समाचारं

"विपणनं उद्घाटितमात्रेण बन्दं भवति", रेन् जेपिङ्ग् साहसेन ए-शेयर-विपण्यस्य भविष्यवाणीं करोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेयरबजारनिवेशे अर्थशास्त्रज्ञानाम् टिप्पणीः प्रायः विपण्यतः प्रबलप्रतिक्रियाः प्रेरयन्ति । २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के रात्रौ ११:५८ वादने सुप्रसिद्धः अर्थशास्त्री रेन् जेपिङ्ग् इत्यनेन एकः लेखः प्रकाशितः यस्मिन् ए-शेयराः आगामिसप्ताहे "उद्घाटिताः बन्दाः च" भवितुम् अर्हन्ति इति भविष्यवाणीं कृतवान् तथाकथितस्य "उद्घाटित-निमीलित" इत्यस्य अर्थः अस्ति यत् शेयर-बजारस्य उद्घाटने दैनिक-सीमा शीघ्रं मुद्रिता भवति, तदनन्तरं बहु उतार-चढावः न भवति रेन् जेपिङ्गस्य साहसिकपूर्वसूचनायाः पृष्ठतः सः वर्तमानस्य आर्थिकस्थितेः, विपण्यप्रवृत्तेः च गहनबोधं प्रकाशितवान्, निवेशकानां कृते नूतनदृष्टिकोणं अपि प्रदत्तवान्

0 1

"मुक्तं समीपं च" किम् ।

"मुक्तं निकटं च" तुल्यकालिकरूपेण अत्यन्तं विपण्यस्थितिः अस्ति, या प्रायः अत्यन्तं आशावादी अथवा अनुकूलपरिस्थितौ भवति । अस्मिन् परिस्थितौ शेयरबजारः उद्घाटने शीघ्रमेव उच्चतमं वा न्यूनतमं वा मूल्यं प्राप्स्यति, ततः अधिकांशकालं यावत् प्रमुखं उतार-चढावं विना स्थिरं तिष्ठति संक्षेपेण, २.अस्य अर्थः अस्ति यत् कस्यापि घटनाविशेषस्य आर्थिकदत्तांशस्य वा विपण्यप्रतिभागिनां अपेक्षाः अत्यन्तं सुसंगताः भवन्ति, येन उद्घाटने स्टॉकमूल्यं शीघ्रं प्रतिक्रियां ददाति, तस्मात् सीमा-उपरि वा सीमा-अधः वा भवति

रेन जेपिङ्गस्य तात्पर्यं यत् आगामिमङ्गलवासरे (8th) ए-शेयर-विपण्यस्य उद्घाटनानन्तरं अनुकूलकारकाणां कारणेन तीव्रगत्या वर्धयितुं शक्नोति, अपि च मार्केट्-उद्घाटन-क्षणे दैनिक-सीमायाः प्रत्यक्षतया मुद्रणं अपि कर्तुं शक्नोति। एषा घटना प्रायः विपण्यां अत्यन्तं आशावादस्य प्रकटीकरणं भवति, निवेशकानां विश्वासं प्रतिबिम्बयितुं च शक्नोति ।

0 2

पूर्वानुमानस्य पृष्ठतः आर्थिककारकाः

रेन् जेपिङ्गस्य पूर्वानुमानं आर्थिकपुनरुत्थानस्य संकेतानां श्रृङ्खलायाम् आधारितम् अस्ति ।अचलसम्पत्बाजारस्य पुनरुत्थानेन नीतिसमायोजनेन च विपण्यां नूतना जीवनशक्तिः प्रविष्टा अस्ति, तथा च फेडरल् रिजर्वस्य व्याजदरे कटौतीद्वारा वैश्विक अर्थव्यवस्थायां तरलता वर्धिता अस्ति।

राष्ट्रदिवसस्य पूर्वं ए-शेयरस्य तीव्रवृद्ध्या आशावादः वर्धितः । शेयरबजारस्य प्रदर्शनं निवेशकानां भावनायाः निकटतया सम्बद्धम् अस्ति, अल्पकाले एव वृद्धिः निवेशकानां विश्वासं वर्धयिष्यति, यत् क्रमेण शेयरबजारस्य अल्पकालीनरूपेण निरन्तरं वृद्धिं कर्तुं प्रेरयिष्यति।

0 3

रेन् जेपिङ्गस्य टिप्पणीनां सम्भाव्यजोखिमाः

यद्यपि रेन् जेपिङ्गस्य भविष्यवाणी आशापूर्णा अस्ति तथापि सम्भाव्यजोखिमानां अवहेलना कर्तुं न शक्यते। विपण्यं अप्रत्याशितम् अस्ति, अप्रत्याशितघटनानां कारणेन आशावादी पूर्वानुमानं परिवर्तयितुं शक्यते, यथा उदयस्य अनन्तरं लाभग्रहणं निवेशकानां भावना निराशावादी भवति च

अपि च, यदि तस्य टिप्पणीः अति आशावादी इति मन्यन्ते तर्हि निवेशकाः अन्धरूपेण अनुसरणं कर्तुं शक्नुवन्ति, येन व्यक्तिगतहानिः, विपण्यबुद्बुदाः, अस्थिरता च वर्धन्ते अतः निवेशकाः शान्ततया तर्कसंगततया च विपण्यप्रवृत्तीनां विश्लेषणं कुर्वन्तु।

04

शेयरबजारे मनोवैज्ञानिककारकाः

रेन् जेपिङ्गस्य भविष्यवाणी शेयरबजारस्य मनोवैज्ञानिककारकान् अपि स्पृशति । शेयरबजारस्य संचालनं न केवलं आर्थिकदत्तांशस्य प्रतिबिम्बं भवति, अपितु निवेशकानां भावनायाः प्रतिबिम्बम् अपि भवति । शेयरबजारस्य इतिहासे अनेकेषां वृषभविपणानाम् आरम्भः प्रायः अधिकांशजनानां संशयेन अविश्वासेन च सह भवति । एवं सति शेयरबजारस्य उदयाय चालकशक्तिः भवितुम् अर्हति ।

यदि अधिकांशः निवेशकः विपण्यां प्रबलं उदयं दृष्ट्वा विक्रयणस्य अपेक्षया धारयितुं चयनं करोति तर्हि विपण्यस्य ऊर्ध्वगामिनी गतिः अधिकं सुदृढा भविष्यति। अपरपक्षे यदि निवेशकाः उच्चस्तरस्य विक्रयं कर्तुं चयनं कुर्वन्ति तर्हि तस्य कारणेन विपण्यस्य तीव्रक्षयः भवितुम् अर्हति । अतः यदि रेन जेपिङ्गस्य भविष्यवाणी निवेशकानां विश्वासं प्रेरयितुं शक्नोति तर्हि श्रृङ्खलाप्रतिक्रियाम् उत्पन्नं कृत्वा नूतनं विपण्यं वर्धमानं स्थितिं निर्मातुम् अर्हति।

0 5

निगमन

सामान्यतया रेन् जेपिङ्गस्य "उद्घाटनं समापनञ्च" इति भविष्यवाणी वर्तमान आर्थिकवातावरणे युक्तियुक्ता अस्ति । परन्तु निवेशकाः इति नाम्ना आशावादेन आनितानां अवसरानां आनन्दं लभन्तः अस्माभिः स्पष्टं मनः अपि स्थापयितव्यं, विपण्यप्रवृत्तीनां तर्कसंगतरूपेण विश्लेषणं करणीयम्, जोखिमप्रबन्धने च उत्तमं कार्यं कर्तव्यम्। शेयर-बजारः चर-पूर्णः विपण्यः अस्ति, अस्माभिः न केवलं सम्भाव्य-अवकाशाः द्रष्टव्याः, अपितु सम्भाव्य-जोखिमानां विषये अपि सजगः भवितुम् अर्हति । एवं एव वयं नित्यं परिवर्तनशीलविपण्ये अजेयः एव तिष्ठितुं शक्नुमः।

भविष्ये विपण्यस्य विकासः कथं भविष्यति इति अद्यापि निर्धारितं नास्ति, परन्तु एतादृशी आर्थिकपृष्ठभूमिः विपण्यगतिशीलतायां ध्यानं स्थापयितुं प्रत्येकस्य निवेशकस्य कृते अत्यावश्यकक्षमता भविष्यति। अहम् आशासे यत् अस्मिन् परिवर्तनयुगे अर्थशास्त्रज्ञाः साधारणनिवेशकाः च स्वकीयान् निवेशस्य अवसरान् अन्विष्य वित्तीयस्वतन्त्रतां प्राप्तुं शक्नुवन्ति |