2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर् ७ दिनाङ्के ज्ञापितं यत् गूगलः अक्टोबर् ४ दिनाङ्के स्थानीयसमये एकं दस्तावेजं जारीकृतवान् यत् न्यूजीलैण्ड्-समाचार-उद्योगस्य महत्त्वपूर्णः दीर्घकालीनसमर्थकः इति नाम्ना फेयर डिजिटल न्यूज-सौदामिकी-अधिनियमस्य विषये अतीव चिन्तितः इति दावान् कृतवान्
आईटी हाउस् इत्यनेन अवलोकितं यत् विधेयकेन “लिङ्क् टैक्स्” आरोपयितुं प्रस्तावितं यत् केवलं वार्तालेखानां लिङ्क् करणाय गूगलेन शुल्कं दातव्यम् इति । गूगलेन उक्तं यत् यदि एतत् विधेयकं वर्तमानप्रक्षेपवक्रतायां प्रवर्तते, कानूनरूपेण च भवति तर्हि सः स्वस्य उत्पादेषु, वार्तानिवेशेषु च महत्त्वपूर्णं परिवर्तनं कर्तुं बाध्यः भविष्यति।
चित्र स्रोतः pexels
गूगलः न्यूजीलैण्ड्देशे गूगलसर्च, गूगल न्यूज अथवा डिस्कवर मञ्चे वार्तासामग्रीणां लिङ्क् करणं स्थगयिष्यति, न्यूजीलैण्ड्देशस्य समाचारप्रकाशकैः सह विद्यमानव्यापारिकसमझौतानां पारिस्थितिकीतन्त्रसमर्थनस्य च समाप्तिं करिष्यति।
गूगलः कथयति यत् सः प्रायः ५० स्थानीयप्रकाशकानां कृते वर्षे कोटिकोटिरूप्यकाणि ददाति। अद्यत्वे जनाः लघु-वीडियो, वृत्तपत्राणि, सामाजिकमाध्यमानि, क्यूरेटेड् पोड्कास्ट् इत्यादिभ्यः स्रोतेभ्यः स्ववार्ताः प्राप्नुवन्ति, अनेके वार्ताम् अपि पूर्णतया परिहरन्ति, “लिङ्क् टैक्स”-प्रतिरूपं च मुक्तजालस्य सिद्धान्तैः सह विग्रहं करोति