समाचारं

अनेकाः विद्यालयाः विद्यालयं प्रति गन्तुं स्मरणं जारीकृतवन्तः: अस्मिन् सप्ताहे क्रमशः ५ दिवसाः, शनिवासरे विश्रामः नास्ति! शिशिरस्य अवकाशः कदा भवति ?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशस्य समाप्तिः अभवत् अद्य सुविश्रामं कुर्मः श्वः “पौराणिकपशवः” पुनः “स्वपञ्जरेषु प्रत्यागमिष्यन्ति”!

सर्वेभ्यः स्मरणं कुर्वन्तु : अस्मिन् सप्ताहे पञ्चदिनानि यावत् कक्षाः भविष्यन्ति शनिवासरे (अक्टोबर् १२ दिनाङ्के) कक्षाः भविष्यन्ति। अक्टोबर् १३ दिनाङ्के रविवासरे बन्दः!
शिशिरस्य अवकाशः कदा भवति ?
राष्ट्रियदिवसस्य अवकाशः समाप्तः, अग्रिमः दीर्घः अवकाशः यस्य बालकाः प्रतीक्षन्ते सः सम्भवतः शिशिरस्य अवकाशः अस्ति यत् शङ्घाईनगरे अयं सत्रः कदा समाप्तः भविष्यति? अस्माकं शिशिरस्य अवकाशः कदा भविष्यति ?
प्रथमः सत्रः
अस्मिन् नगरे प्राथमिकमाध्यमिकविद्यालयाः २०२४ तमे वर्षे एकीकृताः भविष्यन्ति२ सितम्बरविद्यालयः आरभ्यते, २०२५१७ जनवरीसत्रस्य अन्ते कुलम् २० सप्ताहाः सन्ति । २०२५ तः शिशिरविरामः२० जनवरीप्रारंभः,१४ फेब्रुवरीसमापन।

अनेके विद्यालयाः विद्यालयं प्रति गमनस्य स्मरणपत्राणि निर्गच्छन्ति

सुखद अवकाशदिनानां विदां वदन् बहवः छात्राः अभिभावकाः च "अवकाशोत्तर-सिण्ड्रोम"-रोगेण पीडिताः भविष्यन्ति, यत् एतादृशं प्रकटितं भवति: न्यून-भावः, विद्यालयस्य/कार्यस्य मनोदशा नास्ति, अथवा चक्करः चञ्चलता च अपि...

विगतदिनद्वये केचन विद्यालयाः अभिभावकान् छात्रान् च शिक्षितुं "विद्यालयं प्रति पुनः स्मरणपत्राणि" जारीकृतवन्तः यत् अद्यतनस्य अवकाशस्य अन्तिमदिवसस्य उपयोगः स्वशरीरस्य मनस्य च पुनः चार्जं कर्तुं कथं करणीयम् इति।

यथा, शङ्घाई जियानपिंग प्रयोगात्मक झाङ्गजियाङ्ग मध्यविद्यालयेन विमोचिताः हृदयस्पर्शी युक्तयः——

छात्र लेख

1सुखद अवकाशदिनानि पश्चात् पश्यन् विद्यालयं प्रति गमनजीवनस्य प्रतीक्षां च

वयं अवकाशस्य समाप्तिम् अस्माकं अवकाशजीवनस्य समीक्षां कर्तुं शक्नुमः तथा च अवकाशस्य सारांशसूचीं पूर्णं कर्तुं शक्नुमः अस्मिन् सूचौ अध्ययनं जीवन इत्यादिषु अनेकपक्षेषु अस्माभिः सम्पन्नानि कार्याणि, लाभाः, वृद्धिः च समाविष्टाः भवितुम् अर्हन्ति। तदतिरिक्तं वयं विद्यालयं प्रति गमनजीवनस्य योजना अपि कर्तुं शक्नुमः, केवलं विद्यालयं प्रत्यागत्य भोजनं, वस्त्रं, आवासं, परिवहनं, अध्ययनजीवनम् इत्यादीनां डिजाइनं कृत्वा तत् प्राप्तुं परिश्रमं कर्तुं शक्नुमः।

2अवकाशोत्तरं स्वस्य मनोदशां समायोजयन्तु, सक्रियकार्याणि च कुर्वन्तु

जीवने परिवर्तनस्य समायोजनस्य च समये विविधाः भावनात्मकाः प्रतिक्रियाः भवन्ति इति सामान्यं भवति एषा व्यक्तिगतसमस्यायाः अपेक्षया सर्वेषां मध्ये सामान्या भावना अस्ति । यदा नकारात्मकभावनाः उत्पद्यन्ते तदा तान् त्रुटिनिवारणे सहायतार्थं stop-प्रविधिं उपयोक्तुं शक्नुवन्ति ।

स्थगयतु : यदा नकारात्मकभावनाः उत्पद्यन्ते तदा भवन्तः चिड़चिडापनं अनुभवन्ति अपि च स्वस्य मनः सुस्थं कर्तुं कार्यं कर्तुम् इच्छन्ति। अस्मिन् समये भवन्तः स्वयमेव किञ्चित् समयं स्थानं च दातुं शक्नुवन्ति यत् भवन्तः शान्ताः भवेयुः, कार्यवाही कर्तुं पूर्वं किञ्चित्कालं यावत् स्वभावैः सह स्थातुं शक्नुवन्ति;

निःश्वासं गृह्यताम् : न्यूनातिन्यूनं त्रीणि गभीराः निःश्वासाः गृह्य नासिकाद्वारा गभीरं निःश्वासं गृहाण, मुखद्वारा शनैः शनैः निःश्वासं गृह्यताम्, श्वसनं च भवतः शान्तं भवितुं तर्कशीलतां प्रति प्रत्यागन्तुं च साहाय्यं करोतु

अवलोकयतु : अस्मिन् समये स्वशरीरे हृदये च भावाः विचाराः च अवगताः भवन्तु, एतानि असहजभावनानि च स्वीकुरुत एतानि सामान्यानि क्षणिकानि च सन्ति;

अग्रे गच्छतु : प्रथमत्रयपदार्थाः सम्पन्नं कृत्वा भवन्तः पश्यन्ति यत् भवतः आवेगपूर्णभावनाः किञ्चित् शान्ताः अभवन् अस्मिन् समये किमपि सार्थकं कर्तुं प्रयतध्वं तथा च विग्रहपरिस्थितिभ्यः दूरं तिष्ठन्तु, यथा किञ्चित्कालं यावत् भवतः सहभागिना सह गपशपं करणं, करणं किमपि भवतः रोचते इत्यादि प्रतीक्ष्यताम्।

3स्वकार्यं समायोजयन्तु जीवनं च पदे पदे विश्रामं कुर्वन्तु

नियमितं कार्यं विश्रामं च : सचेतनतया स्वकार्यं विश्रामं च समायोजयन्तु। यथा - शयनागमनात् पूर्वं टीवीं न पश्यन्तु, मोबाईल-फोनेन सह न क्रीडन्तु, विद्यालयं प्रत्यागत्य निद्रायाः समयं गुणवत्तां च सुनिश्चित्य अर्धघण्टापूर्वं शयनं कुर्वन्तु

ध्यानं स्थानान्तरयन्तु : मनोरञ्जनस्य समयं आवृत्तिं च सचेतनतया न्यूनीकरोतु, इलेक्ट्रॉनिक-उत्पादानाम् उपरि निर्भरतां न्यूनीकर्तुं समये एव मोबाईल-फोनान् अन्ये च इलेक्ट्रॉनिक-उत्पादाः दूरं स्थापयन्तु। शिक्षणं प्रति ध्यानं स्थापयितुं अधिकानि शारीरिकव्यायामानि अथवा शैक्षणिकसम्बद्धानि क्रियाकलापाः व्यवस्थापयन्तु।

मातापितरौ

विगतदिनेषु मातापितरौ स्वसन्ततिं "आरामं" कर्तुं साहाय्यं कुर्वन्तः दुर्बोधतासु ध्यानं दातव्यम्।

◆ “अकस्मात् ब्रेकिंग्” न कुर्वन्तु । सर्वस्य प्रक्रिया भवति, एकस्मिन् पदे एकाग्रता प्राप्तुं न शक्यते कार्यं विश्रामं च शनैः शनैः समायोजितव्यं, शिक्षणं च क्रमेण वर्धनीयं, येन बालकाः शनैः शनैः अनुकूलतां प्राप्नुवन्ति

“एकः आकारः सर्वेषां कृते उपयुक्तः” इति मा कुरुत । बालकानां कृते सर्वाणि मनोरञ्जनक्रियाणि बलात् न रद्दं कुर्वन्तु एतेन बालकानां मध्ये प्रतिरोधः विद्रोहः च भविष्यति ।

“क्रैमिंग्” इत्यत्र न प्रवृत्ताः । अवकाशदिनात् पूर्वं पश्चात् च बालकानां संक्रमणस्य अनुकूलनस्य च अवधिः भविष्यति मातापितरौ स्वसन्ततिषु अधिकं दबावं न दातव्याः, बालकानां शिक्षणरुचिं, अध्ययनस्य आदतं च संवर्धनं कुर्वन्तु।

सिसु-सम्बद्धेन पुडोङ्ग-उच्चविद्यालयेन मातापितरौ मनः-नियन्त्रण-शिक्षायाः अग्रणीः भवितुम् स्मरणं कृत्वा एकं दस्तावेजम् अपि जारीकृतम् - अवकाश-दिनानां अनन्तरं मातापितरौ आशावादी-वृत्तिः, सम्यक् पद्धतयः, प्रोत्साहन-वचनानि च प्रयोक्तव्याः येन स्वसन्ततिं शान्तं कर्तुं सकारात्मकं मार्गदर्शनं करणीयम्, यथा ते मनोवैज्ञानिकरूपेण अवकाशस्य सामना कर्तुं शक्नुवन्ति इति ज्ञात्वा अहं अपेक्षाभिः आत्मविश्वासेन च परिपूर्णः अस्मि।
१ बालकान् शान्तं “आरामदायकं” वातावरणं प्रदातव्यम्
राष्ट्रदिवसस्य अन्तिमे दिने बालकाः स्वविद्यालयस्य सामान्यकार्यक्रमानुसारं जीवनं यापयेयुः, मातापितरः गृहे मनोरञ्जनक्रियाः न आयोजयन्तु, दिने त्रीणि भोजनानि समये एव सज्जीकुर्वन्तु, बालकान् समये शयनं कर्तुं आग्रहं कुर्वन्तु, शीघ्रं शयनं कुर्वन्तु तथा प्रातः उत्थाय, तेषां जैविकघटिकानां समायोजनं च कुर्वन्ति।
२ बालकैः सह भावनात्मकरूपेण संवादं कुर्वन्तु
मातापितरः संचारार्थं स्वसन्ततिनां रुचिकरविषयान् चयनं कर्तुं शक्नुवन्ति, यथा प्रसिद्धानां वृद्धिप्रक्रिया, तेषां विचाराः च कस्यापि टीवी-श्रृङ्खलायाः दर्शनानन्तरं, शैक्षिकमूल्येन सामग्रीं अन्वेष्टुं च शक्नुवन्ति
मातापितरः स्वसन्ततिभिः सह शिक्षणस्थितौ प्रवेशं कुर्वन्तु, अधिकं प्रोत्साहयन्तु, संवादं च कुर्वन्तु, सकारात्मकं मनोवैज्ञानिकं संकेतं च दातव्यम्। तदतिरिक्तं प्रातःकाले बालकैः सह कन्दुकक्रीडा वा धावनं वा भावनात्मकसञ्चारस्य प्रभावी रूपं भवति, तथा च वस्तूनि आर्द्रीकरणस्य मौनशैक्षिकप्रभावं प्राप्स्यति
3. बालकान् अध्ययनयोजनां कर्तुं प्रोत्साहयन्तु
मातापितरः स्वसन्ततिभिः सह मिलित्वा अवकाशोत्तराध्ययनयोजनां निर्मातुं शक्नुवन्ति, चर्चायाः समये "चैनलस्विचिंग्" कार्यं सम्पन्नं कर्तुं शक्नुवन्ति, अवकाशस्य अनन्तरं बालकाः कानि पुस्तकानि पठिष्यन्ति, केषु विषयाङ्केषु सुधारं कर्तुं केन्द्रीक्रियितुं आवश्यकं भवति, तथा च कथं मातापितरः अध्ययनयोजनायां सहकार्यं कर्तुं शक्नुवन्ति इत्यादि, येन स्वसन्ततिभ्यः उत्तमं आत्मविश्वासं स्थापयितुं साहाय्यं भवति तथा च अवकाशदिनानन्तरं हानिभावना निवारयितुं।
एकः अभिभावकः इति नाम्ना भवान् स्वकीया परिवारयोजनां अध्ययनयोजनां च निर्मातुम् इच्छति, तथा च स्वसन्ततिभिः सह पठितुं केचन शास्त्रीयग्रन्थाः, इतिहासः, मानविकीः इत्यादीनि पुस्तकानि क्रीतुम् इच्छन्ति एतेन न केवलं भवतः बालकानां पठने रुचिः वर्धयितुं साहाय्यं भविष्यति, अपितु निर्मातुं अपि भवतः बालकाः परिवारस्य शिक्षणवातावरणं अनुभवन्ति , बालकाः "अहं न केवलं एकः एव पठामि, अहं एकः नास्मि" इति अनुभवन्तु।

नोटः अस्य लेखस्य सामग्रीः शङ्घाई-नगरस्य उच्चशिक्षायाः प्रवेशस्य व्यापकः संकलनम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया