फेडस्य नीतिरूपरेखायां प्रणालीगतपरिवर्तनानि अभवन् स्यात्
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(वाङ्ग हानः औद्योगिकप्रतिभूतिपत्रस्य मुख्यः अर्थशास्त्री अस्ति)
अमेरिकीसर्वकारस्य आर्थिकव्यापारनीतिभिः डॉलरव्यवस्था कम्पिता अस्ति ।शीतयुद्धस्य समाप्तेः अनन्तरं प्रथमदशकद्वयेषु वैश्वीकरणस्य उन्नतिः निरन्तरं भवति स्म, वैश्विकव्यापारे, निवेशे, वित्तपोषणे च केन्द्रमुद्रारूपेण अमेरिकीडॉलरस्य स्थितिः निरन्तरं वर्धते स्म परन्तु २०१६ तमे वर्षात् अमेरिकादेशः "वियुग्मनं भङ्गं च कडिः" "लघुप्राङ्गणानि उच्चभित्तिः च" इति च अनुसृत्य कार्यं करोति । चीन-रूस-इत्यादीनां प्रमुखव्यापारदेशानां विरुद्धं अमेरिकी-व्यापारसंरक्षणं, प्रतिबन्धाः, अन्ये च उपायाः अमेरिकी-डॉलरस्य उपयोगस्य व्याप्तिः संकुचिताः अभवन् अमेरिकादेशेन वित्तीयप्रतिबन्धानां नित्यं उपयोगेन अमेरिकीडॉलरस्य धारणाविषये विपण्यचिन्ता अपि वर्धिता अस्ति । अस्मिन् सन्दर्भे डॉलरस्य आकर्षणं स्थापयितुं अमेरिकादेशे उच्चव्याजदराणि, मुद्रामूल्यं च दृढं स्थापयितुं आवश्यकम्
परन्तु यदि अमेरिकादेशः उच्चव्याजदरनीतिं निरन्तरं करोति तर्हि अमेरिकीऋणव्यवस्थां कम्पयिष्यति ।यदा अमेरिकादेशः बाह्यरूपेण व्यापारसंरक्षणं स्वीकुर्वति तदा आन्तरिकरूपेण "बृहत्सर्वकारस्य" दृष्टिकोणं प्रति गतवान्, येन अमेरिकीसरकारस्य ऋणानुपातः ऐतिहासिकरूपेण उच्चस्तरं प्रति धकेलितः अस्ति तथा च अमेरिकादेशस्य अद्यतन-रणनीतिक-नियोजनात् न्याय्यं चेत्, अमेरिका-देशः अद्यापि भविष्ये उच्च-तीव्र-वित्तीय-निवेशं निर्वाहयिष्यति |. अस्याः पृष्ठभूमितः यदि उच्चव्याजदराणि निरन्तरं भवन्ति तर्हि ऋणस्य व्याजभारस्य तीक्ष्णविस्तारः इति अर्थः भविष्यति, यत् क्रमेण ऋणानुपातस्य एव त्वरितवृद्धिं जनयिष्यति, येन अमेरिकीऋणस्य स्थायित्वस्य विषये विपण्यचिन्ता उत्पद्यन्ते
"अमेरिकन-डॉलरस्य स्थिरीकरणम्" अथवा "अमेरिकन-बाण्ड्-स्थिरीकरणम्" इति फेडरल् रिजर्वस्य मौद्रिकनीतिरूपरेखायां प्रणालीगतपरिवर्तनं जातम् स्यात् ।उपर्युक्तविश्लेषणात् द्रष्टुं शक्यते यत् फेड-सङ्घस्य पारम्परिक-केन्द्रीकरणस्य अतिरिक्तं - रोजगारस्य महङ्गानि च - अमेरिकी-डॉलरस्य आकर्षणं निर्वाहयितुम् अमेरिकी-ऋणस्य स्थायित्वं च निर्वाहयितुम् अपि ध्यानं दातव्यम् अस्ति परन्तु एतयोः लक्ष्ययोः फेडरल् रिजर्व् इत्यत्र विरोधाभासाः माङ्गल्याः सन्ति "अमेरिकन डॉलरस्य स्थिरीकरणाय" निधिनां आकर्षणं निर्वाहयितुम् अपेक्षाकृतं उच्चव्याजदराणां आवश्यकता वर्तते, यदा तु "अमेरिकनऋणस्य स्थिरीकरणाय" व्याजदराणि अत्यधिकानि न भवेयुः इति आवश्यकता वर्तते फेडः "द्वैधस्तम्भानां" बाधानां सम्मुखीभवति ।एकस्य पक्षस्य अनुकूलतायाः अर्थः अस्थायीरूपेण अन्यपक्षस्य आग्रहान् त्यक्तुं भवितुम् अर्हति । फेडस्य हाले एव शिथिलीकरणस्य दिशि परिवर्तनस्य अर्थः भवितुम् अर्हति यत् फेडस्य नीतिः अल्पकालीनरूपेण "अमेरिकीयऋणस्य स्थिरीकरणे" अधिकं केन्द्रीभूता अस्ति ।
पूर्वोक्ततर्कस्य आधारेण फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अमेरिकी-सम्पत्त्याः विषये वैश्विक-निधि-दृष्टिकोणाः परिवर्तयितुं शक्नुवन्ति ।प्रारम्भिकपदे उच्चव्याजदराणां आग्रहात् तीव्रव्याजदरे कटौतीं प्रति फेडस्य आकस्मिकं परिवर्तनं फेडस्य चरणबद्धरूपेण "अमेरिकीयडॉलरस्य स्थिरीकरणस्य" लक्ष्यं त्यक्तुं सूचयितुं शक्नोति, अमेरिकीडॉलरस्य सम्पत्तिषु आकर्षणं च न्यूनीकृतम् अस्ति परन्तु फेडरल् रिजर्व् इत्यनेन क्रमेण "अमेरिकी डॉलरस्य स्थिरीकरणम्" इति लक्ष्यं दुर्बलं जातम् एकदा "मित्र"देशानां मौद्रिकनीतयः समन्वयात् बहिः भवन्ति तदा अधिकं अस्थिरतां जनयितुं शक्नोति अग्रे पश्यन् फेडस्य निर्णयनिर्माणं "अमेरिकनऋणस्य स्थिरीकरणं" निरन्तरं कर्तुं शक्नोति - "अमेरिकनऋणस्य स्थिरीकरणस्य" अवधिपश्चात्, "अमेरिकनडॉलरस्य स्थिरीकरणेन" पुनः फेडस्य नीति-अभिमुखीकरणं समायोजयितुं बाध्यं भविष्यति इति न निरस्तम् . एते कारकाः वैश्विकनिधिः अमेरिकीसम्पत्त्याः कथं दृष्टिपातं करोति इति प्रभावं कर्तुं शक्नुवन्ति । वस्तुतः, हाले विनिमयदरविपण्ये प्रतिबिम्बितम् अस्ति यत् आरएमबी इत्यस्य मूल्यं कतिपयानां अमेरिकी-सहयोगिनां मुद्रासु संकलितस्य अमेरिकी-डॉलर-सूचकाङ्कस्य अपेक्षया महत्त्वपूर्णतया द्रुततरं वर्धितम् अस्ति अग्रे पश्यन् एतत् अपि ध्यानं दातुं योग्यं यत् एषः परिवर्तनः अन्येषु सम्पत्तिषु अपि प्रसृतः भविष्यति वा, यथा ए-शेयरविषये वैश्विकनिधिनां दृष्टिकोणेषु परिवर्तनम्।
जोखिमचेतावनी : घरेलु-विदेशीय-आर्थिकनीति-अनिश्चितता, भू-राजनैतिक-जोखिमाः, वैश्विक-आर्थिक-वित्तीय-जोखिमाः।
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।