समाचारं

फोक्सवैगनस्य मुख्यकार्यकारी : चीनदेशे दण्डात्मकशुल्कं आरोपयितुं स्थाने निवेशार्थं अनुदानं दातुं विचारयन्तु

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अक्टोबर् ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घः चीनविरुद्धं शुल्कप्रस्तावं स्वीकुर्वितुं मतदानं कृतवान्, येन यूरोपीयवाहननिर्मातृषु चिन्ता उत्पन्ना षष्ठे दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने फोक्सवैगन-समूहस्य मुख्यकार्यकारी ओलिवर ब्लुमः जर्मन-माध्यमेभ्यः अवदत् यत् यूरोपीयसङ्घः चीनीय-विद्युत्-वाहनेषु शुल्कं समायोजयितुं विचारयितुं अर्हति इति।

चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं चीनदेशः प्रतिकारं कर्तुं शक्नोति इति ब्लूम चिन्तितः अस्ति यत् "यदि एते एकपक्षीयशुल्काः कार्यान्विताः भवन्ति तर्हि एतत् जोखिमं निश्चितरूपेण विद्यते" इति सः मन्यते यत् जर्मनीसर्वकारेण विरोधः निरन्तरं प्रकटयितुं आवश्यकम् शुल्कं यूरोपीयसङ्घस्य स्थितिं प्रति, यूरोपीयसङ्घः चीनदेशेन सह "उभयपक्षेभ्यः न्याय्यं समाधानं" प्राप्तुं शक्नोति इति आशां कुर्वन् शुल्कस्य प्रभावात् पूर्वं।

ब्लूम इत्यस्य मतं यत् यूरोपीयसङ्घः स्वस्य शुल्कनीतिं पुनर्विचारं कृत्वा चीनीयवाहननिर्मातृभ्यः निवेशद्वारा शुल्कं परिहरितुं अनुमतिं ददातु। सः अवदत् यत् - "दण्डात्मकशुल्कं आरोपयितुं स्थाने अस्माभिः निवेशार्थं अनुदानं दातुं सक्रियरूपेण विचारणीयम्। ये कम्पनयः यूरोपे निवेशं कुर्वन्ति, रोजगारस्य सृजनं कुर्वन्ति, स्थानीयकम्पनीभिः सह सहकार्यं कुर्वन्ति च तेषां शुल्कस्य दृष्ट्या लाभः भवेत्।

चीनदेशस्य कारनिर्मातृभ्यः दण्डात्मकशुल्कं विना जर्मनीदेशे विद्युत्कारनिर्माणस्य अनुमतिः भवेत् वा इति पृष्टः ब्लूमः अवदत् यत् "आम्, तत् कर्तुं एकः उपायः अस्ति। एतत् न केवलं चीनीयकम्पनीषु अपि प्रवर्तते अपितु यूरोपे निवेशं कुर्वतां अन्यक्षेत्रीयकम्पनीनां कृते अपि प्रवर्तते, अर्थव्यवस्थायां सकारात्मकं प्रभावं कर्तुं शक्नोति” इति ।

चतुर्थे दिनाङ्के यूरोपीयसङ्घस्य सदस्यराज्येषु चीनीयविद्युत्वाहनेषु प्रतिकारशुल्कं आरोपयितुं प्रस्तावस्य अनुमोदनार्थं १० पक्षे, ५ विरोधे, १२ मतदानात् परे च मतदानं कृतम् यूरोपीयसङ्घः सम्प्रति चीनीयविद्युत्वाहनेषु १०% शुल्कं आरोपयति २० अगस्तदिनाङ्के पूर्वप्रकाशनस्य अन्तिममसौदेनुसारं चीनीयकम्पनीभिः निर्मितानाम् आयातितविद्युत्वाहनानां उपरि १७% तः ३६.३% यावत् सुपरइम्पोज्ड् शुल्कं आरोपयितुं योजना अस्ति

यूरोपीय आयोगेन मतदानानन्तरं एकं वक्तव्यं प्रकाशितं यत् चीनविरुद्धं शुल्कप्रस्तावस्य यूरोपीयसङ्घस्य सदस्यराज्येभ्यः "आवश्यकसमर्थनं" प्राप्तम् अस्ति तथा च अतिरिक्तशुल्कानां अन्तिमकार्यन्वयनविनियमाः अन्तिमे अक्टोबर् ३० दिनाङ्कपर्यन्तं घोषिताः भविष्यन्ति, यत् भविष्यति चीनदेशस्य उपरि यूरोपीयआयोगस्य शुल्कं समावेशयति विद्युत्वाहनानां विषये तथाकथितस्य प्रतिकारात्मकस्य अन्वेषणस्य अन्तिमपरिणामाः परदिनात् आरभ्य प्रभावं प्राप्नुयुः।

यूरोपीय आयोगस्य व्यापाररक्षाविभागस्य निदेशकःमार्टिन्लुकास् इत्यनेन सेप्टेम्बरमासस्य अन्ते उक्तं यत् मतदानस्य पारितस्य शुल्कस्य च प्रवर्तनस्य अनन्तरम् अपि यूरोपीय-आयोगः चीन-देशेन सह वार्तायां निरन्तरं कर्तुं इच्छति यत् शुल्कस्य आरोपणं परिहरितुं सम्भाव्यं सम्झौतां प्राप्तुं शक्नोति। सः तस्मिन् समये अवदत् यत् यूरोपीयसङ्घस्य चीनस्य च मध्ये तान्त्रिकवार्तालापः प्रायः नित्यं यावत् वर्धितः अस्ति, अक्टोबर्-मासस्य अन्ते अपि स्थातुं शक्नोति इति।

परन्तु तस्य परिणामेण यूरोपस्य प्रमुखेषु वाहननिर्मातृषु चिन्ता असन्तुष्टिः च उत्पन्ना । हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​समाचारः अस्ति यत्,मर्सिडीज-बेन्जसः समूहः शीघ्रमेव प्रतिक्रियाम् अददात् यत् शुल्कं त्रुटिः इति। फोक्सवैगनेन यूरोपीयआयोगेन चीनदेशेन सह वार्तायां समाधानं प्राप्तुं कथितं यत् शुल्कस्य प्रभावात् पूर्वं।

जर्मन-वाहन-उद्योग-सङ्घस्य (vda) अध्यक्षः हिल्डेगार्ड् मुलरः चतुर्थे दिनाङ्के अवदत् यत् जर्मनी-सर्वकारस्य विरुद्धं मतदानेन बहिः जगति “समीचीनसंकेतं” प्रेषितम् “अर्थव्यवस्थायाः, समृद्धेः, विकासस्य च कृते जर्मनी-सर्वकारः समर्थनं करोति एतादृशे महत्त्वपूर्णे विषये यूरोपीय-जर्मन-वाहन-उद्योगस्य तस्य कर्मचारिणां च हितं कृत्वा अद्यतन-यूरोपीयसङ्घस्य निर्णयस्य विरुद्धं मतदानं कृतवन्तः” इति ।

अमेरिकादेशस्य ब्लूमबर्ग् न्यूज् इत्यनेन अपि सूचितं यत् अस्मिन् मतदाने मतदानात् परहेजानां अधिका संख्या यूरोपीयसङ्घस्य सदस्यराज्येषु संशयं प्रतिबिम्बयति, येन सूचयति यत् चीनदेशेन सह "व्यापारयुद्धस्य" प्रेरणायाः सम्भावनायाः विषये बहवः सदस्यराज्याः असहजाः सन्ति।

विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये यूरोपीयआयोगस्य अन्तिमनिर्णयस्य मसौदां पारितं कर्तुं यूरोपीयसङ्घस्य सदस्यराज्यप्रतिनिधिभिः मतदानस्य विषये चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता चतुर्थे दिनाङ्के अवदत् यत् चीनेन प्रासंगिकप्रतिवेदनानां संज्ञानं गृहीतम्।

प्रवक्ता अवदत् यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये चीनस्य स्थितिः सुसंगता स्पष्टा च अस्ति .चीनदेशे विद्युत्वाहनानां उपरि प्रतिकारशुल्कं आरोपितम्। चीनस्य विद्युत्वाहनानि विपण्यनेतृत्वस्य पालनम् कुर्वन्ति तथा च पूर्णप्रतिस्पर्धायाः आधारेण सन्ति निरन्तरस्वतन्त्रनवाचारस्य माध्यमेन तेषां विश्वस्य उच्चगुणवत्तायुक्तानां हरितसार्वजनिकवस्तूनाम् आपूर्तिः वर्धिता अस्ति तथा च जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां महत्त्वपूर्णं योगदानं दत्तम्। यूरोपीयसङ्घस्य संरक्षणवादीप्रथाः विश्वव्यापारसंस्थायाः नियमानाम् गम्भीररूपेण उल्लङ्घनं कुर्वन्ति तथा च सामान्ये अन्तर्राष्ट्रीयव्यापारव्यवस्थायां हस्तक्षेपं कुर्वन्ति तथा च ते न केवलं चीन-यूरोपीयसङ्घस्य व्यापारे निवेशसहकार्ये च बाधां जनयन्ति तथा च यूरोपीयसङ्घस्य स्वस्य हरितरूपान्तरणप्रक्रियायां विलम्बं कुर्वन्ति, अपितु जलवायुपरिवर्तनस्य निवारणार्थं वैश्विकसंयुक्तप्रयत्नाः अपि प्रभाविताः भविष्यन्ति .

प्रवक्ता सूचितवान् यत् चीनदेशः यूरोपीयसङ्घस्य अन्तिममसौदेनिर्णयस्य दृढतया विरोधं करोति, परन्तु वार्ताद्वारा विषयस्य समाधानं निरन्तरं कर्तुं यूरोपीयसङ्घस्य राजनैतिकइच्छा अपि टिप्पणीं करोति। चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति। चीनदेशः आशास्ति यत् यूरोपीयपक्षः स्पष्टतया अवगमिष्यति यत् अतिरिक्तशुल्कं आरोपयित्वा कस्यापि समस्यायाः समाधानं न भविष्यति, अपितु केवलं चीन-उद्यमानां यूरोप-देशेन सह निवेशं कर्तुं सहकार्यं कर्तुं च विश्वासं दृढनिश्चयं च कम्पयिष्यति, बाधितं च भविष्यति |. चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् सः स्वस्य राजनैतिकइच्छा यथार्थतया प्रदर्शयतु, परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे पुनः आगच्छेत्। चीनदेशः चीनदेशस्य उद्यमानाम् हितस्य दृढतया रक्षणार्थं सर्वान् उपायान् अपि करिष्यति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।