ्गविभागे डॉक्टरेट्-स्नातकः च सेन्हाओ वाङ्गः अवदत् यत्, "एषा आविष्कारः अस्मान् सुरक्षितानां अधिककुशलानां च विद्युत्वाहनबैटरीणां अग्रिमपीढीयाः विकासस्य समीपं नयति