समाचारं

वरं उपहाररूपेण अतिरिक्तं १८०,००० युआन् याचितवान् विवाहकारः स्थगितवान् नगरसर्वकारः : कश्चन तस्य नाम्ना स्थितिवक्तव्यं स्थापितवान् तथा च पुलिस आहूता अस्ति।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं वधूभ्रातुः अस्थायीरूपेण अतिरिक्तं १८०,००० युआन् उपहारधनं याचते ततः विवाहकारं अवरुद्ध्य आरुह्य तस्य भिडियो अन्तर्जालद्वारा ध्यानं आकर्षितवान् अक्टोबर्-मासस्य ६ दिनाङ्के हेनान्-नगरस्य हुआइबिन्-काउण्टी-पार्टी-समितेः प्रचार-विभागस्य एकः कर्मचारी रेड-स्टार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् अस्य विषयस्य विषये अनुवर्तन-सूचना निर्गन्तुं शक्यते, विशिष्टविवरणानि च सूचनायाः अधीनाः भविष्यन्ति ऑनलाइन प्रकाशितस्य स्थानीयस्य "स्थितेः वक्तव्यस्य" विषये हुआइबिन् काउण्टी इत्यस्मिन् गुडुई टाउनशिप् सर्वकारस्य एकः कर्मचारी रेड स्टार न्यूज इत्यस्य संवाददातारं प्रति अवदत् यत् एतावता कश्चन अपि स्थितिवक्तव्यं न जारीकृतवान् यत् एतत् टाउनशिप् सर्वकारस्य नामधेयेन जारीकृतम् अस्ति। तथा पुलिस आहूता अस्ति।

अन्तर्जालद्वारा प्रकाशितैः भिडियोषु ज्ञातं यत् विवाहस्थले वधूः तस्याः जन्मगृहात् बहिः आकृष्य, जनसमूहस्य मध्येन कारं प्रति गत्वा चालकं चालयितुं निर्देशं दत्तवान् तथापि वधूयाः एकः शङ्कितः पुरुषः परिवारस्य सदस्यः शीघ्रमेव अनुसृत्य प्रत्यक्षतया शयनं कृतवान् वाहनस्य इञ्जिनस्य उपरि आवरणं अवरुद्धं भवति स्म, येन वाहनानां गतिः अवरुद्धा आसीत्, समीपस्थाः जनाः तान् निवारयितुं प्रयतन्ते स्म किन्तु निष्फलम् पश्चात् वधूयाः अन्यः शङ्कितः महिला परिवारस्य सदस्यः कारस्य अवरुद्ध्य पुरतः स्थितवान् । तस्मिन् भिडियायां स्थानीयपुलिसस्थानात् पुलिसाः घटनास्थले आगताः यः कारयाम् आरुह्य सः पुरुषः प्रत्यक्षतया भूमौ शयितः आसीत्। " " . पोस्टरस्य अनुसारं यः व्यक्तिः वाहनम् अवरुद्धवान् सः वधूस्य भ्राता भगिनी च आसीत्, ये १८०,००० युआन् अतिरिक्त उपहारस्य अस्थायी अनुरोधं न कृत्वा वाहनम् अवरुद्धुं अग्रे आगतवन्तः। सार्वजनिकमाध्यमानां समाचारानुसारं गुडुई टाउनशिप्, हुआइबिन् काउण्टी, सिन्याङ्ग, हेनान् इत्यत्र यत्र एषा घटना अभवत्, तत्र कर्मचारिणः अवदन् यत् ते एतस्य घटनायाः विषये अवगताः सन्ति, वधूः च उद्धृता अस्ति।

६ अक्टोबर् दिनाङ्के रेड स्टार न्यूजस्य संवाददाता अवलोकितवान् यत् हेनान् प्रान्तस्य सिन्याङ्ग-नगरे अनेकाः स्व-माध्यमाः ""वधू-भ्राता भगिन्या च अस्थायीरूपेण १,८०,०००-रूप्यकाणां सगाई-उपहारं वर्धितवन्तः" इति विषये जनमतस्य व्याख्यानम्" इति शीर्षकेण लेखः प्रकाशितः । , यस्मिन् "गुडुई टाउनशिप, हुआइबिन काउण्टी" सर्वकारः" इति हस्ताक्षरितम् आसीत् ।

लेखे उक्तं यत्, "२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले एकः सामाजिक-मञ्च-उपयोक्ता वधू-भ्राता-भगिन्या च अस्थायीरूपेण १८०,००० युआन्-वधूमूल्यं योजयित्वा एकं भिडियो स्थापितवान् । ऑनलाइन-वीडियो-मध्ये पुरुषाः महिलाः च निवासीः सन्ति of gudui village. भ्राता भगिनी च विवाहकारस्य उपरि शयनं कृत्वा तत् त्यक्तुं न अस्वीकृतवन्तौ, येन जनसमूहः पश्यन् यातायातस्य प्रभावं कृतवान् ततः गुडुई-नगरस्य पुलिस-स्थानकेन पुलिसं प्रेषितम् यद्यपि एतावता कोऽपि क्षतिः न अभवत्, तथापि तस्य प्रभावः अत्यन्तं दुष्टः अस्ति .लोकसुरक्षाविभागः कानूनस्य नियमानानुसारं तस्य भ्रातरं भगिनीं च फटकारयिष्यति वा निरोधं करिष्यति वा गुडुई टाउनशिप एण्ड काउण्टी सिविल अफेयर्स ब्यूरो इत्यनेन सीमाशुल्कं परिवर्तयितुं सकारात्मकं प्रचारं मार्गदर्शनं च वर्धितं यत् एतादृशाः घटनाः पुनः न भवितुं दृढतया । सम्भवते।"

६ अक्टोबर् दिनाङ्के प्रायः १७:१४ वादने रेड स्टार न्यूज इत्यस्य संवाददाता हुआइबिन् काउण्टी इत्यस्मिन् गुडुई टाउनशिप् सर्वकारे फ़ोनं कृतवान् यत् एतावता कश्चन अपि स्थितिविषये किमपि वक्तव्यं न जारीकृतवान् township government, and the police have been call , विशिष्टपरिणामाः काउण्टी पार्टीसमितेः प्रचारविभागात् अधिसूचनायाः अधीनाः भविष्यन्ति। तदनन्तरं रेड स्टार न्यूज इत्यनेन गुडुई-नगरस्य पुलिस-स्थानकेन सह बहुवारं सम्पर्कं कर्तुं प्रयत्नः कृतः, परन्तु तस्य कालस्य संयोजनं कर्तुं न शक्यते स्म ।

६ दिनाङ्के प्रायः १८:०० वादने हुआइबिन् काउण्टी पार्टी समिति प्रचारविभागस्य एकः कर्मचारी रेड स्टार न्यूज इत्यस्य संवाददातारं अवदत् यत् अस्मिन् विषये अनुवर्तनप्रतिवेदनं निर्गन्तुं शक्यते, विशिष्टविवरणं च प्रतिवेदनस्य अधीनं भविष्यति।