2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वर्णसप्ताहे सुवर्णस्य आभूषणस्य सेवनेन पारम्परिकः शिखरऋतुः आरब्धः । राष्ट्रदिवसस्य अवकाशात् पूर्वं घरेलुसुवर्णब्राण्ड्-समूहानां खुदरासुवर्णमूल्यं ७५० युआन्/ग्रामात् अधिकं यावत् वर्धितम् अस्ति । राष्ट्रदिवसस्य समये xiaoxiang morning news इत्यस्य एकः संवाददाता ज्ञातवान् यत् अनेके सुवर्णब्राण्ड् ग्राहकानाम् आकर्षणार्थं क्रियाकलापानाम् विशिष्टानि उत्पादनानि बहिः स्थापयन्ति। अफलाइन-भण्डारेषु केचन उत्पादवर्गाः प्रतिग्रामं ४० तः ५० युआन् पर्यन्तं छूटं ददति केचन भण्डाराः नियत-मूल्यक-उत्पादानाम् उपरि २० तः २०% यावत् छूटं ददति मूल्यं सुवर्णभण्डारेषु अस्ति। परन्तु सुवर्णस्य आभूषणस्य हस्तशिल्पशुल्कं योजयित्वा अपि कुलव्ययः ७०० युआन्/ग्रामात् अधिकः अस्ति ।
तात्कालिक आवश्यकतावशात् जनाः सुवर्णस्य आभूषणस्य बृहत्तमाः उपभोक्तारः भवन्ति
शनिवासरे फॉर्च्यून-संस्थायाः एकः भण्डार-लिपिकः पत्रकारैः अवदत् यत् अवकाशदिनेषु भण्डारे जनानां संख्या सामान्यसमयात् प्रायः दुगुणा आसीत् “अहं तावत् व्यस्तः अस्मि यत् एतयोः दिवसयोः दशघण्टाभ्यः अधिकं कार्यं कर्तव्यम् अस्ति।”. सुवर्णस्य मूल्यं अधिकं भवति, “अद्यापि मया यत् क्रेतव्यं तत् क्रीणामि” इति एकः विक्रेता अवदत्।
अद्यापि भण्डारे ग्राहकानाम् अनन्तधारा अस्ति, विशेषतः युवकाः युवकाः च भोजनस्य समीपे वस्तूनि प्रयतन्ते इति भवन्तः द्रष्टुं शक्नुवन्ति अन्ये च पारम्परिकवर्गाः। संवाददाता अवलोकितवान् यत् केचन उपभोक्तारः स्वशिशुनां कृते सुवर्णस्य आभूषणं चयनं कुर्वन्ति स्म, प्रायः ४,००० युआन् मूलमूल्येन सह आभूषणं प्रायः ३,५०० युआन् यावत् छूटितम् आसीत् विक्रेता अवदत् यत् एषा क्रियाकलापः केवलं राष्ट्रियदिवसस्य अवकाशकाले एव भवति, तथा च प्रकाशितवान् यत् सुवर्णस्य मूल्यानि भवितुम् अर्हन्ति अवकाशस्य अनन्तरं उत्तिष्ठन्ति।
विवाहाचारस्य पारम्परिकसंकल्पनायाः अन्तर्गतं विवाहस्य आभूषणरूपेण अद्यापि अधिकांशजनानां कृते सुवर्णं प्रथमः विकल्पः अस्ति । सुश्री मेई तस्याः सहभागी च, ये चाङ्गशा-नगरे कार्यं कुर्वन्ति, राष्ट्रियदिवसस्य समये "त्रीणि सुवर्णानि" क्रीतवन्तः, कङ्कणं, कङ्कणं, लटकनं च कुलम् प्रायः ५९ ग्रामः आसीत्, तस्य मूल्यं च प्रायः ४८,००० युआन् आसीत् । पारम्परिकभारयुक्तानां अजगरस्य फीनिक्सस्य च कङ्कणानां तुलने सुश्री मेई उत्तमकङ्कणानि सादे हुप् कङ्कणानि च चयनं कृतवती ।
रिपोर्टरः सुवर्णभण्डारतः ज्ञातवान् यत् साधारणाः वलयकङ्कणाः अद्यतनकाले अतीव लोकप्रियाः अभवन् ते न केवलं सरलाः, सुरुचिपूर्णाः च शैल्याः सन्ति, अपितु उत्तराधिकाररूपेण अपि उपयोक्तुं शक्यन्ते, अतीव लोकप्रियाः च सन्ति।
परन्तु क्षियाओहोङ्गशु इत्यादिषु सामाजिकमञ्चेषु केचन जनाः अपि स्वस्य सङ्गतिभोजस्य उपसाधनरूपेण रङ्गिणः निधयः, सुवर्णं, जेड् इत्यादीनां आभूषणानाम् उपयोगं कर्तुं चयनं कुर्वन्ति परन्तु बहवः नवविवाहकाः सामान्यतया मन्यन्ते यत् सुवर्णात् परं आभूषणं पर्याप्तं "उदात्तं" नास्ति तथा च "बहुमूल्यं नास्ति", यत् पारम्परिकविवाहस्य आभूषणानाम् कृते जनस्य चयनतर्कस्य अनुरूपं न भवति
नूतनवलयस्य विनिमयरूपेण ५ ग्राम् सुवर्णताम्बूलम्
सुवर्णस्य मूल्यसंरक्षणगुणान् दृष्ट्वा सुवर्णस्य पुनःप्रयोगः सर्वदा उष्णविषयः भवति ।
अनेकानाम् ब्राण्ड्-भण्डारानाम् अनुसारं सम्प्रति द्वौ विनिमयरूपौ स्तः : एकं "एकं ग्रामं प्रति एकं ग्रामम्", अर्थात् पुरातनसुवर्ण-आभूषणं नूतन-सुवर्ण-आभूषणस्य ग्रामेण हृतं भवति, अतिरिक्तं सुवर्णमूल्यं नूतनं आभूषणं च are charged.अन्यः विधिः अस्ति यत् भण्डारस्य विनिमयमूल्यं पुरातनसुवर्णस्य आभूषणस्य भारस्य च आधारेण नूतनसुवर्णस्य आभूषणक्रयणार्थं देयं भुक्तिं प्रत्यक्षतया कटयितुं शक्यते।
एकः सुवर्णभण्डारस्य लिपिकः अवदत् यत् यतः सम्प्रति सुवर्णस्य मूल्यं अधिकं वर्तते, तस्मात् "एकं ग्रामं एकस्य ग्रामस्य कृते" उपभोक्तृषु अधिकं लोकप्रियम् अस्ति । सुश्री मेई इत्यनेन अपि बहुकालपूर्वं "सुवर्णविनिमयः" इति अनुभवः कृतः, सा वर्षद्वयात् पूर्वं चीनगोल्ड् इत्यस्मात् क्रीतस्य ५ ग्रामस्य सुवर्णबीजस्य अन्यस्मिन् आभूषणभण्डारे समानभारस्य वलयस्य विनिमयं कृत्वा ६८३.युआनस्य हस्तशुल्कं दत्तवती। "तदा गोल्डन् डौडौ इत्यस्य मूल्यं २००० युआन् अधिकं आसीत्, अधुना च वलयस्य मूल्यं प्रायः ४,००० युआन् अस्ति। अहं न जानामि स्म यत् सुवर्णम् एतावत् वर्धयितुं शक्नोति। तस्य वास्तविकरूपेण महत् प्रभावः अभवत्।
तदतिरिक्तं सुवर्णस्य मूल्यवृद्धेः सम्मुखे सुवर्णं धारयन्तः बहवः उपभोक्तारः मूल्यान्तरं अर्जयितुं स्वसुवर्णस्य विक्रयं कर्तुं चयनं कुर्वन्ति । सीसीटीवी-अनुसारं शेन्झेन्-नगरस्य शुइबेइ-नगरस्य अनेकाः सुवर्ण-पुनःप्रयोग-एजेन्सी-संस्थाः अवदन् यत् अस्मिन् अवकाश-ऋतौ तेषां व्यापार-मात्रायां महती वृद्धिः अभवत्, यत्र गतवर्षस्य समान-कालस्य तुलने पुनःप्रयोग-मात्रायां ६०% वृद्धिः अभवत्
स्रोतः : xiaoxiang प्रातः समाचार