2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः यिन हुइहुआंग
पोस्टडॉक्टरल फेलो, स्कूल ऑफ सोशल साइंसेज, वुहान विश्वविद्यालय
1
ग्रामीण परिप्रेक्ष्य
"देशस्य परिप्रेक्ष्यम्" इति शीर्षकं स्कॉट् इत्यस्य "देशस्य परिप्रेक्ष्यम्" इत्यस्य स्मरणं सहजतया करोति । "राष्ट्रीयदृष्टिकोणः" राष्ट्रियपरियोजनानां चरमसाधारणतर्कस्य आलोचनां करोति, यस्य विरोधः "ग्रामीणदृष्टिकोणः" करोति । भेदः अस्ति, ."ग्रामीणदृष्टिकोणस्य" पृष्ठभूमिः चीनस्य प्रमुखदेशरूपेण परिवर्तनं ग्रामीणपुनरुत्थानं च अस्ति, यत्र कृषकाणां जीवनस्य उन्नयनार्थं विविधाः संसाधनाः आवंटिताः सन्तिएतेन समाजवादी चीनस्य श्रेष्ठता प्रतिबिम्बिता । समस्या अस्ति यत् सद्विषयाणि भ्रष्टाः भवितुम् अर्हन्ति।ग्राम्यक्षेत्रात् आरभ्य कृषिं, ग्रामीणक्षेत्रं, कृषकाणां च सेवां कर्तुं मुख्यरेखायां कथं पुनरागमनं करणीयम् इति ग्रामीणनिर्माणे "ग्रामीणदृष्टिकोणस्य" दिशा अस्ति, या राज्यस्य संसाधननिवेशस्य पूर्वापेक्षा अस्ति।
"ग्रामीणदृष्टिकोणः" राज्यस्य कृषिस्य, ग्रामीणक्षेत्राणां, कृषकाणां च सम्बन्धस्य विषये लेखकस्य चिन्तनस्य गहनतां अपि प्रतिबिम्बयति।२०१७ तमे वर्षे "द लास्ट माइल विलेज्" प्रकाशितम्, यत् अद्यापि "राष्ट्रीयदृष्टिकोणम्" इति गणयितुं शक्यते । मुख्यपरियोजनां सम्पन्नं कर्तुं राज्येन बहु निवेशः कृतः, परन्तु कृषकान् सम्बद्ध्य अन्तिमे खण्डे विविधाः संगठनात्मकाः कष्टाः अभवन् । यदा बहवः जनाः राष्ट्रियक्षमतानां निरन्तरसुधारस्य विषये गायन्ति तदा "अन्तिममाइलः" अद्यापि एकः भूतः अस्ति यस्य ग्रहणं, विजयः च देशस्य कृते कठिनः अस्ति २०१९ तमे वर्षे "महानदेशस्य स्थापना" "ग्रामीणदृष्टिकोणः" इत्यस्य पूर्वाभ्यासः इति गणयितुं शक्यते . उपरितः अधः दृष्ट्या ग्राम्यक्षेत्राणि राष्ट्रियशक्तिसञ्चारस्य अन्तिममाइलं भवन्ति । अधस्तात् उपरि पश्यन् कृषकाणां कृते देशस्य सम्पर्कं, अवगमनं, देशस्य परिचयं च कर्तुं प्रथमं माइलं ग्राम्यक्षेत्रम् अस्ति ।अस्मिन् अर्थे "ग्रामीणदृष्टिकोणः" "प्रथममाइलदेशः" इति अपि वक्तुं शक्यते ।
2
तृणमूलशासनसंशोधनम्
तृणमूलस्तरस्य राष्ट्रशासनविषये शोधं कर्तुं भवति।
तृणमूलशासनसंशोधनम् अपि राष्ट्रियशासनसंशोधनस्य अवशिष्टविकल्पः नास्ति तृणमूलशासनं शोधविषयं च तृणमूलशासनक्षेत्रं च तृणमूलस्तरस्य राष्ट्रियशासनस्य अध्ययनम् अस्ति।
तृणस्तरस्य कृते त्रयः मुख्यशब्दाः सन्ति प्रथमः कृषकाः।कृषकः अमूर्तशब्दः नास्ति, तस्य ठोसविश्लेषणस्य आवश्यकता वर्तते। प्रथमं अद्यापि अस्य क्षेत्रस्य सामाजिक-सांस्कृतिकलक्षणं पुस्तके शान्क्सी-नगरस्य दक्षिणपूर्वीय-युन्नानस्य च किन्लिंग-पर्वतानां उदाहरणरूपेण सूचीकृत्य भिन्न-भिन्न-व्यवहार-तर्कस्य चित्रणं कृतम् अस्ति ततः क्षेत्रीय-आर्थिक-अन्तराणि सन्ति, तटीय-क्षेत्रेभ्यः अन्तः चीन-पर्यन्तं भेदः न केवलं विपण्य-अवकाशाः आर्थिक-सम्पदां च, अपितु पुनः पुनः व्यापार-विनिमयेन, जोखिम-लाभानां च तुलनाभिः च क्षीणः व्यावहारिकः तर्कसंगतः च चिन्तनः अपि अस्ति मृत्तिका जलं च प्रत्येकं व्यक्तिं समर्थयति, परिवारस्य प्रतिमानं, सर्वकारीयव्यवहारतर्कं च विभिन्नेषु प्रदेशेषु बहु भिन्नं भवति । परिदृश्यस्य गभीरं गत्वा एव वयं विविधतत्त्वानां सम्बन्धं होलोग्राफिकरूपेण अवगन्तुं शक्नुमः । शासनप्रक्रिया देशस्य समग्रनीतीनां राष्ट्रियसंसाधनानाञ्च विघटनं परिवर्तनं च भवति, तथा च तान् कृषकाणां विशिष्टापेक्षाभिः सह संयोजयितुं संसाधनविनियोगस्य राष्ट्रियपरिचयस्य च मध्ये सकारात्मकं चक्रं निर्मीयते।
द्वितीयं विपणम् ।एकं राष्ट्रियकृषि-उत्पाद-विपण्यं, श्रम-विपण्यं, विवाह-विपण्यं च निर्मितम् अस्ति अद्यत्वे अत्यन्तं दूरस्थेषु पर्वतग्रामेषु अपि युवानः अनिवार्यशिक्षां प्राप्तुं शक्नुवन्ति, योग्य-विपण्यश्रमबलं भवितुं शक्नुवन्ति, दक्षिणपूर्वतटं गत्वा कार्यं कर्तुं शक्नुवन्ति तथा च भागिनान् अन्वेष्टुम्। विशेषतः उपभोगाभिमुखीकरणे विपण्यस्य शक्तिः महती अस्ति । विगतदशवर्षेषु काउण्टीषु नगरीकरणस्य प्रमाणं तीव्रगत्या वर्धिता अस्ति । मध्यपश्चिमप्रदेशेषु लघुप्रान्ताः केवलं मिक्स्यू बिङ्गचेङ्गस्य स्वर्गः एव न सन्ति बृहत्सुपरमार्केट्, हेटेआ, लिपिविक्रयः इत्यादयः मानकविशेषताः अभवन् । कुटुम्बानाम् अन्तः द्वयोः पीढीयोः उपभोगाभ्यासयोः अपि स्पष्टाः भेदाः सन्ति । वक्तुं शक्यते यत् पूर्वपश्चिमचीनयोः पूर्वोक्तभेदानाम् मार्गदर्शनं न केवलं विपण्यं कृतवान्, अपितु प्रदेशानां भेदानाम् अपि समतलीकरणं कृतवान्
तृतीयः मुख्यशब्दः देशः अस्ति ।राज्यशक्तिः ग्राम्यक्षेत्रस्य प्रत्येकं कोणे प्रविष्टा अस्ति "सूर्योदये कार्यं करोति, सूर्यास्तसमये च विश्रामं करोति, साम्राज्यशक्तिः मम कृते किं अर्थं" इति निमीलितः, स्वावलम्बी ग्रामीणसमाजः अधुना नास्ति सामान्यतया ग्राम्यक्षेत्रेषु राज्यसत्तायाः प्रवेशः समाजवादीव्यवस्थायाः लाभं प्रतिबिम्बयति - तस्याः निष्पक्षतायाः उपरि बलं दत्तं तथा च तस्याः प्रयत्नाः प्रमुखकार्येषु केन्द्रीक्रियितुं क्षमता च परन्तु व्यवहारे अद्यापि बहवः समस्याः सन्ति : केचन कृषकाः अधिकसहायतां प्राप्य आलस्याः दरिद्राः च भवन्ति, केषुचित् क्षेत्रेषु जीवनपर्यावरणस्य उन्नयनस्य मानकाः हास्यास्पदाः भवन्ति, मूल्याङ्कनमानकाः च चक्रव्यूहवत् कठोराः जटिलाः च भवन्ति इत्यादयः
प्रथमः कीवर्डः क्षेत्रीयभेदानाम् उपरि बलं ददाति, द्वितीयः तृतीयः च कीवर्डः चीनदेशे तृणमूलविकासस्य सामान्यप्रवृत्तिं दर्शयति । तृणमूलस्तरः एकः सम्पूर्णः पारिस्थितिकीविज्ञानः अस्ति यः जनानां, विपणानाम्, देशानाम् च जटिलपरस्परक्रियाः होलोग्राफिकरूपेण प्रदर्शयितुं शक्नोति । तृणमूलस्तरः अपि परिवर्तनशीलं चीनदेशं अवगन्तुं खिडकी अस्ति साक्षात्कारस्य समये ग्रामकार्यकर्तारः करकाले कार्यविधिविषये कथयन्ते सति अन्यस्मिन् जगति इव अनुभूतवन्तः। ग्रामस्तरः स्वायत्तः एककः, नगरस्तरः सीमितसम्पदां सह अर्धनौकरशाहीव्यवस्था, काउण्टीस्तरः च तुल्यकालिकरूपेण सम्पूर्णः नौकरशाहीव्यवस्था अस्ति काउण्टी, टाउनशिप, ग्राम इत्यादीनां समृद्धिः राष्ट्रशासनस्य सर्वान् पक्षान् दर्शयितुं शक्नोति । यत् अभावः अस्ति तत् क्षेत्रं न, अपितु गम्भीरतापूर्वकं चिन्तयन्तः शोधकर्तारः सन्ति।
3
तृणमूलशासनस्य राष्ट्रियीकरणम् : प्रौद्योगिक्याः व्यवस्थापर्यन्तं
अस्माकं इव विशालस्य सभ्यदेशस्य कृते तृणमूलशासनं राष्ट्रियशक्तिं स्थानीयस्वायत्ततायाः च सन्तुलनस्य कला अस्ति।यदा स्थानीयोत्साहः अत्यल्पः भवति, राष्ट्रशासनस्य भारः च अतिभारः भवति तदा सामन्तवादस्य विषये अधिका चर्चा भविष्यति। यदा स्थानीयोत्साहः अत्यधिकः भवति, राष्ट्रियशक्तिः च कठिनतया प्रवेशः भवति तदा काउण्टीव्यवस्थायाः विषये अधिकाः चर्चाः भविष्यन्ति । फी क्षियाओटोङ्गस्य द्वयात्मकराजनीतेः अर्थः न भवति यत् राज्यं स्थानीयक्षेत्रं च पृथक्कृतम् अस्ति, अपितु राज्यं स्थानीयक्षेत्रं च मन्दिराणि क्षेत्राणि च गच्छन्तीनां बुद्धिजीवीनां जीवनचक्रस्य माध्यमेन सम्बद्धौ स्तः इति।
भूमिसुधारद्वारा न्यू चीनदेशः तृणमूलशासनं प्राप्तवान् । पारम्परिककालस्य तुलने न्यू चीनदेशेन सम्पूर्णानि तृणमूलसङ्गठनानि स्थापितानि, तस्य राष्ट्रियक्षमतासु अपि महती उन्नतिः अभवत् । परन्तु नेतारः सर्वदा स्पष्टं कृतवन्तः यत् तेषां कृते केन्द्रीय-स्थानीय-सरकारयोः उपक्रमं निर्वाहयितव्यम्, तथा च राज्यस्य समाजस्य च मध्ये समायोजनार्थं अनावश्यकं स्थानं त्यक्तुं ग्रामीणक्षेत्रेषु सामूहिकव्यवस्थां कार्यान्वितव्या |.
कृषिकरशुल्कयोः कालखण्डे राज्ये करशुल्कसंग्रहणकार्यं सम्पन्नं कर्तुं तृणमूलानां आवश्यकता वर्तते । श्रमशक्तिप्रवासस्य अनुपातः अधिकः नास्ति, ग्राम्यक्षेत्रेषु अद्यापि अक्षुण्णसंरचना वर्तते अतः तृणमूलकार्यकर्तृभ्यः प्रायः स्वकार्यं सम्पन्नं कर्तुं कठिनं मृदुं च रणनीत्यं प्रयोक्तव्यम् राज्यं नगरकार्यकर्तृभ्यः औपचारिकशक्तिं ददाति, परन्तु एतस्य अधिकारस्य प्रयोगाय तेषां विविधाः अनौपचारिकपद्धतयः उपयोक्तव्याः भवन्ति ।
कृषिकरशुल्कयोः उन्मूलनानन्तरं ग्राम्यक्षेत्राणां समर्थनार्थं राज्यस्य प्रयत्नाः वर्षे वर्षे वर्धिताः सन्ति । तृणमूलकार्यकर्तृणां वेतनं कृषकाणां कृते संगृहीतकरशुल्कात् न आगच्छति, अपितु राज्यस्य वित्तेन प्रदत्तं भवति । तृणमूलशासनस्य विषये राज्यस्य प्रभावः द्वयोः चरणयोः विभक्तः अस्ति प्रथमः ग्राम्यक्षेत्रं गच्छन् परियोजनासंसाधनद्वारा। अस्मिन् समये एकः सामान्यः समस्या अस्ति यत् परियोजना कृषकाणां आवश्यकतानां सम्पर्कात् बहिः अस्ति, अथवा ग्रामस्य कार्यकर्तारः श्रेष्ठैः परियोजनासंसाधनैः गृहीताः भवन्ति, नूतनः लाभार्थी मध्यमस्तरः भवन्ति। द्वितीयं तु तकनीकीपरिवेक्षणद्वारा ग्राम्यक्षेत्रेषु गमनम् संसाधनानाम् प्रभावी उपयोगं सुनिश्चित्य राज्येन तृणमूलभ्रष्टाचारस्य निवारणार्थं जटिलप्रक्रियापरिवेक्षणस्य स्थापना कृता अस्ति। ग्राम्यक्षेत्रेषु संसाधनानाम् स्थानान्तरणं, ग्राम्यक्षेत्रेषु पर्यवेक्षणं च मध्यचीनदेशे शासनस्य अध्ययने महत्त्वपूर्णाः विषयाः सन्ति, ये अद्यत्वे तृणमूलशासनस्य राष्ट्रियीकरणस्य पूर्ववर्तीरूपेण भवन्ति
भेदः अस्ति, .विगतदशवर्षेषु तृणमूलशासनस्य उपरि राज्यस्य प्रभावः न केवलं परियोजनासंसाधनस्य अथवा पर्यवेक्षणप्रौद्योगिक्याः विषयः अभवत्, अपितु नूतनानां, होलोग्राफिकप्रणालीनां सम्पूर्णसमूहः अभवत्
प्रथमं, ग्रामीणक्षेत्रेषु निवेशितानां संसाधनानाम् राशिः अधिका भवति, तथा च एषा रेखाः विशिष्टाः परियोजनाः च न भवन्ति, परन्तु सशक्तसमग्रनियोजनस्य उच्चस्थानीयऋणानां च मध्ये नकारात्मकचक्रे पतितुं शक्नोति. ग्रामीणमूलसंरचनादिपक्षेषु महती उन्नतिः अभवत् तथापि अनेकानि समस्यानि अपि आनयत् । संसाधननिवेशेन पूर्वपरियोजनाव्यवस्थातर्कस्य विदाई अपि कृता, तथा च काउण्टीमध्ये परियोजनानिधिनां समग्रप्रबन्धनं बहु सुदृढं कृतम् अस्ति सर्वेक्षणेन ज्ञातं यत् परियोजनासमन्वयप्रयत्नानाम् स्थानीयऋणस्य च मध्ये नकारात्मकचक्रं निर्मितुं शक्नोति। यथा, राज्यं औद्योगिकदरिद्रतानिवारणनिधिनां बृहत् परिमाणं निवेशयति तथा च स्थानीयअपव्ययस्य निवारणाय ५% नियत-आयस्य आवश्यकता भवति तथापि ग्रामस्तरीय औद्योगिकसञ्चालनस्य विफलतायाः सम्भावना अतीव अधिका अस्ति, तथा च स्थानीयसर्वकारः तत् सर्वं एकाग्रं करोति तथा कस्मिंश्चित् विशाले स्थानीये उद्यमे निवेशं करोति। पश्चात् बृहत् उद्यमाः असफलाः अभवन्, अतः स्थानीयसञ्चालनस्य निर्वाहार्थं, प्रमुखपरियोजनानां सुरक्षिततायै इत्यादिषु काउण्टीस्तरेन सम्पूर्णे काउण्टीमध्ये विविधपरियोजनानां कृते धनं एकत्रितम् स्थानीयकार्यकर्तारः अस्मान् अवदन् यत् "वक्रस्य उपरि ओवरटेकिंग्, ओवरटेकं प्रति लेन् परिवर्तनं", स्थानीयनेतारः राजनैतिकसाधनानां प्रकाशनार्थं विशिष्टकार्यानुभवं निर्मातुं एकाग्रधनस्य उपयोगं कर्तुं शक्नुवन्ति, येन अधिकं स्थानीयऋणं भवितुं शक्नोति।
द्वितीयं, प्रक्रियापरिवेक्षणात् पूर्णप्रक्रियाप्रबन्धनपर्यन्तं तृणमूलकार्यकर्तृणां कार्यदबावः अनन्ततया उपरि आरोपितः भवति।कार्यकर्तारः अवदन् यत् पूर्वं संगठनविभागः जनानां नियुक्तेः प्रभारी आसीत्, अनुशासननिरीक्षणआयोगः च जनानां निष्कासनस्य प्रभारी आसीत् अधुना संगठनविभागः अनुशासननिरीक्षणआयोगः च प्रवेशात् निर्गमनपर्यन्तं सर्वं प्रभारी भवन्ति। अस्माकं अन्वेषणेन ज्ञातं यत् केषुचित् स्थानेषु क्षेत्रीयहरितीकरणस्य उत्तरदायी संगठनविभागः भवति, अन्येषु स्थानेषु च अनुशासनात्मकनिरीक्षणआयोगः स्वच्छतानिरीक्षणस्य उत्तरदायी भवति। उपरि सूत्रसहस्रात् अधः सुईया च उपरि छूरसहस्रात् अधः शिरः यावत्। विभिन्नानां केन्द्रीयकार्यस्य, उत्तरदायित्वस्य च दबावेन तृणमूलकार्यकर्तृभिः विविधप्रक्रियाभिः, रूपैः च सिद्धं कर्तव्यं यत् ते आलस्यपूर्णाः कार्यकर्तारः न सन्ति। अनेकानाम् तृणमूलकार्यकर्तृणां कृते उत्तरदायित्वं बाह्यबाधा नास्ति, उत्तरदायित्वं च परिहरणं कार्यस्य तर्कशास्त्रे आन्तरिकं कृतम् अस्ति । उत्तरदायित्वं तृणमूलकार्यकर्तृणां शिरसि लम्बमानं दमोक्लेसस्य खड्गः अस्ति यत्किमपि कार्यस्य प्रत्यायोजनं तेषां प्रति उत्तरदायित्वस्य प्रत्यायोजनम्। प्रथमं विचारणीयं यत् तस्य विच्छेदनं, वर्गीकरणं, स्थानीयविकासेन सह ठोसरूपेण एकीकरणं च करणीयम्, परन्तु भवता एतत् कार्यं कार्यान्वितं यत् भवतां वरिष्ठानां उत्तरदायित्वं न भवति इति सिद्धं कर्तव्यम्। “प्रमाणकार्यम्” “मूर्तीकरणकार्यम्” च कार्यस्य एव स्थाने भवन्ति ।
अद्यत्वे तृणमूलशासनस्य आधुनिकीकरणस्य आधारः सशक्तराष्ट्रीयशक्तियुगः एव अस्ति यत् कृषकाणां विषयगततायाः सम्मानः कथं करणीयः, पूर्णक्रीडा च दातव्या इति अस्माकं समक्षं कठिनसमस्या अभवत्।
4
विषयहीनः समाजः ? न मुख्यं निकायशासनम् !
"कार्यकर्तारः कुर्वन्ति, परन्तु जनसमूहः तत् पश्यति" इति असहायः वास्तविकता।
कस्मिन्चित् काउण्टी इत्यस्मिन् सर्वेक्षणस्य समये वरिष्ठाः कस्यचित् ग्रामस्य जीवनपर्यावरणनिरीक्षणबिन्दुरूपेण यादृच्छिकरूपेण निरीक्षणं कृतवन्तः, नगरेण च तत्कालं ग्रामकार्यकर्तृणां संयोजनं कृत्वा स्वच्छतायै ग्रामं गन्तुं स्वच्छकर्तृणां नियुक्तिः कृता अस्मिन् ग्रामे वृद्धाः कृषकाः अद्यापि क्षेत्रेषु कार्यं कुर्वन्ति, तेषां सह सर्वस्य किमपि सम्बन्धः नास्ति । वरिष्ठाः स्वच्छतायाः निरीक्षणं कर्तुम् इच्छन्ति, प्राङ्गणे कृषकाः यदि अनिच्छन्ति तर्हि ग्रामस्य कार्यकर्तारः स्वयमेव तत् कर्तव्यम्। कृषकाः तृणमूलकार्यकर्तारः तान् पीडयन्ति इति अनुभवन्ति, तृणमूलकार्यकर्तारः च उपरितः दबावः अस्ति, तृणमूलानां सहकार्यं न कुर्वन्ति इति मन्यन्ते, उभयपक्षः अपि दुःखितः अस्ति
औपचारिकता न केवलं भौतिककार्ये, अपितु वास्तविकतायाः विविधविवरणेषु अपि प्रतिबिम्बिता भवति । यदा जीवनपर्यावरणस्य उन्नयनार्थं अमूर्ताः आवश्यकताः तत्कालीनानाम् स्थानीयजनानाम् आवश्यकताभिः सह संयोजितुं न शक्यन्ते तदा कृषकाणां विषयगतता अवश्यमेव नास्ति अन्येषु शब्देषु .न तु तृणमूलसमाजस्य विषयगततायाः, उत्साहस्य च अभावः अस्ति, अपितु केषुचित् क्षेत्रेषु वर्तमानप्रथाः स्वभावतः विषयाः कृषकाः विषयीकृताः भवन्ति. एजेण्टं विना एतादृशस्य शासनस्य स्वाभाविकतया अत्यन्तं उच्चव्ययः अत्यन्तं न्यूनं च प्रतिफलं, अथवा नकारात्मकं प्रतिफलं अपि भवति ।
केचन जनाः मन्यन्ते यत् मध्यपश्चिमे चीनदेशस्य अधिकांशग्रामीणक्षेत्राणि अद्यत्वे ग्राम्यक्षेत्रेषु युवानः मध्यमवयस्काः च अभिजातवर्गाः नास्ति, केवलं वृद्धाः दुर्बलाः च समूहाः सन्ति, तेषां कृते संगठितशक्तिः भवितुं कठिनम् अस्ति . अपरं तु अस्य कारणात् वयसः अनुकूलग्रामाः कथं निर्मातव्याः इति अस्मिन् क्षणे मुख्यः विषयः अस्ति । वर्तमानकाले एकः गलतः चिन्तनः अस्ति यत् वृद्धानां समस्यायाः समाधानार्थं तृतीयपक्षसेवाक्रयणादिषु विशालाः संसाधनाः निवेशिताः भवन्ति । ग्रामीण चीनदेशे वृद्धानां परिचर्यासमस्यायाः समाधानस्य आधारः आधारः च केवलं वृद्धानां समस्याकरणं न भवति । कृषकाणां स्वकीया मूल्यव्यवस्था अस्ति, वर्तमानग्रामीणनिर्माणेन तेभ्यः आत्मसाक्षात्काराय स्थानं दातव्यम् । कृषकाणां कृते मध्यमरूपेण कार्यं कर्तुं, अन्नशाकस्य चिन्ता, बालकानां स्वस्थवृद्धिः च सद्जीवनम् अस्ति । अपि च वृद्धसमूहस्य मञ्चितलक्षणं विशेषतया विश्लेषितव्यं यथा ते स्वस्य पोषणं कर्तुं समर्थाः सन्ति वा इत्यादि ।
समस्या न तु ग्राम्यक्षेत्रे जनाः अवशिष्टाः सन्ति, अपितु अभिमानी नीतयः, संशोधनं च अवशिष्टाः सन्ति ।
ग्रामसमूहानां आवश्यकतां लक्ष्यं कृत्वा, ग्रामप्रजातन्त्रस्य प्रक्रियायाः माध्यमेन आवश्यकतानां आविष्कारं कृत्वा, ततः तान् राष्ट्रियनिवेशसंसाधनैः सह सम्बद्ध्य, वयं पर्यावरणस्य अनुकूलनं साकारं कर्तुं शक्नुमः तथा च न्यूनव्ययेन सार्वजनिकवस्तूनाम् आपूर्तिं अनुकूलितुं शक्नुमः। कस्मिन्चित् ग्रामे सर्वेक्षणस्य समये ग्रामस्य कार्यकर्ता अस्मान् ग्रामे निर्माणपरियोजनानां परितः सावधानीपूर्वकं नीतवान्, तस्य विपरीतता च अतीव स्पष्टा आसीत् वरिष्ठैः याचिताः परियोजनाः महतीः अव्यावहारिकाः च आसन्, परन्तु ग्रामेन स्वतः एव व्यवस्थापिताः परियोजनाः अतीव न्यूनलाभयुक्ताः अतीव सुन्दराः च आसन् यथा, नदीयाः उभयतः श्रेष्ठविभागाः महाप्राचीरस्य आकारस्य रक्षकमार्गरूपेण, ज्वालामुखीशिलायाः पुष्पशय्यारूपेण च उपयोगं कर्तुं आग्रहं कृतवन्तः, तस्य व्ययः अतीव अधिकः आसीत्, तस्य कारणेन नदीदृश्यानि अवरुद्धानि, तस्य परिपालनं च कठिनम् आसीत् विभिन्नकोणेषु ग्रामकार्यकर्तृभिः ग्रामजनैः च निर्मिताः लघुउद्यानाः, सेतुः इत्यादयः अतीव सुन्दराः, व्यावहारिकाः, अल्पव्यययुक्ताः च सन्ति, तेषां परिपालनाय, स्वच्छतायै च उपक्रमं कर्तुं इच्छुकाः पितामहाः अपि सन्ति । अयं कार्यकर्ता अवदत् यत् - "मम स्वगृहस्य अलङ्कारार्थं निश्चितरूपेण बहु व्ययः भविष्यति तथा च अन्ये अलङ्कृताः चेत् अहं असहजः भविष्यामि।" परिचितानाम् समाजस्य च मध्ये मूल्याङ्कनं, तथा च live दीर्घकालिकं विचारयन्तु, न तु रिपोर्टिंग सामग्री।
मुख्यनिकाय विना शासनस्य समस्या न केवलं निलम्बनम्, अपितु तृणमूलस्तरस्य हस्तक्षेपः, उपभोगः च अस्ति ।मध्यचीनदेशस्य एकस्मिन् काउण्टी इत्यस्मिन् सर्वेक्षणे ज्ञातं यत् ग्रामाः सामान्यतया ऋणग्रस्ताः सन्ति अतः तृणमूलकार्यकर्तारः स्वनाम्ना ठेकेदारेभ्यः iou लिखितवन्तः तथा च सर्वकारः बृहत्तमः अपराधी अभवत् । सर्वकारेण प्रवर्धितानां परियोजनानां प्रेरणाप्रभावः भवति अयुक्तिषु परियोजनासु कृषकाणां तृणमूलकार्यकर्तृणां च संलग्नतायाः अनन्तरं सर्वेषां आर्थिकसम्पदां सामाजिकऋणानां च अतिक्रान्तिः भविष्यति इति संभावना वर्तते।
5
सरलशासनस्य राजनैतिकदृष्टिकोणः
जनसमूहात् विरक्तः भवितुं भयङ्करम् अस्ति एतत् औपचारिकतायाः, नौकरशाहीयाः च विरोधस्य मौलिकतमं कारणम् अस्ति ।
माओत्सेतुङ्गः अवदत् यत् अस्माभिः जनसमूहस्य जीवनस्य चिन्ता कर्तव्या, कार्यपद्धतिषु च ध्यानं दातव्यम् इति। ते केवलं लालसेनायाः विस्तारस्य वा परिवहनदलानां संयोजनस्य विषये एव वदन्ति स्म, अन्ते च सभा आयोजितुं न शक्तवती, लालसेनायाः विस्तारे परिवहनदलानां संयोजने च कोऽपि उपलब्धिः नासीत् जनसामान्यस्य परिचर्या अमूर्तं कार्यं न भवितुमर्हति, किन्तु विशिष्टानि कार्यविधयः भवेयुः "अस्माकं कार्यं नदीं लङ्घयितुं, परन्तु सेतुं नौकायाः वा विना वयं तरितुं न शक्नुमः। सेतुनां वा नौकानां वा समस्यायाः समाधानं विना नदीं तरणं भवति।" केवलं शून्यं वार्तालापम् एव।"
तृणमूलशासनस्य विषये यत् उक्तं तत् अस्तिसरलशासनस्य मूलं राज्यनिवेशसम्पदां न्यूनघनत्वं न्यूनसंस्थागतजटिलता च न भवति, अपितु जनानां आवश्यकताभिः सर्वदा मार्गदर्शनं कृत्वा जनानां प्रबलस्थानस्य सम्मानं च भवतिशासनप्रतिरूपत्वेन सरलशासनं जनानां सेवायाः राजनैतिकदृष्टिकोणे आधारितं भवति । अस्मात् परिमाणात्, २.सरलशासनस्य कुञ्जी स्थानीयपरिस्थितौ उपायानां अनुकूलनं तथ्याभ्यां सत्यं अन्वेष्टुं च अस्ति, न च केवलं पारम्परिकमध्यपाश्चात्यकृषिक्षेत्रेषु अद्वितीयम्। पूर्वप्रदेशे जटिलाः जनाः गहनरुचिः च सन्ति, तथा च ग्रिड्-शासनम् इत्यादिभिः विविधैः संस्थागत-उपकरणैः स्वतः एव स्थानीय-समस्यानां समाधानं करोति, यत् सरल-शासनस्य आदर्शेषु अपि अन्यतमम् अस्ति अवश्यं यदा जालशासनस्य विज्ञापनं अनुभवरूपेण भवति, तथा च विविधाः प्रौद्योगिकयः निरन्तरं उपरि आरोपिताः भवन्ति, विशालनिवेशः च अनावश्यकः भवति तदा सरलशासनस्य विपरीतम् एव भवति
"संविधानम्" जनानां सेवायै लिखितम् अस्ति, "ग्रामीणपुनर्जीवनप्रवर्धनकानूनम्" च कृषकाणां प्रबलस्थानं धारयितुं लिखितम् अस्ति अन्येषु शब्देषु यदा प्रमुखाः कार्यकर्तारः सरलशासनं परित्यज्य अनुभवनिर्माणार्थं विविधपद्धतीनां उपयोगं कुर्वन्ति, हाइलाइट्-निर्माणं च कुर्वन्ति तदा एषा न केवलं राजनैतिकनिष्पादनस्य दृष्ट्या समस्या भवति, अपितु राजनीतिस्य मौलिकदृष्टिकोणस्य समस्या भवति यदि राज्यं ग्राम्यक्षेत्रेषु पुनः पोषणार्थं बहूनां संसाधनानाम् एकाग्रतां करोति तर्हि केषुचित् स्थानेषु सद्विषयाणि भ्रष्टानि भविष्यन्ति एतत् न केवलं संसाधनानाम् अपव्ययः, अपितु दलस्य निम्नसामाजिकसमूहानां राजनैतिकविश्वासं च नाशयति देशः।
शोधकर्तृणां कृते जनानां विषये ध्यानं दत्तुं एकप्रकारस्य शोधचेतना भवितुमर्हति । फेई क्षियाओटोङ्गः अवदत् यत् शोधकार्यं समाजं द्रष्टुं न शक्नोति किन्तु जनान् न पश्यति। संरचनायाः बहिः सामाजिकसदस्यानां उतार-चढावस्य अनुभवेन एव वयं संशोधनस्य अभिसरणं प्राप्तुं शक्नुमः । शासन-नीति-आदिषु विविधपरिवर्तनानां कारणात् अनुसन्धानं विविधसूक्ष्मघटनासु सहजतया सीमितं भवति ।तृणमूलशासनस्य आधुनिकीकरणस्य युगे विशेषतया शोधकर्तृणां समग्रचिन्तनं आवश्यकम् अस्ति । समग्रचिन्तनं वाद-नाराभ्यां न आरभ्यते, अपितु अनुमान-आधारितं भवति । एवं प्रकारेण एव शासनसंशोधनं सूक्ष्मस्थूलदृष्टिकोणयोः सेतुबन्धनं कर्तुं शक्नोति तथा च सामरिकदृष्टिः सैद्धान्तिकचिन्ता च धारयितुं शक्नोति।