i’m on duty during national day|चेङ्गडु चीन-यूरोप मालवाहकरेलस्य पात्रं “चिकित्सा परीक्षकः” प्रतिदिनं प्रायः ४०० पात्राणां निरीक्षणं करोति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-यूरोप-रेलयानेषु "मेड इन चेङ्गडु" उत्पादानाम् निर्यातात् पूर्वं किं कार्यं कर्तव्यम्? पल्प्, पॉलीइथिलीन, एल्युमिनियम-कच्चामालः इत्यादीनां बल्क-मालानां यथा पर्वतं समुद्रं च पारं कृत्वा चेङ्गडु-अन्तर्राष्ट्रीय-रेल-बन्दरगाहं प्रविष्टस्य अनन्तरं कीदृशाः परिवहनस्य "शारीरिकपरीक्षाः" सम्पन्नाः भविष्यन्ति? अक्टोबर्-मासस्य ६ दिनाङ्के चेङ्गडु-अन्तर्राष्ट्रीय-रेलवे-बन्दरे विशालः गैन्ट्री-क्रेनः लहराति स्म, पात्राणि उत्तिष्ठन्ति स्म, मालवाहकाः च निरन्तरं प्रवहन्ति स्म, यावत् नेत्रेण दृश्यते स्म तावत् व्यस्तं दृश्यम् आसीत्
औसतेन चेङ्गडु-अन्तर्राष्ट्रीय-रेलवे-बन्दरे प्रतिघण्टां प्रायः ५०० ई-वाणिज्य-व्यवहाराः सम्पन्नाः भवन्ति प्रतिदिनं। सम्प्रति अत्र पात्रभण्डारणक्षमता १४०० तः अधिकाः पात्रेषु एव तिष्ठति, प्रतिदिनं आयातनिर्यातपात्रस्य प्रायः ८०० पेटीः सम्पन्नाः परिवहनं च भवन्ति
प्रातः ८:३० वादने चेङ्गडु अन्तर्राष्ट्रीयशुष्कबन्दरसञ्चालनकम्पनी लिमिटेड् इत्यस्य स्टेशनसञ्चालनविभागस्य उपप्रबन्धकः ताओ गुओजुः तस्य दिवसस्य प्रातःकाले निर्यातपेटिकभारसञ्चालनस्य जाँचार्थं सङ्गणकं प्रेक्षमाणः आसीत् कार्यसमयः आधिकारिकतया ९ वादने आरब्धः सः उत्पादनसङ्गठनस्य संचालनसूचनाः यथा अद्य आयातस्य निर्यातस्य च योजनाकृतानां पात्राणां संख्या, स्तम्भनस्थानानि, स्थले एव अवरोहणस्य, पैकिंगस्य च कर्मचारिणां व्यवस्थां कृतवान् पात्राणां मालस्य च प्रत्येकं सुरक्षितप्रवेशनिर्गमनं सुनिश्चित्य सर्वदा मनसि परिचालनप्रवाहचार्टः भवितुमर्हति” इति ।
wechat-पदानि २०,००० पदानि अतिक्रान्तवन्तः
प्रतिदिनं प्रायः ४०० पात्रेषु "शारीरिकपरीक्षाः" कुर्वन्तु
बृहत्-गन्ट्री-क्रेनस्य बाहू लहराति, पात्राणि उत्तिष्ठन्ति पतन्ति च, माल-भारयुक्तानि अन्तर्राष्ट्रीय-रेलयानानि च निरन्तरं आगच्छन्ति गच्छन्ति च... एषः दृश्यः ताओ गुओजुः प्रतिदिनं पश्यति clothing department stores, snacks, etc. are busy busy exporting , पल्प, पॉलीइथिलीन, एल्युमिनियम कच्चा माल, रेपसीड् तेल, रेड वाइन, उच्चगुणवत्तायुक्तं गोमांस, कुक्कुटपादाः इत्यादयः सिचुआन-नगरे प्रवेशे व्यस्ताः सन्ति, तथा च रेलमार्गः अन्तर्देशीय-चेङ्गडु-नगरं निकटतया सम्बध्दयति बृहत् विदेशीयविपणयः " इति ।
"सीमाशुल्कघोषणा, निरीक्षणं, विमोचनप्रक्रियाः सम्पन्नं कृत्वा १२ वादनात् पूर्वं पैकिंगं सम्पन्नं कुर्वन्तु, रेलवेसुरक्षायाः समीक्षां त्वरितरूपेण कर्तुं यथा योजनानुसारं कंटेनरसूचनाः परीक्षन्ते। चीन-यूरोपरेलयानस्य लोडिंग् योजनासमयानुसारं तत् day, dispatch truck vehicles to perform transportation operations. निर्यातकंटेनररेलयानानां सुरक्षितं कुशलं च संगठनं सुनिश्चितं कुर्वन्तु।" ताओ गुओजु आयातितं मालम् पुनः परिवहनार्थं प्रतिदिनं प्रायः शतं कालम् करोति, येन कम्पनयः मालम् शीघ्रमेव बन्दरगाहात् बहिः आनेतुं शक्नुवन्ति किङ्ग्बैजियाङ्ग सीमाशुल्के घोषणा, निरीक्षणं, विमोचनप्रक्रियाः च सम्पन्नं कृत्वा यथासम्भवम्।
▲कंटेनर आयात निर्यातं च आँकडानां जाँचं कुर्वन्तु
कार्यसामग्रीविषये वदन् ताओ गुओजुः रुचिं प्राप्नोत्, पात्रे सीमितस्थानस्य कारणात् केवलं ३ तः ४ जनाः एव प्रविश्य पेटीषु स्थानान्तरणं कर्तुं शक्नुवन्ति पेटीयां निरीक्षणं कर्तव्यं सर्वं मालम् अन्वेष्टुं सीमाशुल्ककर्मचारिभिः निरीक्षणानन्तरं पुनः स्वस्य मूलस्थाने स्थापयितुं शक्यते। "पेटिकायाः भारक्षमतां वर्धयितुं व्यावसायिकसञ्चालकाः अधिकानि पेटीभारं स्थापयितुं अन्तरालस्य उपयोगं कर्तुं प्रयतन्ते, येन ग्राहकानाम् परिवहनव्ययः न्यूनीकर्तुं शक्यते।
"राष्ट्रीयदिवसस्य समये ३,००० यावत् बल्क आयातितवस्तूनाम् आगताः। तस्मिन् एव काले अवकाशदिनेषु ग्राहककारखानानि अवकाशे आसन्, निर्यातवस्तूनि च बहूनां संख्यां पूर्वमेव आगतानि, येन मूलतः जामयुक्ते स्थले अधिकानि आव्हानानि उत्पन्नानि ." ताओ गुओजुः स्पष्टीकरोति यत्, "अस्माभिः हाले एव निबद्धव्यः पात्रेषु सुरक्षानिरीक्षणं भवति यत् रेलवे परिवहनस्य अनुपालनं करोति। प्रत्येकं निर्यातपात्रं गैन्ट्री क्रेनेन उत्थापितं भवति, कर्मचारीः पात्रस्य व्यापकं निरीक्षणं करिष्यति, यत्र तस्य परिवेशः, तलः च अस्ति beams.
विशालमात्रायां मालस्य प्रस्थानम् आगमनं च बन्दरगाहस्य थ्रूपुट् क्षमतायाः परीक्षणमपि करोति । उत्थापनकार्यक्रमं कुर्वन्तं पात्रं दर्शयन् ताओ गुओजुः अवदत् यत् यस्मिन् पात्रे "शारीरिकपरीक्षा" सम्पन्ना अस्ति, तस्मिन् नाकाबंदीः एकवारं भवति, तथा च जीपीएस-नाकाबन्दी योजयितुं आवश्यकम् अस्ति मार्गे सुरक्षितं परिवहनं सुनिश्चित्य वास्तविकसमये पात्रपरिवहनमार्गस्य अनुसरणं कर्तुं समतुल्यम्” इति ।
अत्र ३४० एकराधिकक्षेत्रं व्याप्तम् अस्ति तथा च अत्र आयातितवाहननिरीक्षणरेखा, आयातितशीतशृङ्खलाभण्डारणम्, अन्तः गच्छन् धान्यसाइलो, सीमापारक्रमणकेन्द्रस्य कार्याणि सन्ति तथा सामान्य बल्क माल भण्डारण। ताओ गुओजुः स्मितं कृत्वा अवदत् यत् सः प्रायः गृहकार्यस्य प्रगतिम् अवलोकयितुं स्टेशनस्य विभिन्नेषु क्षेत्रेषु गच्छति "दिनस्य अन्ते वीचैट् इत्यत्र प्रदर्शिता पदगणना प्रायः १०,००० सोपानाधिका भवति, कदाचित् २०,००० सोपानाधिका भवति" इति .एकदा मम मित्राणि मां विडम्बयन्ति स्म, किम्?
▲पात्रस्य कृते "शारीरिकपरीक्षा" कुर्वन्तु
सेवादक्षता दुगुणा अभवत्
बुद्धिमान् आदर्शानां अन्वेषणं निरन्तरं कुर्वन्तु
सीटी-ध्वनिः, चक्राणां भ्रमणं, अन्तर्राष्ट्रीय-रेलयानानां आगमनं च न केवलं चेङ्गडु-नगरं राष्ट्रिय-रेल-जालस्य "नोड्"-तः "हब"-रूपेण परिणमयितवान्, अपितु चेङ्गडु-नगरं अन्तर्देशीयनगरम् इति तथ्यं मौलिकरूपेण अपि विपर्ययितवान् , निर्यात-उन्मुख-अर्थव्यवस्थायाः विकासाय बन्दरगाहानां उपरि अवलम्बनं करणीयम् । तस्मिन् एव काले चेङ्गडु-अन्तर्राष्ट्रीयरेल-बन्दरं विश्वं सम्बद्धं सेतुशिरः अपि करोति ।
चेङ्गडु-अन्तर्राष्ट्रीय-रेल-बन्दरस्य दृश्यं दृष्ट्वा गैन्ट्री-क्रेन्-यानानि सुव्यवस्थिततया पात्रपङ्क्तयः रेलयानेषु भारयन्ति, चेङ्गडु-नगरात् प्रस्थातुं प्रवृत्ताः चीन-यूरोप-रेलयानानि च रेलमार्गे प्रस्थानस्य सज्जतां कुर्वन्ति "स्थले सूचनाप्रणाल्याः बहुवारं उन्नयनं कृतम् अस्ति, अधुना चेङ्गडुरेलवेबन्दरस्य बहुविधपरिवहननिरीक्षणकेन्द्रस्य परिचालनक्षमता पूर्वस्य तुलने दुगुणा अभवत् इति ताओ गुओजुः अवदत् यत् एतेन अन्तर्राष्ट्रीयपरिवहनं अधिकं कुशलं सुलभं च भवति।
"प्रथमपीढीयाः सूचनाप्रणाली केवलं सूचनासङ्ग्रहस्य, संसाधनस्य, प्रेषणस्य च आवश्यकतां पूरयितुं शक्नोति। वर्तमानद्वितीयपीढीयाः सूचनाप्रणाल्याः स्वचालितकार्यं भवति, कंटेनरट्रकस्य प्रवेशं उदाहरणरूपेण गृहीत्वा ताओ गुओजुः तत् प्रवर्तयति स्म यत्... past, container truck drivers needed to चालकः कारात् अवतीर्य प्रासंगिकानि हस्तान्तरणप्रक्रियाः पूरितवान् "अधुना सेवाविण्डो इत्यत्र कोऽपि चालकः पङ्क्तिं न करोति यतोहि तेषां (चालकानाम्) केवलं लघुकार्यक्रमे नियुक्तिः करणीयम्। वाहनस्य प्रवेशानन्तरं हस्तचलितसमीक्षायाः अनन्तरं स्वयमेव आदेशः प्रेषितः भविष्यति, येन धनस्य रक्षणं भवति।" बहुधा हस्तप्रदानं प्रतीक्षासमयः च।
ताओ गुओजु इत्यनेन उक्तं यत् वर्तमानसूचनाव्यवस्था अद्यापि पुनरावर्तनीयरूपेण अद्यतनीकरणं क्रियते। "वयं मानवरहित-ट्रक-संग्रहण-वाहनानि, ड्रोन्-द्वार-क्रेन-इत्यादीनि अधिक-बुद्धिमान्-सञ्चालन-विधानानि अपि अन्वेषयामः। एतेन सेवा-दक्षतायां यातायात-दक्षतायां च अधिकं सुधारः भविष्यति, येन चेङ्गडु-चीन-यूरोप-रेलयानानि अधिकानि देशानि, व्यापार-स्वरूपाणि च अधिक-विविध-संयोजयितुं शक्नुवन्ति।
तथ्याङ्कानि दर्शयन्ति यत् एतावता चेङ्गडु-अन्तर्राष्ट्रीय-रेल-बन्दरेण अन्तर्राष्ट्रीय-रेल-रेखा-जालं, वैश्विक-भूमि-समुद्र-माल-वाहन-वितरण-व्यवस्था च स्थापिता अस्ति, यत्र चेङ्गडु-नगरं मुख्यकेन्द्रं भवति, यत् पश्चिमदिशि यूरोप-देशं, उत्तरदिशि मङ्गोलिया-रूस-देशं, पूर्वदिशि जापान-दक्षिणकोरिया-देशं प्रति गच्छति , and south to asean, forming a चीन-यूरोप (एशिया) रेलयानं, नवीनपश्चिमभूमि-समुद्रगलियारा रेलयानं, चीन-लाओस (वियतनाम) रेलयानं च इत्यादीनां बहुदिशात्मकानां रेलयानानां समन्वितसञ्चालनप्रतिमानं ११३ विदेशनगरान् सम्बध्दयति तथा ३० घरेलुनगराणि, प्रभावीरूपेण चेङ्गडु-विश्वयोः मध्ये दूरं न्यूनीकृत्य ।
साक्षात्कारिणां मते रेड स्टार न्यूजस्य संवाददाता झाओ युक्सिन् इत्यस्य छायाचित्रम्
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)