2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१९ तमे वर्षे अहं बीजिंग हुण्डाई इत्यस्य चतुर्थपीढीयाः सांता फे इत्यस्य परीक्षणं कृतवान् तस्य स्टाइलिशः स्टाइलिशः च बाह्यविन्यासः तदा विवादास्पदः आसीत् । व्यक्तिगतरूपेण अहं वस्तुतः अस्य किञ्चित् कट्टरपंथी प्रयासस्य अनुमोदनं करोमि किन्तु "रूपता न्यायः" इति युगे अपरम्परागतः समग्रः स्वरः खलु युवानां उपभोक्तृभिः सह अधिकं प्रतिध्वनितः अस्ति। अहं केवलं न अपेक्षितवान् यत् बहुवर्षेभ्यः प्रतिस्थापनस्य अनन्तरं पूर्वमेव पर्याप्तं कट्टरपंथी आसीत् शेङ्गडा पुनः इच्छुकः भविष्यति। नूतनं पञ्चमपीढीयाः सांता फे इत्यनेन पूर्वं सर्वं पातयित्वा पुनः आरम्भः कृतः । घरेलुविपण्ये बीजिंग-हुण्डाई-कम्पनीयाः "बाहौ बूस्ट्" आवश्यकम्, यदा अहं नूतनं सांताफे-वाहनं दृष्टवान् तदा अहं चिन्तितवान् यत् एतत् एव अस्ति ।
उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं ५ सितम्बर् २०२४ दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।
२०२४ तमे वर्षे बीजिंग-हुण्डाई-सान्ता-फे-इत्यनेन कुलम् ५ विन्यास-माडल-प्रक्षेपणं कृतम्, यस्य मूल्य-परिधिः १९५,८००-२६८,८०० युआन्-पर्यन्तं भवति । नूतनपीढीयाः उत्पादरूपेण नूतनकारस्य स्वरूपस्य, आन्तरिकस्य, विन्यासस्य, शक्तिस्य च दृष्ट्या महत्त्वपूर्णं उन्नयनं कृतम् अस्ति । उल्लेखनीयं यत् बीजिंग हुण्डाई, या बहुपीढीनां मॉडल् "एकस्य छतस्य अधः विक्रयणं" सर्वदा उत्तमम् अस्ति, अस्मिन् समये अतीव निर्णायकं कृतवती अस्ति, सा सर्वाणि पुरातनानि चतुर्थपीढीयाः सांता फे मॉडल् विक्रयणं त्यक्त्वा संसाधनं पातितवान् new models इति द्रष्टुं शक्यते यत् मम अपि तस्य महती अपेक्षा अस्ति। अस्मिन् समये वयं द्वयोः मॉडलयोः शीर्ष-अन्त-संस्करणं चयनं कृतवन्तः येन नूतन-पुराण-माडलयोः विन्यासस्य विशिष्टानि भेदाः अधिकतया सहजतया द्रष्टुं शक्नुमः
रूपम् : नियमितः “वर्गपेटी” आकारः कालस्य प्रवृत्त्या सह अधिकं सङ्गतः अस्ति
रूपस्य दृष्ट्या नूतनं मॉडलं नूतनं "open for more" डिजाइन अवधारणाम् अङ्गीकुर्वति . पुरातनं मॉडलं "sensuous sportiness" डिजाइन अवधारणाम् अङ्गीकृतवान्, यत्र विभक्ताः हेडलाइट्स्, थ्रू-टाइप् क्रोम ट्रिम स्ट्रिप् च सन्ति, तत् खलु तत्कालीनम् अत्यन्तं आश्चर्यजनकम् आसीत्, अधुना अपि इदं सर्वथा पुरातनं न दृश्यते यद्यपि प्रतिस्थापनमाडलयोः समग्रपरिवर्तनं बृहत् इति अवगम्यते तथापि पञ्चमपीढीयाः सांता फे इत्यादयः कट्टरपंथी उपायाः, येषु पूर्वप्रतिरूपात् उत्तराधिकाररूपेण कोऽपि तत्त्वः नास्ति, ते वास्तवतः दुर्लभाः सन्ति
बाह्यविन्यासस्य दृष्ट्या पुरातनस्य मॉडलस्य तुलने नूतनस्य मॉडलस्य वृद्धिः न्यूनता च अभवत् वस्तुनिष्ठरूपेण अधिकप्रचुरतायां मुख्यप्रकाराः, सक्रियसमापनवायुसेवनजालम्, पृष्ठीयगोपनीयताकाचः च वास्तवमेव अधिकं व्यावहारिकाः सन्ति तथापि इण्डक्शन ट्रंकस्य, दूरस्थप्रारम्भकार्यस्य च अभावः वस्तुतः दुःखदः अस्ति । आकाशप्रकाशस्य विभिन्नप्रकारस्य विषये उपभोक्ता कस्य रोचते इति अवलम्बते ।
शरीरस्य आकारस्य दृष्ट्या ऊर्ध्वतां विहाय नूतनस्य आदर्शस्य अन्ये सर्वे मापदण्डाः "संकुचिताः" सन्ति । विशेषतः वाहनस्य दीर्घता, चक्रस्य आधारः च, द्वे सूचकौ येषां प्रति उपभोक्तारः अधिकं संवेदनशीलाः सन्ति, अनेकेषां उपभोक्तृणां सावधानतां जनयितुं शक्नुवन्ति । परन्तु तस्य वर्गाकाररूपं न केवलं कठिनं सुन्दरं च भवति, अपितु आन्तरिकस्थानस्य उपयोगे प्रभावीरूपेण सुधारं कर्तुं शक्नोति, यत् क्षतिपूर्तिरूपेण गणयितुं शक्यते तदतिरिक्तं नूतन-माडल-मध्ये सुसज्जिताः २१-इञ्च्-सघन-स्पोक्-चक्राणि न केवलं आकारेण बृहत्तराणि अपितु पुरातन-माडल-मध्ये प्रयुक्तानां १९-इञ्च्-चक्राणां अपेक्षया महत्त्वपूर्णतया उत्तमं दृश्यन्ते
कारस्य पृष्ठभागे नूतनं मॉडलं अद्यापि ऋजुं वर्गाकारं च डिजाइनविचारं निरन्तरं करोति, यत्र पदानुक्रमस्य प्रबलं भावः निर्मातुं बहूनां क्षैतिजतत्त्वानां उपयोगेन भवति पुच्छप्रकाशसमूहस्य अन्तःभागे, हेडलाइट्स् इव, "h" आकारस्य प्रकाशपट्टिकायाः उपयोगः भवति, यस्य उत्तमः प्रकाशप्रभावः भवति । पुरातनं मॉडलं पारदर्शिकं टेललाइट् सेट् इत्यनेन सुसज्जितम् अस्ति, यस्य सरलः फैशनयुक्तः च दृश्यप्रभावः अस्ति तथा च अतीव तरुणः ऊर्जावानः च दृश्यते । यद्यपि समग्रतया नूतनं प्रतिरूपं तुल्यकालिकरूपेण कट्टरपंथी दृश्यते तथापि वर्तमानमुख्यधारातत्त्वानां पूर्णतया पूर्तिं करोति तथापि एतादृशः साहसिकः प्रयासः तुल्यकालिकरूपेण सफलः अस्ति, अविस्मरणीयः च भवितुम् अर्हति इति अहं अनुभवामि।
आन्तरिकम् : प्रमुखाः डिजाइनपरिवर्तनानि, विन्यासस्य उन्नयनम्
तुलने नूतनपुराणमाडलयोः आन्तरिकविन्यासः स्वस्वरूपैः सह अत्यन्तं सङ्गतः भवति, पूर्वः क्षैतिजरूपेण लम्बवत् च संगठितः क्रमबद्धः च भवति, उत्तरं तु अधिकवक्रतत्त्वानां उपयोगं करोति, फैशनस्य च प्रबलतरं भावः भवति वस्तुनिष्ठरूपेण भिन्न-भिन्न-डिजाइन-शैल्याः मध्ये कोऽपि भेदः नास्ति, परन्तु नूतनाः मॉडल् वर्तमान-मुख्यधारा-सौन्दर्यशास्त्रस्य अधिकं पूर्तिं कुर्वन्ति एव ।
सुगतिचक्रस्य पुनः परिकल्पना कृता अस्ति, मध्यतः हुण्डाई-ब्राण्ड्-चिह्नं निष्कासितम्, समग्रशैली च लैण्ड्-रोवर-इत्यस्य किञ्चित् सदृशी अस्ति । उभयतः बहु-कार्य-बटनाः अत्यन्तं एकीकृताः सन्ति, पटलः द्वि-रङ्ग-संयोजनं स्वीकुर्वति, अधोलिखितं धातु-बनावट-सज्जा पुरातन-माडल-भ्यः विरासतां प्राप्तैः डिजाइन-तत्त्वैः सह बहु सदृशं भवति, यत् दृश्य-बोधं अधिकं समृद्धं करोति
आन्तरिकभागे नूतनं मॉडलं द्वयपटैः सुसज्जितम् अस्ति, परन्तु केन्द्रीयनियन्त्रणपट्टिकायाः आकारः पुरातनस्य मॉडलस्य सदृशः अस्ति, १२.३ इञ्च् मुख्यं सुधारं पूर्णे एलसीडी-यन्त्रे उन्नयनम् अस्ति तुलने, कार-अन्तर्गत-बायोमेट्रिक-निरीक्षण-प्रणाल्याः, विद्युत्-आश्रित-पृष्ठ-आसनानां, स्वतन्त्र-पृष्ठ-वातानुकूलनस्य च अतिरिक्तं, नूतनं मॉडलं आन्तरिक-विन्यासस्य दृष्ट्या पुरातन-माडलात् प्रायः पूर्णतया अधिकं प्रदर्शनं करोति, समग्र-प्रदर्शनं च उल्लेखनीयम् अस्ति
शक्तिः : अद्यापि 2.0t टर्बोचार्जड् इञ्जिनेण सुसज्जितम् अस्ति
शक्तिविषये अद्यापि नूतनं मॉडलं २.०t टर्बोचार्जड् इञ्जिनेण सुसज्जितम् अस्ति, परन्तु विशिष्टं मॉडलं पुरातनमाडलात् भिन्नम् अस्ति, विस्थापनस्य अपि किञ्चित् भेदः अस्ति पैरामीटर् इत्यस्य दृष्ट्या नूतनस्य मॉडलस्य इञ्जिनस्य अधिकतमशक्तिः १८२kw यावत् वर्धिता अस्ति, अधिकतमं टोर्क् अपि पुरातनस्य मॉडलस्य समानं ३५३n·m इत्यत्र अस्ति गियरबॉक्स। ज्ञातव्यं यत् यद्यपि ते सर्वे समये चतुश्चक्रचालकप्रणालीं युक्ताः सन्ति तथापि नूतनानां मॉडल्-मध्ये केन्द्र-अन्तरस्य ताला-कार्यं नास्ति
स्थानम् : अधिका भण्डारणक्षमता
आसनस्थानस्य दृष्ट्या शरीरस्य लम्बता, विस्तारः, चक्रस्य आधारस्य मापदण्डः वा न कृत्वा, पुरातनं मॉडलं नूतनमाडलात् श्रेष्ठम् अस्ति । परन्तु यतः नूतनस्य प्रतिरूपस्य वर्गाकारः खलु प्रभावीरूपेण आन्तरिकस्थानस्य उपयोगं सुधारयितुं शक्नोति, व्यापकविचारः, द्वयोः वास्तविकः सवारीनुभवः बहु भिन्नः न भवेत् तदतिरिक्तं २-२-२ विन्यासे त्रिपङ्क्तियुक्तानि आसनानि बहुपरिवारपरिवारस्य दैनन्दिनयात्रा आवश्यकतां पूर्णतया पूरयितुं शक्नुवन्ति । ज्ञातव्यं यत् पुरातनं मॉडलं २-३-२ ७-सीट्-विन्यासेन अपि सुसज्जितं कर्तुं शक्यते, परन्तु नूतनं मॉडल् तस्य समर्थनं न करोति ।
भण्डारणस्य दृष्ट्या नूतनस्य मॉडलस्य डिजाइनस्य विन्यासस्य च दृष्ट्या पुरातनस्य मॉडलस्य तुलने महती प्रगतिः अभवत्, तस्य व्यावहारिकं प्रदर्शनं च उल्लेखनीयम् अस्ति तृतीयपङ्क्तौ आसनानां जलचषकधारकः अद्यापि सीमकेन सुसज्जितः नास्ति, अद्यापि विस्तरेण अनुकूलनस्य स्थानं वर्तते इति दुःखदम्
ट्रंकस्य दृष्ट्या पुरातननवीनयोः मॉडलयोः आसनपङ्क्तयः त्रीणि भवन्ति इति कारणतः सामान्यस्थितौ ट्रंकस्य भारक्षमता केवलं अत्यन्तं सन्तोषजनकः इति वक्तुं शक्यते सौभाग्येन पृष्ठासनानि आनुपातिकरूपेण अधः गुठयितुं शक्यन्ते, येन ट्रंकस्य उपयोगस्थानं अधिकं विस्तारयितुं शक्यते । उल्लेखनीयं यत् उभयोः मॉडलयोः ट्रंक-उद्घाटनानि तुल्यकालिकरूपेण विशालानि सन्ति, आन्तरिकं स्थानं च अतीव नियमितं भवति, तेषां व्यावहारिकं प्रदर्शनं च प्रशंसनीयम् अस्ति
सुरक्षा : अधिकं सम्पूर्णं विन्यासः
सुरक्षाविन्यासस्य दृष्ट्या पुरातनस्य मॉडलस्य समग्रं प्रदर्शनं पूर्वमेव अत्यन्तं उत्तमम् अस्ति नूतनं मॉडलं मुख्यतया केषाञ्चन निष्क्रियसुरक्षाविन्यासानां पूरकं भवति, यथा पृष्ठभागस्य वायुपुटस्य, चालकस्य जानुस्य वायुपुटस्य, अग्रे केन्द्रस्य वायुपुटस्य च वाहनचालनसहायताविन्यासस्य विषये नूतनस्य मॉडलस्य प्रदर्शनं स्पष्टतया अधिकं नेत्रयोः आकर्षकं भवति, यत् समानस्तरस्य मुख्यधारास्तरं प्राप्नोति
सारांशः - १.
मध्यम-आकारस्य एसयूवी इति नाम्ना यत् गृह-उपयोग-परिदृश्येषु केन्द्रितं भवति, बीजिंग-हुण्डाई-सान्ता-फे अद्यापि घरेलु-वाहन-विपण्ये स्थानं धारयति, परन्तु तस्य प्रदर्शनं तावत् प्रभावशाली नास्ति यद्यपि प्रतिस्थापनस्य प्रतिस्थापनस्य च विचारः खलु अतीव साहसिकः अस्ति तथापि अद्यापि घोरे विपण्यव्याप्तौ विशिष्टः भवितुं न सुकरम् । अन्ततः, भवेत् तत् अधिकं किफायती leapmo c11, chery tiggo 9, अथवा मध्यमं बृहत् च suvs यस्य मूल्यपरिधिः अतिव्याप्तः अस्ति, यथा ideal l6 तथा wenjie m7, ते सर्वे बीजिंग हुण्डाई santa fe इत्यनेन सह प्रत्यक्षप्रतिस्पर्धायां सन्ति।