समाचारं

चान् मो-पो : हाङ्गकाङ्ग-देशस्य समग्र-विपण्य-भावनायां महती उन्नतिः अभवत्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, अक्टोबर् ६.हाङ्गकाङ्ग-एसएआर-सर्वकारस्य वित्तीयसचिवः पॉल् चान् मो-पो इत्यनेन ६ दिनाङ्के उक्तं यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रवेशं कृत्वा समग्ररूपेण विपण्यभावनायां महती सुधारः अभवत्। सः इदमपि उल्लेखितवान् यत् मुख्योद्यमपरिचयकार्यालयः (परिचयकार्यालयः) नवम्बरमासे प्रमुखोद्यमानां नूतनसमूहस्य सूचीं घोषयिष्यति, यत्र १० तः अधिकाः उद्यमाः सम्मिलिताः भविष्यन्ति।
चेन् माओबो स्वस्य ब्लोग् मध्ये दर्शितवान् यत् चतुर्थे त्रैमासिके प्रवेशं कृत्वा हैङ्ग सेङ्ग सूचकाङ्कः प्रायः सार्धद्विवर्षस्य उच्चतमं स्तरं प्राप्तवान्, यत्र विगत १५ व्यापारदिनेषु ५,६०० बिन्दुभ्यः अधिकस्य सञ्चितवृद्धिः अभवत्, ३३% वृद्धिः . हाङ्गकाङ्ग-शेयर-बजारस्य मूल्यमपि ३९.४ खरब-हाङ्गकाङ्ग-डॉलर्-पर्यन्तं वर्धितम् । भविष्ये विपण्यस्य निरन्तरसुधारार्थं बहवः कारकाः अनुकूलाः सन्ति । तेषु अर्थव्यवस्थायाः प्रबलसमर्थनार्थं मुख्यभूमिचीनदेशेन पूर्वं घोषिताः अनेकाः नीतिपरिपाटाः प्रमुखभूमिकां निर्वहन्ति । तस्मिन् एव काले अमेरिकीव्याजदरकटनचक्रं आरब्धम् इति मार्केट् मन्यते, अतः निवेशस्य जोखिमस्य रुचिः वर्धिता अस्ति । स्थितिसूचकैः प्रेरितस्य अनेकेषां निधिविभागानाम् क्रयमागधा, हाङ्गकाङ्गस्य मुख्यभूमिविपण्यस्य च अत्यन्तं आकर्षकमूल्याङ्कनेन सह निवेशकाः विपण्यदृष्टिकोणस्य विषये सावधानीपूर्वकं आशावादीः अभवन्
चान् मो-पो इत्यस्य मतं यत् अपेक्षा कर्तुं शक्यते यत् बाजारस्य परिस्थितौ पुनः उछालः तथा च विपण्यदृष्टिकोणस्य विषये निवेशकानां सावधानतया आशावादः अनेकानि कम्पनयः हाङ्गकाङ्ग-देशे सूचीकरणस्य प्रक्रियां त्वरितुं प्रेरयिष्यति, यत्र बहवः नवीनता-प्रौद्योगिकी-कम्पनयः अपि सन्ति, अपि च करिष्यन्ति अधिकानि कम्पनीनि हाङ्गकाङ्ग-नगरे निवसितुं प्रोत्साहयन्ति। प्रासंगिकप्रवृत्तिः अपि प्रतिबिम्बयति यत् विपण्यप्रतिस्पर्धां वर्धयितुं एसएआर-सर्वकारस्य पूर्वप्रयत्नाः क्रमेण फलं ददति ।
चेन् माओबो इत्यनेन प्रकटितं यत् परिचयकार्यालयः नवम्बरमासे प्रमुखोद्यमानां नूतनसमूहस्य सूचीं घोषयिष्यति, यस्मिन् १० तः अधिकाः उद्यमाः सम्मिलिताः सन्ति, येषु आर्धाधिकाः क्रमशः मुख्यभूमिचीनदेशस्य संयुक्तराज्यस्य च कृत्रिमबुद्धेः, बृहत्दत्तांशस्य च क्षेत्रेभ्यः सन्ति राज्यानि, यूरोपादिस्थानानि, केचन च स्वक्षेत्रे अग्रणीकम्पनी अधिकाः सन्ति।
सः अपि दर्शितवान् यत् हाङ्गकाङ्गस्य सूचीकरणव्यवस्थायां विगतकाले निरन्तरं सुधारः, नवीनता च कृता अस्ति । सम्प्रति हाङ्गकाङ्ग-देशे ३३० तः अधिकाः नूतनाः अर्थव्यवस्था-कम्पनयः सूचीकृताः सन्ति, येन हाङ्गकाङ्ग-नगरस्य शेयर-बजारः नूतन-स्तरं प्राप्तवान् । एतेषां सुधारणानां कारणेन न केवलं हाङ्गकाङ्ग-शेयर-बजारस्य आकर्षणं जीवनशक्तिः च वर्धिता, अपितु हाङ्गकाङ्ग-नगरं बहवः नवीनता-प्रौद्योगिकी-कम्पनीनां कृते प्राधान्य-सूची-स्थानं कृतम्, हाङ्गकाङ्ग-सूचीकृत-कम्पनीनां उद्योग-संरचना समृद्धा, अधिकाः जनाः च आकृष्टाः ये केन्द्रीक्रियन्ते नवीन आर्थिकवृद्धिबिन्दवः तथा हाङ्गकाङ्ग-शेयर-बाजारे दीर्घकालीन-निवेशकानां रुचिः। एकं प्रफुल्लितं पूंजीविपण्यं अधिकानि उच्चगुणवत्तायुक्तानि कम्पनीनि अपि आकर्षयिष्यति, सद्चक्रं निर्मास्यति।
तदतिरिक्तं चान् मो-पो इत्यनेन उक्तं यत् अक्टोबर्-मासस्य अन्ते सः मध्यपूर्वं प्रति वित्तीय-नवाचार-प्रौद्योगिकी-वृत्तैः सह प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति यत् स्थानीयजनानाम् कृते अन्तर्राष्ट्रीय-वित्तीय-व्यापार-रूपेण च हाङ्गकाङ्गस्य नवीनतम-विकासानां परिचयं करिष्यति | नवीनता तथा प्रौद्योगिकी केन्द्रं, तथा च "एकः देशः, द्वौ प्रणाल्याः, द्वौ प्रणाल्याः" अन्तर्गतं हाङ्गकाङ्गस्य अद्वितीयविशेषताः, तथैव गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्रे नवीनाः अवसराः तथा च “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणं च। आरम्भः। हाङ्गकाङ्ग-खाड़ी-अरब-देशयोः मध्ये बहुस्तरीय-आदान-प्रदानं सहकार्यं च अधिकं गभीरं कृत्वा उभयत्र निवेशकानां उद्यमानाञ्च कृते अधिक-परस्पर-लाभकारी-व्यापार-अवकाशान् आनयिष्यति, तथा च हाङ्गकाङ्गस्य भूमिकां योगदानं च "सुपर-संपर्क" तथा सुपर मूल्य-वर्धित व्यक्ति"। (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया