अनिवार्यशिक्षायाः "नैतिकता तथा विधिराज्यम्" इति पाठ्यपुस्तके के संशोधनं कृतम् अस्ति?
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महासचिवः शी जिनपिङ्गः अवदत् यत् नैतिकचरित्रस्य संवर्धनस्य तथा जनानां संवर्धनस्य मौलिककार्यस्य कार्यान्वयनार्थं वैचारिकराजनैतिकपाठ्यक्रमाः एकः प्रमुखः पाठ्यक्रमः अस्ति वैचारिकराजनैतिकपाठ्यक्रमानाम् भूमिका अपूरणीयम् अस्ति, वैचारिकराजनैतिकपाठ्यक्रमानाम् अध्यापकानाम् अपि महती दायित्वम् अस्ति . चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने शिक्षणसामग्रीनिर्माणस्य प्रबन्धनस्य च सुदृढीकरणाय नूतनाः आवश्यकताः स्पष्टतया प्रस्ताविताः। २०२२ तमे वर्षे शिक्षामन्त्रालयेन "अनिवार्यशिक्षानैतिकता तथा विधिराज्यस्य पाठ्यक्रममानकाः (२०२२ संस्करणम्)" इति घोषितम् । केन्द्रीयसमित्याः भावनां कार्यान्वितुं, पाठ्यक्रममानकानां नवीनावश्यकतानां कार्यान्वयनार्थं, वैचारिकराजनैतिकपाठ्यक्रमानाम् वैचारिकराजनैतिकपाठ्यक्रमसामग्रीणां च समाजस्य नवीनानाम् अपेक्षाणां पूर्तये च शिक्षामन्त्रालयेन अनिवार्यशिक्षायाः "नैतिकता" इति पुनरीक्षणस्य आयोजनं कृतम् and rule of law" पाठ्यपुस्तकम्।
"नैतिकता विधिराज्यं च" इति पाठ्यपुस्तकस्य समग्रसंशोधनविचाराः।
सम्यक् राजनैतिकदिशायाः मूल्याभिमुखीकरणस्य च पालनम् कुर्वन्तु। वैचारिकराजनैतिकपाठ्यक्रमस्य सारः सत्यस्य अध्यापनं भवति, तस्य मूलकार्यं च छात्राणां मूल्यानां स्वरूपनिर्माणे केन्द्रितं राजनैतिकमार्गदर्शनं भवति । अस्याः अवगमनस्य आधारेण अयं पाठ्यपुस्तकपुनरीक्षणः नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारयुक्तानां जनानां शिक्षणस्य समग्रलक्ष्यस्य विषये केन्द्रितः अस्ति, राजनैतिकशैक्षणिकतर्कसंगततायाः एकतायाः, मूल्यस्य ज्ञानस्य च एकतायाः, तथा च रचनात्मकतायाः सामञ्जस्यस्य च एकता आलोचनात्मकतां, सिद्धान्तं, व्यवहारं च एकीकृत्य, समाजवादीनां मूलमूल्यानां शिक्षां सुदृढं कर्तुं, छात्रान् नैतिकमान्यतानां कानूनीसंकल्पनानां च हृदये आन्तरिकीकरणाय प्रोत्साहयितुं, स्वकर्मसु तान् बाह्यरूपेण स्थापयितुं च, मार्क्सवादस्य विषये छात्राणां विश्वासं प्रभावीरूपेण वर्धयितुं च चीनीयलक्षणानाम् अवगमनं समाजवादीप्रत्ययाः चीनीयराष्ट्रस्य महतः कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणे विश्वासः च।
शिक्षणसामग्रीसामग्रीणां एकीकृतव्यवस्थायाः पालनम्। एकलपाठ्यपुस्तकानां फ्रेमसंरचनायाः परिकल्पनायाः सामग्रीव्यवस्थायाः च तुलने एकीकृतनिर्माणस्य प्राथमिकं तथा माध्यमिक विद्यालयों। अयं पाठ्यपुस्तकपुनरीक्षणः विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकपाठ्यक्रमानाम् एकीकरणस्य आवश्यकताः विवेकपूर्वकं कार्यान्वयति, शैक्षणिकपदार्थानाम् लक्ष्याणां मार्गदर्शनाय नैतिकचरित्रसंवर्धनस्य समग्रलक्ष्यस्य उपयोगे केन्द्रितः अस्ति, शैक्षिकविषयान् प्रस्तुत्य शिक्षणस्य व्यवस्थां करोति च सामग्रीसामग्री मुख्यपङ्क्तौ, पदे पदे, सर्पिलरूपेण च "समग्रतया "तस्य भागानां योगात् अधिकं" इति अवगमनेन, सरलपुनरावृत्तिः, "ऊर्ध्वं" इत्यादीनां समस्यानां समाधानार्थं प्रयत्नाः करणीयाः and down, etc." framework structure design and content arrangement इत्यस्य दृष्ट्या, तथा च शिक्षणसामग्रीणां व्यवस्थिततां श्रेणीक्रमं च वर्धयितुं; तथा च चीनी तथा इतिहास इत्यादिषु विषयेषु पाठ्यपुस्तकैः सह सामग्रीतुलना सुदृढां कर्तुं। , क्षैतिजसहकार्यस्य सहकारिशिक्षायाः च भूमिकां निर्वहन्ति .
शिक्षणसामग्रीणां गुणवत्तां वर्धयितुं अभिप्रायविकासस्य पालनम्। इदं पाठ्यपुस्तकपुनरीक्षणं प्रथमं गुणवत्तायाः सिद्धान्तस्य पालनम् करोति, समस्याप्रधानतायाः लक्ष्याभिमुखीकरणस्य च संयोजनं प्रकाशयति, अखण्डतायाः नवीनतायाश्च एकतां च प्रकाशयति, ज्ञानं कौशलं च प्रदातुं मूल्यं महत्त्वं च स्पष्टतया व्याख्यायते। प्रथमं "द्विगुणं न्यूनीकरणं" नीति-आवश्यकतानां सख्यं कार्यान्वयनम्, कुलराशिं नियन्त्रयितुं, गुणवत्तां सुधारयितुम्, मुख्यविषयं प्रकाशयतु, शिक्षणसामग्रीणां सामग्रीं अनुकूलितुं सुदृढं च कुर्वन्तु द्वितीयं तु शिक्षायाः अध्यापनस्य च नियमानाम् अनुसरणं प्रतिभाप्रशिक्षणस्य आवश्यकतानां च अनुसरणं, तत्कालीनविषयाणां निकटतया अनुसरणं, छात्राणां संज्ञानात्मकस्तरस्य ग्रहणक्षमतायाः च विषये ध्यानं दातुं, शैक्षिकप्रभावं च वर्धयितुं च। तृतीयं शिक्षणसामग्रीणां प्रारूपस्य अनुकूलनं, इकाईपरिचयः, पाठः, स्तम्भः इत्यादीनां मूलभूततत्त्वानां जैविकसंयोजने ध्यानं दातुं, स्तम्भसंसाधनानाम् विशिष्टतां आकर्षणं च वर्धयितुं, प्रकरणानाम् चयनं कर्तुं, तर्कार्थं तथ्यानां उपयोगं कर्तुं, संयुक्तं च निर्मातुं च अस्ति जनानां शिक्षणे बलम्। चतुर्थं व्यापकतायां व्यावहारिकतायां च केन्द्रीकरणं, अन्तरविषयविषयशिक्षणक्रियाकलापानाम् स्थापना, विषयाणां मध्ये अन्तरसम्बन्धं सुदृढं कर्तुं, व्यावहारिकआवश्यकतानां सुदृढीकरणं, शिक्षणसामग्रीणां प्रासंगिकतां आकर्षणं च सुधारयितुम् प्रयत्नः च भवति
शैक्षिकलक्ष्यं प्राप्तुं छात्राणां मूलदक्षतानां विकासस्य पालनम्। मूलदक्षताः पाठ्यक्रमस्य शैक्षिकमूल्यानां एकाग्रता अभिव्यक्तिः भवन्ति तेषु अभिमुखीकरणस्य, अखण्डतायाः, समकालीनलक्षणस्य च लक्षणं भवति, ते सम्यक् मूल्यानि, आवश्यकानि चरित्राणि, प्रमुखक्षमता च सन्ति, येषां निर्माणं छात्राः क्रमेण पाठ्यक्रमस्य अध्ययनस्य माध्यमेन कुर्वन्ति। शिक्षणसामग्रीणां एतत् पुनरीक्षणं तत्कालीनस्य नूतनानां जनानां संवर्धनस्य आवश्यकतासु केन्द्रितं भवति, राजनैतिकपरिचयस्य, नैतिकसंवर्धनस्य, कानूनी अवधारणायाः, ध्वनिव्यक्तित्वस्य, उत्तरदायित्वस्य च भावस्य पञ्चानां मूलगुणवत्तायाः आवश्यकतानां आधारेण एतत् छात्राणां विषयस्य स्थितिं प्रकाशयति,। प्रत्येकस्य शैक्षणिककालस्य सामग्रीव्यवस्थां वाहकरूपं च निर्धारयति, तथा च सुनिश्चितं करोति यत् शिक्षणसामग्री सामग्रीः प्रस्तुतिविधिः च छात्राणां वास्तविकजीवनस्य, शिक्षणस्य, चिन्तनस्य च समीपे सन्ति। शिक्षणसामग्री वैचारिकराजनैतिकशिक्षायाः छात्रवृद्धेः च नियमानाम् अनुसरणं कुर्वन्ति, कालस्य लक्षणैः सह सामग्रीं चयनं कुर्वन्ति, तर्कस्य कथाकथनस्य च संयोजने केन्द्रीभवन्ति, अमूर्तसंकल्पनानां सजीवप्रकरणानाञ्च संयोजनं च केन्द्रीभवन्ति, येन शिक्षणस्य विषयवस्तु सामग्रीः ज्ञातुं अवगन्तुं च शक्यते, छात्रान् अवगमनात् मार्गदर्शनं च कर्तुं शक्यते देशस्य समग्रविकासे अस्माकं परितः परिवर्तने च "चत्वारि आत्मविश्वासाः" सुदृढाः कुर्वन्तु।
"नैतिकता तथा विधिराज्य" पाठ्यपुस्तकस्य प्रमुखपुनरीक्षणसामग्री
पाठ्यपुस्तकानां एतत् संशोधनं प्रमुखविषयशिक्षासामग्रीणां समग्रं डिजाइनं करोति, यत्र मुख्यविषयरूपेण नूतनयुगस्य चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य कार्यान्वयनम् अस्ति, तथा च समग्रनियोजनस्य, संयोजनस्य सिद्धान्तेषु आधारितं कार्यान्वितं भवति शिक्षणपदार्थयोः मध्ये, व्यक्तिगतप्रधानं च।
नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य शिक्षणस्य आवश्यकताः कार्यान्वितुं केन्द्रीकृतकथनं विकेन्द्रीकृतं एकीकरणं च स्वीकुरुत। ९ कक्षायाः प्रथमखण्डः नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मुख्यसामग्रीणां ऐतिहासिकस्थितेः च व्याख्याने केन्द्रितः अस्ति, नूतनयुगे ऐतिहासिकसाधनानि परिवर्तनानि च प्रस्तुत्य। अन्ये खण्डाः शिक्षणसामग्रीम् एकस्य नवीनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारेन सह जैविकरूपेण एकीकृतसामग्रीभिः सह संयोजयन्ति।
उत्तम पारम्परिक चीनी संस्कृतिं सुदृढीकरणस्य दृष्ट्या द्वितीयश्रेणीयाः द्वितीयखण्डे "पारम्परिकगुणानां प्रचारः" इति विशेषः एककः अस्ति, चतुर्थश्रेणीयाः द्वितीयखण्डे "व्यापकं गहनं च चीनीयं उत्कृष्टं पारम्परिकसंस्कृतिः" इति विशेषैककं भवति, तथा सप्तमश्रेण्याः द्वितीयखण्डे "उत्कृष्टपारम्परिकचीनीसंस्कृतेः उत्तराधिकारः" "एककस्य विशेषः एककः अस्ति, अन्ये खण्डाः जैविकरूपेण एकीकृताः सन्ति। तदतिरिक्तं क्रान्तिकारी पारम्परिकशिक्षायाः सामग्री समृद्धा समृद्धा च भवति नेतारः, क्रान्तिकारी नायकाः, क्रान्तिकारीकर्म इत्यादयः, तान् जैविकरूपेण एकीकृत्य दलनिर्माणस्य महान् भावना, जिंगगङ्गशान् भावना, यान'आन भावना, "द्वौ बम्बौ एकः उपग्रहः च" भावना इत्यादयः।
चीनीराष्ट्रस्य समुदायस्य जागरूकतायाः शिक्षा सम्पूर्णस्य देशस्य चीनीयराष्ट्रस्य च भविष्येण सह सम्बद्धा अस्ति तस्य मूलसामग्री राष्ट्रियैकतायाः जातीयैकतायाः च रक्षणं, सर्वेषां जातीयसमूहानां एकतायाः संघर्षस्य च प्रवर्धनं, साधारणसमृद्धिः, विकासः च अस्ति , चीनीराष्ट्रस्य महतीं कायाकल्पं च साक्षात्करोतु। चीनीराष्ट्रसमुदायस्य अवगमनाय, दृढभावनानिर्माणाय च छात्राणां मार्गदर्शनार्थं पाठ्यपुस्तकस्य अस्मिन् पुनरीक्षणे चतुर्थश्रेणीयाः द्वितीयखण्डे "वयं सर्वे चीनीराष्ट्रस्य पुत्राः पुत्रीः च" इति विशेषः एककः अस्ति, तथा च नवमश्रेणीयाः प्रथमखण्डस्य नवमपाठे "चीनीराष्ट्रसमुदायस्य दृढभावनानिर्माणम्" इति विशेषसामग्री अस्ति ।
राष्ट्रीयरक्षायाः राष्ट्रियसुरक्षाशिक्षायाः च सुदृढीकरणस्य दृष्ट्या पञ्चमश्रेणीयाः द्वितीयखण्डस्य तृतीयः एककः "महानजनसेना" तथा अष्टमश्रेणीयाः प्रथमखण्डस्य एकादशः पाठः "एकं सशक्तं सैन्यं राष्ट्रियसुरक्षां प्रति नेतुं शक्नोति" इति छात्राणां मार्गदर्शनं करोति चीनी जनमुक्तिसेना जनसेना अस्ति, देशस्य रक्षणस्य दायित्वं च अस्ति इति अवगन्तुं चीनस्य महान् इस्पातप्राचीरः देशस्य रक्षणं करोति, राष्ट्ररक्षायाः अवधारणां, संकटस्य विषये जागरूकतां च वर्धयति। राष्ट्रीयसुरक्षाशिक्षाआवश्यकतानां कार्यान्वयनस्य विषयवस्तु अष्टमश्रेण्याः प्रथमखण्डे दशमपाठे "राष्ट्रीयहिताः प्रथमं" द्वादशपाठे च "समग्रराष्ट्रीयसुरक्षासंकल्पनास्थापनम्" इति एकाग्रतया व्याख्याता अस्ति।
विधिराज्यशिक्षा नीतिशास्त्रस्य, विधिराज्यस्य च पाठ्यक्रमस्य महत्त्वपूर्णः भागः अस्ति । षष्ठश्रेणीयानां कृते प्रथमः खण्डः अष्टमश्रेणीयानां कृते द्वितीयः खण्डः विधिराज्यविषये विशेषखण्डाः सन्ति, येषु संविधानस्य मूलभूतभावनायाः मुख्यसामग्रीयाश्च वर्णनं भवति, तथैव नाबालिगसंरक्षणकानूनसम्बद्धा सामग्री च वर्णिता अस्ति सप्तमश्रेणीयाः द्वितीयखण्डे "कानूनशासितसमाजस्य जीवनं" इति विशेषा इकाई अस्ति, यत्र नागरिकसंहिता, आपराधिककानूनम् अन्यकायदानानि च परिचययति तथा च नूतनयुगे विधिराज्यस्य निर्माणे महत्त्वपूर्णानि उपलब्धयः अपि सन्ति अन्ये खण्डाः विधिशासनशिक्षायाः सामग्रीयां जैविकरूपेण एकीकृताः सन्ति, येन विधिराज्यशिक्षा नैतिकशिक्षा च परस्परं पूरकं पूरकं च भवति, येन विधिराज्यं नैतिकशिक्षायां नैतिकतां प्रवर्धयितुं शक्नोति, नैतिकता च विधिराज्यस्य पोषणं कर्तुं शक्नोति विधिराज्यशिक्षणे ।
तत्सङ्गमे एतत् पाठ्यपुस्तकपुनरीक्षणं श्रमशिक्षां सुदृढं करोति, वैज्ञानिकानां भावनां प्रवर्धयति, जीवनसुरक्षा स्वास्थ्यशिक्षा इत्यादीनि अपि करोति।
(लेखकः लू जियानपिंग, अनिवार्यशिक्षा "नैतिकता तथा कानूनस्य शासनम्" पाठ्यपुस्तकस्य सम्पादकसमितेः निदेशकः, तथा च शिक्षामन्त्रालयस्य महाविद्यालयानाम् विश्वविद्यालयानाञ्च वैचारिकराजनैतिकपाठ्यक्रमशिक्षणसञ्चालनसमितेः सल्लाहकारसमितेः उपनिदेशकः)
स्रोतः - गुआङ्गमिंग दैनिक
लेखकः लु जियानपिंग