2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यतः सितम्बरमासस्य गैर-कृषि-दत्तांशैः अपेक्षाभ्यः दूरं अतिक्रान्ताः, अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" अधिकानि संकेतानि च प्रकाशितानि, वर्षस्य अन्तः व्याज-दर-कटाहस्य विपण्यस्य अपेक्षाः तीव्ररूपेण एकत्रिताः अभवन्
नवीनतमदत्तांशैः ज्ञातं यत् अमेरिकी-अकृषि-वेतनसूची सितम्बरमासे २५४,००० इत्येव वर्धिता, अपेक्षाभ्यः दूरम् अतिक्रान्तवती, बेरोजगारी-दरः च प्रायः एकवर्षे प्रथमवारं ४.१% यावत् न्यूनीभूता, यत् अपेक्षितापेक्षया अपि न्यूनम् आसीत्
आँकडानां प्रकाशनानन्तरं व्यापारिणः नवम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीं कृत्वा दावं रद्दं कृतवन्तः तथा च अग्रिमेषु चतुर्षु फेडसभासु १०० आधारबिन्दुभ्यः न्यूनं व्याजदरे कटौतीं अपेक्षितवन्तः तथा च जेपी मॉर्गनचेस् इत्यनेन फेडस्य कृते अपि स्वस्य अपेक्षाः न्यूनीकृताः नवम्बरमासस्य व्याजदरे कटौतीः मूल्यं ५० आधारबिन्दुतः २५ आधारबिन्दुपर्यन्तं न्यूनीकृतम्।
अस्मिन् वर्षे व्याजदरे कटौतीः समाप्ताः वा ?
अनेके विश्लेषकाः अवदन् यत् सितम्बरमासे अकृषिवेतनसूचीयाः सशक्तदत्तांशस्य कारणात् फेडरल् रिजर्व नवम्बरमासे व्याजदरेषु कटौतीं स्थगयितुं शक्नोति।
जीडीएस वेल्थ् मैनेजमेण्ट् इत्यस्य मुख्यनिवेशाधिकारी ग्लेन् स्मिथः अवदत् यत् -
"शुक्रवासरस्य अपेक्षितापेक्षया अधिकं सशक्त-नौकरी-रिपोर्ट् फेड-सङ्घं लचीलतां ददाति यत् सः ७ नवम्बर्-दिनाङ्के ब्याज-दरेषु एकचतुर्थांश-बिन्दुना कटौतीं कर्तुं, अथवा नवम्बर-मासे विरामं कृत्वा दिसम्बर-मासे दर-कटाहस्य पुनर्विचारं कर्तुं शक्नोति।
वालस्ट्रीटस्य दिग्गजः एड् यार्डेनी इत्यनेन उक्तं यत् फेडरल् रिजर्वस्य वर्षस्य मौद्रिकशिथिलीकरणनीतिः समाप्तः भवितुम् अर्हति यतः शुक्रवासरे सशक्तं गैर-कृषि-वेतनसूची-रिपोर्ट् अर्थव्यवस्थायाः लचीलतां प्रकाशितवती अस्ति।
फेडस्य पूर्वगवर्नर् रेण्डी क्रोस्ज्नर् इत्यस्य अपि मतं यत् यदि आँकडा आवश्यकं सिद्धं भवति तर्हि फेड् व्याजदरेषु कटौतीं न कर्तुं चयनं कर्तुं शक्नोति:
"यदि दत्तांशः एतादृशान् अपेक्षां ताडयति एव तर्हि फेडः दरं सर्वथा न कटयितुं निर्णयं कर्तुं शक्नोति।"
यार्डेनी इत्यस्य मतं यत् व्याजदरेषु कटौतीनां विपण्यस्य आक्रामकमूल्यनिर्धारणेन जोखिमाः सञ्चिताः सन्ति, अतः अस्मिन् निर्णये फेड् इत्यनेन अधिकं सावधानता भवितव्या।
जोखिमः अस्ति यत् अतिरिक्तनीतिशिथिलीकरणं निवेशकानां उत्साहं प्रेरयिष्यति, यत् कष्टप्रदस्य विपण्यघटनायाः मञ्चं स्थापयिष्यति। यर्डेनी उवाच - .
"अग्रे यत्किमपि दरकटनं भवति तत् शेयरबजारस्य बुदबुदान् वर्धयिष्यति तथा च १९९० तमे दशके शैल्याः द्रवणस्य सम्भावना वर्धयिष्यति।"
१९९० तमे दशके प्रौद्योगिकी-समूहानां अतिमूल्यांकनस्य कारणेन शेयर-बजारस्य बुदबुदाः विस्फोटितवन्तः तदा एस एण्ड पी-संस्थायाः चरमात् एकतृतीयभागः पतितः ।
यार्डेनी इत्यस्य मतेन सेप्टेम्बरमासे ५० आधारबिन्दुव्याजदरे कटौती “अनावश्यकम्” आसीत् :
“अर्थव्यवस्थायाः उच्छ्रायः, एस एण्ड पी च अभिलेखानां समीपे भ्रमति, सेप्टेम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं फेडस्य निर्णयः — एषः कदमः सामान्यतया मन्दतायाः अथवा विपण्यदुर्घटनायाः प्रतिक्रियारूपेण आरक्षितः — अनावश्यकः आसीत्
वेतनवृद्धेः पृष्ठतः महङ्गानि जोखिमानां विषये सावधानाः भवन्तु
ज्ञातव्यं यत् अस्मिन् अकृषिप्रतिवेदने वेतनवृद्धिः अपि ध्यानयोग्यः सूचकः अस्ति ।
प्रतिवेदने ज्ञातं यत् सेप्टेम्बरमासे औसतघण्टावेतनं वर्षे वर्षे ४% वर्धितम्, यत् मेमासात् परं सर्वाधिकं भवति, यत् सेप्टेम्बरमासे औसतघण्टावेतनं मासे मासे ०.४% वर्धितम् इति अपेक्षां अतिक्रान्तवान्, तथा च वृद्धिः भविष्यति इति अपेक्षा आसीत् ०.३% द्वारा, पूर्वमूल्यात् अपरिवर्तितम् ।
क्रोस्ज्नर् इत्यनेन उल्लेखितम् यत् यदि वेतनवृद्धिः न न्यूनीभवति तथा च उत्पादकतावृद्धिः पर्याप्तं प्रबलः न भवति तर्हि महङ्गानि नियन्त्रयितुं फेड् इत्यनेन अधिकानि आक्रामकाः उपायाः करणीयाः भवेयुः।
क्रोस्ज्नर् इत्यनेन व्याख्यातं यत् उच्चवेतनवृद्ध्या उपभोक्तृमूल्यानि अधिकानि भवितुम् अर्हन्ति, तस्मात् महङ्गानि वर्धयितुं शक्यन्ते । यदि फेड व्याजदराणि न वर्धयति वा वेतनवृद्धिं नियन्त्रयितुं अन्येषां मौद्रिकनीतिसाधनानाम् उपयोगं न करोति चेदपि महङ्गानि नियन्त्रयितुं कठोरतरपरिहारस्य आवश्यकता भविष्यति, यस्य नकारात्मकः प्रभावः कार्यबाजारे भवितुम् अर्हति।
अक्टोबर् मासे गैर-कृषि-वेतनसूची निर्णायकं कारकं भवितुम् अर्हति
नवम्बर् ७ दिनाङ्के फेडस्य अग्रिमसमागमात् पूर्वं रोजगारस्य महङ्गानि च विषये आँकडानां राफ्ट् फेडस्य नीतिप्रक्षेपवक्रं निर्धारयिष्यति।
बीएमओ कैपिटल मार्केट्स् इत्यस्य अमेरिकीव्याजदररणनीत्याः प्रमुखः इयान् लिङ्गेन् इत्यनेन सूचितं यत् यदि अक्टोबर्-मासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् तुल्यकालिकरूपेण सशक्तं भवति तथा च महङ्गानि चिपचिपाः एव सिद्धाः भवन्ति तर्हि फेडः ब्याज-दर-कटाहं अस्थायीरूपेण विरामं कर्तुं शक्नोति।
ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां सः लिखितवान् यत् -
"नवीनतमं नौकरीदत्तांशं सूचयति यत् फेडः नवम्बरमासस्य दरकटनस्य पुनर्विचारं कुर्वन् अस्ति... एतत् संक्षेपेण चिन्तयितुं योग्यं यत् फेडस्य दरवृद्धिं विरामयितुं आगामिमासे किं किं आवश्यकं भविष्यति।