युवानां आकर्षणार्थं योङ्गहुई समायोजनं निरन्तरं कुर्वन् अस्ति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
yonghui beijing भण्डारः नूतनपरिवर्तनानां आरम्भं कुर्वन् अस्ति। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता योन्घुई इत्यस्मात् ज्ञातवान् यत् योन्घुई सुपरमार्केट् क्रमेण बीजिंगनगरस्य केषाञ्चन भण्डाराणां समायोजनं करिष्यति। बीजिंग-बाजारस्य विशेषतानां प्रतिक्रियारूपेण योङ्गहुई-पुनर्गठनेन उत्पादसंरचना, कर्मचारिणां लाभः इत्यादिषु व्यापकरूपेण सुधारः भविष्यति, तथा च युवानां उपभोक्तृणां आवश्यकताः अधिकं पूर्यन्ते, युवानः भण्डारं प्रति प्रत्यागन्तुं च आकर्षयन्ति। विश्लेषणेन सूचितं यत् फैट् डोङ्गलै इत्यस्य अनुभवात् शिक्षणस्य आधारेण योङ्गहुई इत्यस्य अद्यापि विभिन्नानां विपणानाम् उपभोक्तृणां आवश्यकतानां पूर्तये विशिष्टसामग्रीणां निर्माणस्य आवश्यकता वर्तते।
बीजिंग योङ्गहुई स्वतन्त्रसमायोजनं प्रारभते
पाङ्ग डोङ्गस्य साहाय्येन सुधारेण च प्राप्तेन अनुभवेन योङ्गहुई इत्यनेन बीजिंग-विपण्ये स्वस्य भण्डारस्य अद्यतनीकरणं आरब्धम् । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता योन्घुई इत्यस्मात् ज्ञातवान् यत् सम्प्रति, बीजिंगस्य शिजिंगशान् मण्डले ज़िलोङ्गडुओ शॉपिंग सेण्टर् इत्यत्र स्थितः योन्घुई सुपरमार्केट् गहनसमायोजनं कुर्वन् अस्ति तथा च १९ अक्टोबर् दिनाङ्के परीक्षणसञ्चालनं पुनः आरभ्यत इति योजना अस्ति। देशे सर्वत्र नवीनीकरणं कृतानां भण्डाराणां प्रथमः समूहः इति नाम्ना xilongduo भण्डारः पुनर्गठितभण्डारस्य अस्य दौरस्य “आदर्शकक्षः” अभवत् । योङ्गहुई आशास्ति यत् सः स्वतन्त्रसमायोजनस्य प्रभावशीलतायाः परीक्षणार्थं तस्य उपयोगं करिष्यति तथा च समायोजनस्य अनुभवं अन्येषु भण्डारेषु प्रसारयितुं विचारयिष्यति।
२८ सितम्बर् दिनाङ्के सायं योङ्गहुई इत्यनेन इक्विटी इत्यस्मिन् हाले परिवर्तनस्य प्रतिक्रियारूपेण घोषणा जारीकृता यत् वर्तमानकाले योन्घुई सुपरमार्केट् देशस्य १० नगरानां प्रथमे बैच् मध्ये अस्ति, अस्य शर्तेन यत् फैट् डोङ्ग्लै फैट् इत्यस्य सहायतां करोति, शिक्षते च डोङ्गलैः समानान्तरेण रेखाद्वयस्य स्वतन्त्रतया समायोजनं सुधारं च कर्तुं केचन भण्डाराः उत्पादसंरचनायाः, गुणवत्तायाः मूल्यस्य च, भण्डारविन्यासस्य, पर्यावरणस्य, सेवानां, कर्मचारीलाभानां च दृष्ट्या व्यापकं समायोजनं कुर्वन्ति। विशेषतया बीजिंग-विपण्यं दृष्ट्वा, अनेकेषां योन्घुई-क्सिलोङ्ग-भण्डारस्य नवीनीकरणस्य समाप्तेः अनन्तरं बीजिंग-नगरस्य अन्येषां भण्डाराणां नवीनीकरणं क्रमेण आरभ्यते |.
योङ्गहुई इत्यनेन प्रकटितं यत् बीजिंग-बाजारे समायोजनस्य अस्मिन् दौरे योङ्गहुई स्वस्य उत्पादसंरचनायाः, भण्डारविन्यासस्य, उपकरणानां सुविधानां च प्रतिस्थापनं, कर्मचारिणां व्यावसायिकक्षमतां, कर्मचारिणां लाभं च व्यापकरूपेण सुधारयिष्यति। तेषु मालस्य दृष्ट्या योङ्गहुई उत्पादसंरचनायाः पुनर्गठनं कृतवान्, वर्तमान उपभोक्तृणां आवश्यकतानुसारं उत्पादकार्यस्य पूरकं कृतवान्, पुनर्गठनस्य अनन्तरं उत्पादसंरचना फैट् डोङ्गलै इत्यस्य उत्पादसंरचनायाः ९०% समीपे प्राप्तवती
योङ्गहुई इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत्, "अस्मिन् उत्पादसमायोजने फैट् डोङ्गलै इत्यस्य केचन लोकप्रियाः उत्पादाः चयनिताः सन्ति। डीएल ट्रेडमार्क शीघ्रं पाकं कुर्वन् द्रीहिः, शुष्कमत्स्यजलपानम्, मद्यम् इत्यादीनि उत्पादानि क्षिलोङ्गडुओ भण्डारेषु मिलितुं विक्रीयन्ते उपभोक्तृणां आवश्यकताः अस्ति यत् उपभोक्तारः बीजिंगनगरे fat donglai इत्यस्य उत्पादाः अपि क्रेतुं शक्नुवन्ति” इति ।
कर्मचारिणां दृष्ट्या पुनर्गठितभण्डारः नियुक्त्यर्थं १४ पदं उद्घाटितवान् अस्ति, साधारणकर्मचारिणां वेतनं २०% अधिकं वर्धयितुं शक्यते, तथा च तेभ्यः वार्षिक अवकाशः, निःशुल्ककार्यभोजनम् इत्यादीनि अपि प्रदत्तानि सन्ति, येन कर्मचारिणां अधिकं वर्धनं भवति स्वातन्त्र्यस्य भावः । भण्डारस्य वातावरणस्य दृष्ट्या योङ्गहुई भण्डारस्य विन्यासं समायोजयिष्यति, कैशियरक्षेत्रं वर्धयिष्यति, मूल अनिवार्यरेखां रद्दं करिष्यति, ताजां खाद्यक्षेत्रं विस्तारयिष्यति, तथा च भण्डारः हस्तप्रक्षालनस्थानकानि, प्रत्यक्षं पेयजलं च योजयिष्यति डिस्पन्सर्, माइक्रोवेव ओवन इत्यादीनि उपकरणानि . हार्डवेयरसुविधानां, मृदुसेवानां च दृष्ट्या योङ्गहुई पाङ्गडोङ्ग्लै-नगरस्य भण्डारशैल्याः समीपे भवितुं प्रयतते इति द्रष्टुं न कठिनम्
युवानः पुनरागमनाय आकर्षयन्तु
२००९ तमे वर्षे शिजिंगशान्-मण्डले प्रथमं बीजिंग-भण्डारं उद्घाटितस्य योङ्गहुई-संस्थायाः बीजिंग-नगरे ४५ भण्डाराः उद्घाटिताः । ताजानां उत्पादानाम् उपरि प्रारम्भिकं ध्यानं दत्तवान्, येन उपभोक्तृणां प्रेम्णः प्राप्तः, खुदराविपण्ये परिवर्तनं, उदयमानब्राण्ड्-उद्भवं च यावत्, योङ्गहुई समायोजनस्य अस्य दौरस्य महत्त्वपूर्णतायाः विषये अपि अवगतः अस्ति अवगम्यते यत् बीजिंग योङ्गहुई इत्यस्य भण्डारस्य समायोजनस्य अनन्तरं उपभोक्तृणां योन्घुई इत्यस्य मान्यतां अधिकं वर्धयितुं सेवासुधारं कृत्वा भण्डारस्य अन्तः अनुभवं वर्धयितुं च आशास्ति।
ग्राहकानाम् आधारस्य दृष्ट्या योङ्गहुई इत्यस्य विद्यमानभण्डारेषु उपभोक्तृसमूहेषु वृद्धग्राहकाः तुल्यकालिकरूपेण अधिकं भागं धारयन्ति । योङ्गहुई अपि स्वस्य भण्डारग्राहकानाम् आधारस्य "पक्षपातस्य" विषये अवगतः इव दृश्यते "उद्योगस्य निरन्तर अनुकूलनेन पुनरावृत्त्या च वयं केषाञ्चन युवानां उपभोक्तृसमूहानां चिपचिपाहटं नष्टवन्तः। योङ्गहुई इत्यनेन उक्तं यत् भविष्ये समायोजनप्रक्रियायां मध्यमवयस्कानाम् वृद्धानां च ग्राहकानाम् सेवां निरन्तरं कुर्वन् अधिकयुवानां उपभोक्तृणां आवश्यकतानां पूर्तये स्वस्य भण्डारवातावरणं उत्पादप्रकारं च समायोजयति एव।
उत्पादानाम् दृष्ट्या प्रथमस्तरीयनगरेषु उपभोक्तृणां शॉपिङ्ग-अभ्यासानां प्रतिक्रियारूपेण संशोधितः बीजिंग-योङ्गहुई-भण्डारः अधिकानि विक्रयणार्थं सज्जानि, संसाधितानि पक्वानि, पक्वानि खाद्यानि च श्रेणीं योजयिष्यति, येन उपभोक्तारः सुविधाजनकजीवनस्य अनुभवं कर्तुं शक्नुवन्ति द्रुतगतिना कार्ये;तथा च नूतनाः अन्तर्जाल-सेलिब्रिटी-उत्पादाः, आयातिताः उत्पादाः, फैशन-संरचित-उत्पादाः च योजिताः भवन्ति येषां प्रेम्णः युवानः भवन्ति। खुदराविशेषज्ञस्य हू चुन्कै इत्यस्य मते युवानां ग्राहकानाम् उपभोगस्य आवश्यकताः विशिष्टाः व्यक्तिगताः च अभवन् “यदा सुपरमार्केट् अद्वितीयाः उत्पादाः, उच्चगुणवत्तायुक्ताः सेवाः, तथा च कतिपयानि प्रतिस्पर्धात्मकानि मूल्यानि प्रदातुं शक्नुवन्ति, तदा उपभोक्तारः स्वाभाविकतया आगमिष्यन्ति
अस्मिन् वर्षे मेमासात् आरभ्य yonghui supermarket इत्यनेन fat donglai इत्यस्य परिचयः कृतः, क्रमशः yonghui zhengzhou xinwan plaza इति भण्डारः, hanhai haishang store, yuhua plaza इति भण्डारः च समायोजितः yonghui supermarket द्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् zhengzhou xinwan plaza भण्डारस्य उद्घाटनस्य अनन्तरं विगतत्रिमासेषु औसत दैनिकविक्रयः 1.63 मिलियन युआन् यावत् अभवत्, तथा च औसत दैनिकयात्रिकाणां प्रवाहः 10,000 जनान् अतिक्रान्तवान्, यत् समायोजनात् पूर्वं क्रमशः 14.8 गुणानि 5 गुणानि च आसीत् . उत्तरद्वयस्य भण्डारस्य समायोजनं कृत्वा पुनः उद्घाटनस्य अनन्तरं विक्रयणं ग्राहकयानं च महतीं वृद्धिं प्राप्तवती ।
ज्ञातव्यं यत् यद्यपि फैट् डोङ्गलै इत्यस्य साहाय्येन समायोजितानां त्रयाणां भण्डाराणां कृते उल्लेखनीयं परिणामं प्राप्तम्, तथापि अन्येषु विपण्येषु भण्डारं अद्यतनं कुर्वन् पूर्वानुभवस्य प्रतिलिपिं कर्तुं योन्घुई अद्यापि न शक्नोति तस्य स्थाने विभिन्नविपण्यलक्षणानाम् आधारेण समायोजनं कर्तव्यम्। हू चुन्कै इत्यस्य मतं यत् योङ्गहुई इत्यनेन न केवलं नगरानुसारं स्वस्य उत्पादानाम् समायोजनं करणीयम्, अपितु क्षेत्रीय उपभोगे प्रवेशं कर्तुं परितः जनसंख्यासंरचनायाः उपभोगस्तरस्य च आधारेण विशिष्टनगरेषु स्वस्य उत्पादसंरचनायाः अधिकं समायोजनं करणीयम्
समायोजनं अत्यावश्यकम् अस्ति
अन्तिमेषु वर्षेषु खुदरा-उद्योगस्य परिचालन-पारिस्थितिकीयां, अन्तर्निहित-तर्कस्य च महत्त्वपूर्णाः परिवर्तनाः अभवन्, उपभोक्तृणां माङ्गल्याः परिवर्तनं भवति, तथा च डिजिटल-प्रौद्योगिकी व्यावसायिक-प्रतिमानयोः परिवर्तनं चालयति अस्याः पृष्ठभूमितः क्रमेण कैरेफोर्, वाल-मार्ट इत्यादीनां ब्राण्ड्-सङ्ख्याः न्यूनाः न्यूनाः नूतनाः खुदरा-ब्राण्ड्-संस्थाः नूतन-पदे प्रविष्टाः सन्ति, सदस्यता-भण्डार-विपण्यं च निरन्तरं मन्दं जातम् वर्धयितुं विपण्यस्य नूतनं प्रियं भवितुं च।
उद्योगे परिवर्तनेन सह “प्रथमक्रमाङ्कस्य ताजाभोजनस्य भण्डारः” योङ्गहुई अपि वेदनायाः अवधिं अनुभवति । अस्मिन् वर्षे जुलैमासे बीजिंगनगरस्य चाओयांग् वन्के टाइम्स्, चाङ्गपिङ्गनगरस्य लोङ्गकीप्लाजा, शुन्यीनगरस्य न्यू वर्ल्ड डिपार्टमेण्ट् स्टोर् इत्यत्र योङ्गहुई इत्यस्य त्रयः भण्डाराः क्रमशः छूटस्य निष्कासनस्य, बन्दीकरणस्य च अवस्थायां प्रविष्टाः तस्य प्रतिक्रियारूपेण योङ्गहुई इत्यनेन उक्तं यत् पूर्वं किरायानां अवधिः, किरायानां वर्धनं, भण्डाराणां परितः ग्राहकप्रवाहः न्यूनता च इत्यादिभिः कारणैः केचन भण्डाराः बन्दाः कृताः "एतत् ब्राण्डस्य कृते सामान्यं परिचालनसमायोजनम् अस्ति, अद्यापि वयं बीजिंगविषये आशावादीः स्मः" इति विपणि।"
यदा योङ्गहुई विभिन्नेषु जिल्हेषु स्वस्य भण्डारस्य समायोजनार्थं प्रयत्नाः कुर्वन् अस्ति, तदा योङ्गहुई इत्यस्य हाले इक्विटी परिवर्तनेन उष्णचर्चा आरब्धा अस्ति । योन्घुई इत्यनेन उपर्युक्तघोषणायां उक्तं यत् कम्पनी अद्यैव "शेयरधारकैः शेयरहस्तांतरणसमझौते हस्ताक्षरस्य विषये सूचनाप्रदघोषणा तथा कम्पनीयाः बृहत्तमस्य शेयरधारकस्य परिवर्तनस्य विषये सूचनाप्रदः घोषणां कृतवती योन्घुई इत्यनेन उक्तं यत् एषः लेनदेनः डेयरी मिल्क कम्पनी, सुकियन हानबाङ्ग, तत्रैव अभवत् jd.com तथा juncai international इत्येतयोः मध्ये संस्थापकस्य अध्यक्षस्य च श्री झाङ्ग xuansong इत्यस्य शेयरधारकानुपातस्य कोऽपि परिवर्तनः न अभवत्। अस्य लेनदेनस्य समाप्तेः अनन्तरं जुन्कै इन्टरनेशनल् तथा तस्य वास्तविकः नियन्त्रकः मिनिसो च yonghui supermarket इत्यनेन सह मिलित्वा गुणवत्तापूर्णं सुखदं च व्यापारप्रतिरूपं निर्मास्यति।
खुदरा-विक्रयः परिवर्तमानः अस्ति सः अवदत् यत् योङ्गहुई इत्यस्य समायोजनं तस्य विपण्यपरिवर्तनस्य अधिकं अनुकूलनं कर्तुं साहाय्यं करिष्यति, परन्तु समायोजनप्रक्रियायाः कालखण्डे योङ्गहुई इत्यस्य स्वकीयाः दिशां पद्धतीश्च अन्वेष्टुं आवश्यकाः सन्ति, तथा च उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये नवीनतां निरन्तरं कर्तुं सेवायाः गुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति।
चित्रस्य स्रोतः : आधिकारिकजालस्थलस्य स्क्रीनशॉट्
स्रोतः - बीजिंग व्यापार दैनिक
संवाददाता : हु जिंगरोङ्ग