वाङ्ग यू वार्ताम्
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अक्टोबर् ३ दिनाङ्के सर्बियादेशस्य राष्ट्रपतिः वुसिच् तस्य पत्नी तमारा च सर्बियादेशस्य नोवी साद्तः सुबोटिकापर्यन्तं उच्चगतिरेलमार्गस्य परीक्षणार्थं परीक्षणरेलयानं गृहीतवन्तौ। सर्बियादेशस्य राजदूतः ली मिंग्, सर्बियादेशस्य निर्माणमन्त्री, परिवहनं, आधारभूतसंरचना च वेसिच्, स्वायत्तप्रान्तस्य वोज्वोडिना गोजकोविच्, नोवी साड्-नगरस्य मेयरः डुरिच् इत्यादयः तस्य सह आसन्
समाचारानुसारं राष्ट्रपतिः वुचिच् प्रथमं सार्धद्वयवर्षेभ्यः प्रचलितस्य हङ्गरी-सर्बिया-रेलमार्गस्य बेनो-खण्डस्य राजधानी बेल्ग्रेड्-नगरात् द्वितीय-बृहत्तम-नगरं नोवी-साड्-नगरं यावत् व्यक्तिगतरूपेण अनुभवितवान्, ततः सह परीक्षण-रेलयानं गृहीतवान् नोवी साड्-नगरात् प्रतिघण्टां २०० किलोमीटर्-वेगेन जर्मनी-देशः सर्बिया-हङ्गरी-देशयोः सीमायां स्थितं सुबोटिका-नगरं गत्वा पूर्णं भवितुं प्रवृत्तस्य सुबोटिका-स्थानकस्य निरीक्षणं कृतवान् ।
अक्टोबर्-मासस्य ३ दिनाङ्के सर्बियादेशस्य राष्ट्रपतिः वुचिच् हङ्गेरी-सर्बिया-रेलमार्गे सर्बियादेशस्य सुबोटिका-स्थानकस्य निरीक्षणं कृत्वा स्थले एव भाषणं कृतवान् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
शाण्डोङ्ग हाई-स्पीड् ग्रुप् इत्यस्य सहायककम्पनी शाण्डोङ्ग् रोड् एण्ड् ब्रिज ग्रुप् अस्य उच्चगतिरेलमार्गस्य महत्त्वपूर्णं निर्माण-एककं अस्ति यस्मिन् राष्ट्रपतिः वुसिच् परीक्षणयात्राम् अकरोत्, अधुना एव अस्य उच्चगतिरेलमार्गस्य निर्णायकं समागमं कृतवान् .
२९ सितम्बर् दिनाङ्के शाण्डोङ्ग रोड् एण्ड् ब्रिज ग्रुप् इत्यस्य जालपुटेन वार्ता अभवत् यत् - सर्बियादेशस्य स्थानीयसमये २५ सितम्बर् दिनाङ्के हङ्गरी-सर्बिया रेलमार्गस्य नोसु विभागस्य निर्णायकसमागमः संयुक्तोद्यमपरियोजनाविभागस्य शिबिरे आयोजिता।
शाण्डोङ्ग रोड् एण्ड् ब्रिज ग्रुप् इत्यनेन हङ्गरी-सर्बिया रेलमार्गस्य नुओसु-खण्डस्य द्वितीयस्य बोलीखण्डस्य निर्माणं कृतम् । चीनस्य मध्य-पूर्वीय-यूरोपीय-देशयोः सहकार्यस्य प्रमुखपरियोजनारूपेण हङ्गरी-सर्बिया-रेलमार्गस्य कुलदीर्घता हङ्गरी-राजधानी बुडापेस्ट्-नगरं, सर्बिया-राजधानी-बेल्ग्रेड्-नगरं च डिजाइन-वेगेन सम्बध्दयति प्रतिघण्टां २०० किलोमीटर् यावत् भवति ।
शेडोङ्ग रोड् एण्ड् ब्रिज ग्रुप् इत्यनेन विजयी कृता द्वितीयः खण्डः परियोजना सर्बियादेशस्य हङ्गरी-सर्बिया रेलमार्गस्य आधुनिकीकरणस्य विस्तारस्य च परियोजना अस्ति , सेतु, सडक समतलीकरण तथा निर्माण, आवास निर्माण, स्टेशन रेखा तथा शाखा रेखा पटल बिछाने आदि।
नवम्बर २०२१ तमे वर्षे शाण्डोङ्ग रोड् एण्ड् ब्रिज ग्रुप् इत्यनेन द्वितीयस्य बोलीखण्डस्य परियोजनायाः भूमिपूजनं कृतम् ।
अस्मिन् वर्षे एप्रिलमासे द्वितीयः बोलीखण्डपरियोजना पटलविन्यासस्य मञ्चे प्रविष्टा । २५ एप्रिल दिनाङ्के स्थानीयसमये १४:३० वादने नोवी साद्तः सुबोटिकापर्यन्तं हङ्गरी-सर्बिया-देशयोः सीमापर्यन्तं हङ्गरी-सर्बिया-रेलमार्गे बचकाटोपोरा-स्थानकस्य निर्माणस्थले रेलमार्गस्य अन्तिमः सेट् सुचारुतया गतः हङ्गरी-सर्बिया-रेलमार्गः विन्यस्तः, संयोजितः च अस्ति ।
25 सितम्बर् दिनाङ्के शाण्डोङ्ग रोड् एण्ड् ब्रिज ग्रुप् इत्यनेन आयोजितायां निर्णायकसभायां ज्ञातं यत् सर्बियादेशस्य नोसु-खण्डस्य (नोवी साड-सुबोटिका) सम्पूर्णानि सिविल-निर्माणं मुख्य-पट्टिका-परियोजनानि च मूलतः सम्पन्नानि सन्ति, गतिशीलपरीक्षणं च 23 सितम्बर-दिनाङ्के, स्थानीयतया आरभ्यते time. , परीक्षणं अक्टोबर् १० दिनाङ्कपर्यन्तं निरन्तरं भवति। अतः राष्ट्रपति वुचिच् इत्यस्य परीक्षण-अभियानं शाण्डोङ्ग-मार्ग-सेतु-समूहस्य सभायां उल्लिखितस्य "गतिशील-परीक्षणस्य" समये महत्त्वपूर्णा क्रियाकलापः अस्ति ।
३० सितम्बर् दिनाङ्के हङ्गरी-सर्बिया-रेलमार्गस्य (नोवी साड्-तः सुबोटिका-पर्यन्तं) नोसु-खण्डे पशुमार्गेण एकं गतिशीलं निरीक्षणवाहनं गतम् स्रोतः - सिन्हुआ न्यूज एजेन्सी
निर्णायकसभायां शाण्डोङ्ग-मार्ग-सेतु-समूहस्य संयुक्त-उद्यम-परियोजना-विभागेन हङ्गरी-सर्बिया-रेलमार्गस्य निर्माण-प्रगतेः, रेलमार्गस्य समीपे सहायक-सुविधानां, सुबोटिका-स्थानकस्य निर्माणं, संचालनं च, वर्तमान-रेल-गतिशीलतायाः आँकडा-परिणामानां च विषये प्रतिवेदनं दत्तम् परीक्षणं करोति। हङ्गरी-सर्बिया-रेलमार्गस्य निर्माणं चीन-सर्बिया-देशयोः मैत्रीं वर्धयितुं नूतनः सेतुः इति बोधितं भवति, हङ्गरी-सर्बिया-रेलमार्गस्य निर्माणार्थं सर्बिया-जनानाम् सुखस्य मार्गः इति अस्माभिः सर्वप्रयत्नाः करणीयाः |. स्थानीय अर्थव्यवस्थायाः विकासाय मार्गः, चीन-सर्बिया-देशयोः मैत्रीमार्गः च ।
उच्चगतिरेलमार्गस्य सेवायां स्थापनात् पूर्वं प्रक्रिया अस्ति: स्थिरस्वीकारः→गतिशीलस्वीकारः→संयुक्तदोषनिवारणं तथा संयुक्तपरीक्षणं→सञ्चालनपरीक्षणम् परीक्षणं १० अक्टोबर् पर्यन्तं अभवत्, तस्य वेगः प्रतिघण्टां २०० किलोमीटर् यावत् अभवत्, यस्य अर्थः अस्ति यत् नुओसु-खण्डे रेलयानस्य संचालनं डिजाइनवेगं प्राप्तवान्, उल्टागणना च कार्यं प्रारब्धम्
राष्ट्रपतिः वुचिच् इत्यस्य परीक्षण-चालन-भाषणं द्वयोः विषययोः केन्द्रितम् आसीत् - प्रथमं हङ्गेरी-सर्बिया-रेलमार्गस्य निर्माणेन सर्बिया-देशस्य विकास-मुखं परिवर्तितम्, विशेषतः समय-अन्तरं न्यूनीकृतम् |. सः अवदत् यत् अस्मिन् वर्षे हङ्गरी-सर्बिया-रेलमार्गस्य नोसु-खण्डस्य आधिकारिकरूपेण उद्घाटनस्य अनन्तरं बेल्ग्रेड्-नगरात् सुबोटिका-नगरं यावत् केवलं १ घण्टां १० निमेषं च यावत् समयः स्यात् हङ्गरी-सर्बिया-रेलमार्गस्य हङ्गरी-खण्डस्य पूर्णतया उद्घाटनस्य अनन्तरं बेल्ग्रेड्-नगरात् हङ्गरी-राजधानी-बुडापेस्ट्-नगरं यावत् केवलं सार्धद्वयघण्टाः एव समयः स्यात् द्वितीयं चीनदेशस्य कृतज्ञतां प्रकटयितुं चीनस्य निर्माणस्य उच्चगुणवत्तायाः प्रशंसा च। “नुओसु-खण्डस्य निर्माणं उच्चतम-वैश्विक-मानकानुसारं कृतम् आसीत् ।”
चीनदेशः सर्बियादेशस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति, प्रमुखः आर्थिकप्रान्तः इति नाम्ना शाण्डोङ्ग् सर्बियादेशस्य महत्त्वपूर्णः भागीदारः अस्ति । अस्मिन् वर्षे सितम्बर्-मासस्य ७ तः ११ पर्यन्तं शाण्डोङ्ग-प्रान्तस्य प्रतिनिधिमण्डलं व्यावहारिकसहकार्यं गहनं कर्तुं सर्बिया-देशस्य भ्रमणं कृतवान् । तस्मिन् समये राष्ट्रपतिः वुसिच् अवदत् यत् सर्बिया-शाण्डोङ्ग-प्रान्तयोः आर्थिकव्यापार-आदान-प्रदानं सर्बिया-देशे शाण्डोङ्ग-निवेश-परियोजनानां सुचारुतया प्रगतिः भवति, येन बहूनां स्थानीय-रोजगारस्य सृजनं भवति, जनानां जीवन-स्तरस्य सुधारः भवति, तथा च स्थानीय-आर्थिक-आदान-प्रदानं भवति सामाजिक विकास। शाण्डोङ्गः आशास्ति यत् चीन-सर्बिया-मुक्तव्यापारसम्झौतेः अवसरं गृह्णीयात्, व्यापारे, कृषिक्षेत्रे, निर्माणे, आधारभूतसंरचने, शिक्षायां, विज्ञान-प्रौद्योगिकी-आदिक्षेत्रेषु च सहकार्यं सुदृढं करिष्यति, कार्मिक-आदान-प्रदानं तीव्रं करिष्यति, जनानां मध्ये सांस्कृतिकं च गभीरं करिष्यति | आदानप्रदानं करोति, तथा च "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणे हस्तं सम्मिलितं करोति , तथा च अधिकव्यावहारिकपरिणामानां प्रचारं करोति।
सम्प्रति शाण्डोङ्ग-सर्बिया-देशयोः सहकार्यं दिने दिने गभीरं भवति, आधारभूतसंरचना, उद्यमादिषु अनेकक्षेत्रेषु सहकार्यं क्रियते अस्मिन् वर्षे सितम्बरमासे सर्बियादेशस्य ज़्रेन्जानिन् एक्स्प्रेस्वे-परियोजना, या शाण्डोङ्ग-उच्च-गति-समूहेन कृता, आधिकारिकतया निर्माण-पदे प्रविष्टा । ज़्रेन्जानिन् एक्स्प्रेस्वे परियोजनायाः कुलदीर्घता प्रायः १०५.४ किलोमीटर् अस्ति तथा च अधिकतमं डिजाइनवेगः १३० किलोमीटर् प्रतिघण्टा अस्ति सर्बिया। समाप्तेः अनन्तरं स्थानीयोद्योगस्य पर्यटनस्य च विकासाय महत् महत्त्वं भविष्यति । सम्प्रति सर्बियादेशे ६०० किलोमीटर् अधिकाः राजमार्गाः निर्मिताः सन्ति, येषु १८० किलोमीटर् अधिकाः राजमार्गाः शाण्डोङ्ग-द्रुतमार्गेण निर्मिताः सन्ति ।
zrenjanin नगरं, यस्मात् zrenjanin राजमार्गः गच्छति, अनेकेषां चीनीयकम्पनीनां समागमक्षेत्रम् अस्ति the european factory project of shandong linglong tire co., ltd. कारखानेन निर्मिताः उत्पादाः मुख्यतया यूरोपदेशेषु परितः च विपण्येषु विक्रीयन्ते । ज़्रेन्जानिन् एक्स्प्रेस्वे परियोजनायाः समाप्तेः अनन्तरं लिङ्गलोङ्ग टायर इत्यादीनां चीनीयकम्पनीनां वितरणसमयस्य महती रक्षणं भविष्यति ।
(लोकप्रिय समाचार संवाददाता zhou xueze)