2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/एकादशः भ्राता
अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले जनानां सङ्कीर्णानां पर्यटनस्थलानां अतिरिक्तं शेयरबजारः, सम्पत्तिविपण्यं च सर्वाधिकं लोकप्रियाः क्षेत्राणि सन्ति ।
अवकाशदिनस्य कारणात् ए-शेयर-विपण्यं न उद्घाटितम्, हाङ्गकाङ्ग-देशे धनं बहुमात्रायां प्रवहति स्म ।
अवकाशदिने यदा हाङ्गकाङ्ग-नगरस्य स्टॉक्स् उद्घाटिताः तदा त्रयः दिवसाः यावत् हैङ्ग सेङ्ग् सूचकाङ्कः ७.६% वर्धितः, यत् विश्वस्य सर्वोच्चम् अस्ति ।
अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भात् आरभ्य हैङ्ग सेङ्ग् सूचकाङ्कः २८% अधिकेन पुनः उत्थापितः अस्ति ।
एतत् वृषभविपण्यं अस्मिन् वर्षे हाङ्ग सेङ्ग् सूचकाङ्कस्य सञ्चितलाभं तृतीयाधिकं कृतवान् ।
विश्वस्य प्रमुखेषु शेयरबजारेषु हाङ्गकाङ्गस्य शेयर्स् प्रदर्शने दूरं पुरतः सन्ति, येन अमेरिकी-जापानी-शेयर-बजाराः पृष्ठतः सन्ति ।
केचन जनाः वदन्ति यत् शेयर-बजारस्य पतने वर्षत्रयं यावत् समयः अभवत्, पुनः उत्थाय च केवलं त्रयः दिवसाः यावत् समयः अभवत् ।
व्योमात् प्रस्रवन्तं धनं गौरवं च सहसा पतितम् ।
ये दरिद्राः युवानः अवकाशदिनेषु हुआङ्गशान् पर्वतम् आरुह्य पर्वतस्य शिखरस्य शौचालयस्य रात्रौ व्यतीतवन्तः, तेषां मनसि प्रत्येकं निमेषे १० कोटिः गम्यते इति अनुभूतम्
राष्ट्रदिवसस्य अवकाशः समाप्तः भवितुम् अर्हति, देशे सर्वत्र जनाः ए-शेयर-विपण्यस्य उद्घाटनस्य प्रतीक्षां कुर्वन्ति ।
हाङ्गकाङ्ग-नगरस्य ये स्टॉक्स् सर्वाधिकं वर्धिताः सन्ति ते वित्तीय-अचल-सम्पत्त्याः सन्ति ।
इत्यस्मिन्,रोन्शाइन चीनत्रिचतुर्वारं वा उच्छ्रितः ।झोंगलियांग होल्डिंग्स、विखेद, आओयुआन् द्विगुणं, वन्के, ज़ुहुइ च प्रायः अर्धं, सुनाक् च एकतृतीयभागं वर्धितवन्तौ ।
राष्ट्रदिवसस्य अवकाशात् पूर्वं केन्द्रीयबैङ्केन गृहक्रयणस्य पूर्वभुक्ति-अनुपातः न्यूनतम-२०% तः १५% यावत् न्यूनीकृतः ।
भवन्तः नूतनं गृहं क्रीणन्ति वा सेकेण्डहैण्ड् गृहं वा क्रीणन्ति वा, तस्य उत्तोलनं पूर्वमेव अतीव अधिकं भवितुम् अर्हति ।
प्रथमस्तरीयनगरेषु क्रयप्रतिबन्धनीतिषु बृहत् कदमः कृताः, विशेषतः ग्वाङ्गझौ-नगरे दशवर्षेभ्यः अधिकं यावत् क्रयप्रतिबन्धाः कार्यान्विताः, केवलं एकेन कागदखण्डेन सर्वाणि रद्दीकृतानि च
उपरितः अधः यावत् नीतिप्रोत्साहनस्य श्रृङ्खलायाः कारणात् सम्पत्तिविपण्ये दृश्यमानरूपेण सुधारः भवति इति भासते, तत्र च वृषभस्वराणि सन्ति ।
तत्कालं संकेतः अस्ति यत् स्थावरजङ्गमविक्रयणं, अचलसम्पत् एजेण्ट् च सामूहिकरूपेण आन्दोलिताः सन्ति।
अचलसम्पत् वृषभविपण्यं सर्वे तेषां मित्रमण्डले सन्ति ये गहनतया पटलं ब्राउज् कुर्वन्ति——
सर्वत्र मूल्यानि वर्धन्ते, सर्वत्र विक्रयः उष्णः अस्ति।
विगतदिनद्वये देशे सर्वत्र विकासकाः क्रेतृभावनाम् उत्तेजितुं पोस्टरनिर्माणे व्यस्ताः सन्ति ।
दृश्यक्षेत्रात् अधिकं सजीवं यत् अस्ति तत् स्थावरजङ्गमस्य विक्रयकार्यालयः;
मित्रमण्डलं उत्साहस्य अवस्थायां आसीत्, सर्वेषां कृते आयोजनस्थलं प्रति धावितुं आग्रहं कर्तुं यथाशक्ति प्रयत्नः कृतः ।
विकासकानां मध्यस्थानां च अतिशयोक्तिः वकालतया च जनानां कृते दुर्बोधता सुलभा भवति——
यदि भवन्तः अधः यानं न क्रीणन्ति तर्हि पुनः परिवर्तनस्य अवसरं त्यक्ष्यन्ति ।
गुआङ्गझौ-नगरे विलासिनी-आवास-परियोजनाद्वयं स्तः - क्षिंगेवान्-द्वीपसमूहः ५ क्रमाङ्कः, गुआङ्गझौ-पेङ्गरुई-क्रमाङ्कः १ च ।अधुना एव द्वौ यूनिटौ विक्रीताः
किं स्तब्धं भवति कुलमूल्यं, यत् लघुलक्ष्यद्वयं आच्छादयति।
भ्राता एकादशः पोस्टरं दृष्टवान् तेषु गुआङ्ग्झौ-नगरस्य पेङ्गरुई-नम्बर-१ इत्यत्र विक्रीतौ विलासितागृहौ द्वौ अपि ७५० वर्गमीटर्-क्षेत्रस्य बृहत्-फ्लैट्-गृहौ आस्ताम् ।
कुलमूल्यं २० कोटिभ्यः अधिकं भवति, तथा च औसतं यूनिट् मूल्यं २७०,०००/वर्गमीटर् अधिकं भवति, येन ग्वाङ्गझौ-नगरे नूतनगृहेषु नूतनं यूनिट्-मूल्यं अभिलेखं स्थापितं भवति
पूर्वं विक्रीतस्य महत्तमं विलासितागृहं झुजियाङ्ग-नव-नगरे qiaoxin huiyue terrace इति आसीत् ।
पेङ्गरुई नम्बर १, ग्वाङ्गझौ इत्यत्र विक्रीतौ विलासितागृहौ टी१ इत्यस्य शीर्षभवने स्थितौ स्तः ते अस्मिन् वर्षे जुलैमासे एव विक्रयणार्थं प्रमाणीकृतौ आस्ताम्।
कथ्यते यत् टी १ टॉवर किङ्ग् इत्यस्मिन् प्रत्येकस्य अपार्टमेण्टस्य औसतं कुलमूल्यं २० कोटिभ्यः अधिकं भवति, तथा च औसतपञ्जीकृतमूल्यं प्रायः ३४०,०००/वर्गमीटर् अस्ति
तेषु महत्तमस्य विलासिनीगृहस्य एककमूल्यं प्रतिवर्गमीटर् ५६०,००० युआन् अस्ति, यस्य कुलमूल्यं १.२ अब्जाधिकम् अस्ति ।
सद्यः विक्रीतयोः विलासितागृहयोः एककमूल्यं केवलं २७०,०००/वर्गमीटर् अस्ति, यत् छूटः अस्ति तथा च टी१ भवने ३४०,०००/वर्गमीटर् इत्यस्य औसतपञ्जीकृतमूल्यं अपि प्राप्तुं न शक्नोति।
५६०,०००/वर्गमीटर् इत्यस्य सर्वोच्चमूल्येन सह तुलने गुआङ्गझौ पेङ्गरुई नम्बर १ इत्यस्य गृहमूल्यं न्यूनातिन्यूनं दुगुणं भवितुम् अर्हति ।
भवन्तः मन्यन्ते यत् गृहमूल्यानि चरमपर्यन्तं प्राप्तानि, अधिकं वर्धयितुं न शक्नुवन्ति इति विकासकानां दृष्ट्या वृद्धेः नूतनं स्थानं आरब्धम् अस्ति ।
वर्षत्रयपूर्वं यदा पेङ्गरुई रियल एस्टेट् इत्यनेन गुआङ्ग्झौ पेङ्गरुई इत्यस्मिन् भूमिभागः १ अधिग्रहितः तदा भूमिमूल्यं केवलं १८,००० युआन्/वर्गमीटर् आसीत् ।
अस्य भूमिव्ययः वर्तमानगृहमूल्यानां अंशात् न्यूनः अस्ति ।
इति मिदासस्पर्शः ।
अन्यत् विलासिता परियोजना अस्ति क्षिंगेवान् प्रायद्वीपः क्रमाङ्कः ५.कथ्यते यत् विगतदिनद्वये द्वौ यूनिटौ विक्रीतवान्, ययोः द्वयोः अपि क्षेत्रफलं १,००० वर्गमीटर् अधिकं भवति, प्रत्येकस्य यूनिटस्य औसतं कुलमूल्यं भवति २० कोटिभ्यः अधिकाः ।
गैलेक्सी बे प्रायद्वीपस्य ५ क्रमाङ्कस्य लेनदेन-एककमूल्यं गुआङ्गझौ पेन्ग्रुई क्रमाङ्कस्य १ इव अतिशयोक्तिपूर्णं नास्ति, परन्तु अद्यापि १६०,०००/वर्गमीटर् यावत् अधिकम् अस्ति
मार्केट्-वार्तानुसारं अद्यैव विक्रीतौ विलासिनीगृहद्वयं भवनक्रमाङ्के २९ मध्ये स्थितौ स्तः ।
एकादशभ्राता परीक्ष्य ज्ञातवान् यत् अस्मिन् भवने कुलम् ३२ विलासिनीगृहाणि सन्ति, ये गतवर्षे एव विक्रयणार्थं प्रमाणीकृताः आसन् ।
एकवर्षं यावत् विक्रयणं कृत्वा अहं केवलं एकं सेट् ऑनलाइन हस्ताक्षरितवान्।
अस्मिन् च राष्ट्रियदिवसस्य अवकाशकाले एकस्मिन् एव द्वौ सेट् विक्रीतवान् ।
केन्द्रीयबैङ्केन गृहक्रयणानां पूर्वभुक्ति-अनुपातः न्यूनतम-२०% तः १५% यावत् अधुना एव न्यूनीकृतः, सम्पत्ति-विपण्यं च तत्क्षणमेव प्रतिक्रियाम् अददात्
एतत् निष्पद्यते यत् एतेषां शीर्षधनानाम् विलासिनीगृहक्रयणस्य सीमा अटत् यतः तेषु ५% पूर्वभुक्तिः नासीत्
भवन्तः विश्वासं कुर्वन्ति वा न वा, एकादशभ्राता तथापि विश्वासं करोति।
अस्मिन् अवकाशकाले सम्पत्तिविपण्ये आक्रामकतमविपणनरणनीतिद्वयं बीजिंग-नगरस्य राज्यस्वामित्वयुक्तयोः विकासकयोः अस्ति——
चीन संसाधन भूमि、चीन निर्माण तृतीय अभियांत्रिकी ब्यूरोअस्य स्वामित्वं चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमस्य अस्ति ।
पूर्वभुक्तिनिवृत्तिनीतिः कार्यान्वितामात्रेण चीनसंसाधनभूमिबीजिंगकम्पनी घोषितवती यत्——
"अक्टोबर्-मासस्य ८ दिनाङ्कात् परं बीजिंग-कम्पनीयां विक्रयणार्थं सर्वाणि सम्पत्तिषु विद्यमानमूल्यानां आधारेण २% वृद्धिः भविष्यति।"
चीननिर्माणं यिपिन् अपि एकं उज्ज्वलं रक्तवर्णीयं पोस्टरं स्थापितवान्——
"अक्टोबर् ८ तः आरभ्य अस्माकं परियोजनासु यथा हुआक्सियाङ्ग नम्बर १, यिहे हवेली, युजिङ्ग् स्टार सिटी, डैक्सिङ्ग् स्टार सिटी च २% छूटं प्राप्स्यति।"
क्रेता चालनं कर्तुं सज्जः भवितुं पूर्वं विकासकः प्रथमं मूल्यं वर्धयितुं सज्जः अस्ति ।
अस्याः दिनचर्यायाः अद्यापि परिचितः स्वादः परिचितः सूत्रः च अस्ति ।
मत्स्यजीविनां दृष्टौ वायुं श्रुत्वा अधः मज्जमानानां मत्स्यानां गतिं कर्तुं जले मुष्टिभ्यां प्रलोभनं क्षिप्त्वा नीडं करणं कथ्यते
यदि इच्छसि तर्हि प्रलोभनं गृहाण।
विपणः उद्धर्तुं शक्नोति वा गृहं विक्रेतुं शक्नोति वा इति न कृत्वा क्षुधाविपणनदिनचर्या अवश्यमेव कार्यान्वितव्या।
एतौ केन्द्रस्वामित्वयुक्तौ विकासकौ आवासमूल्यानां वर्धनस्य अपेक्षां पूर्वमेव पूर्णतया पूरितवन्तौ।
मासत्रयपूर्वं एतयोः बृहत् केन्द्रीय-उद्यमयोः एव बीजिंग-नगरे प्रथमं मूल्य-कटाहं प्रारब्धम् ।
तस्मिन् समये बीजिंग-नगरस्य डाक्सिङ्ग्-मण्डले चीन-रिसोर्स-लैण्ड्-इत्यनेन विकसितस्य क्षिहोङ्गमेन्-ओक्-बे-इत्यस्य तृतीयचरणस्य मध्यवर्षविक्रयणं प्राप्तुं विशेषमूल्यक-आवासस्य नामधेयेन न्यूनीकृतमूल्येन निर्यातितम्
तया प्रारब्धस्य विशेषमूल्यानां गृहानाम् एकस्य समूहस्य एककमूल्यं पूर्वस्य ६४,०००/वर्गमीटर् तः ५४,०००/वर्गमीटर् यावत् न्यूनीकृतम् अस्ति ।
एककमूल्यं दशसहस्राणि डॉलरं सस्तां भवति, कुलमूल्यं च कोटिमूल्यानि अपि न्यूनम् अस्ति ।
चाइना रिसोर्सेस् लैण्ड् इत्यस्य आकस्मिकं तीक्ष्णं च मूल्यं न्यूनीकृत्य परियोजनायाः प्रथमचरणस्य स्वामिनः अधिकारविरोधः अपि आरब्धाः ।
प्रायः तस्मिन् एव काले यदा चीनसंसाधनभूमिः स्वस्य मूल्येषु कटौतीं कृतवान्, तस्मिन् एव काले बीजिंग-नगरस्य फेङ्गताई-मण्डले चीन-निर्माण-यपिन्-इत्यनेन विकसितस्य हुआक्सियाङ्ग-नम्बर-१-इत्यस्य अपि मूल्येषु महतीं कटौतीं कर्तुं आरब्धम्
अस्मिन् परियोजनायां नूतनगृहाणां मूलमूल्यसीमा ७२,०००/वर्गमीटर् आसीत् तथापि चीननिर्माणस्य यिपिन् इत्यस्य उद्घाटनमूल्यं केवलं ४९,०००/वर्गमीटर् आसीत्, यत् ३०% छूटस्य बराबरम् अस्ति
एतादृशेन बृहत् मूल्यस्य न्यूनीकरणेन आवासनिर्माणविभागः अपि आतङ्कितः अभवत्, चीननिर्माणस्य यिपिन् इत्यस्य साक्षात्कारः अपि कृतः ।
बृहत् मूल्यकटनात् मूल्यवृद्धिः यावत् केन्द्रस्वामित्वयुक्तौ विकासकौ महतीं विपर्ययः कर्तुं केवलं मासत्रयं व्यतीतवान् ।
अस्य विशालः केन्द्रीयः उद्यमः भवितुम् अर्हति, यः अत्यन्तं स्थिरवायुः धारयति, गभीरतमं युक्तिं च क्रीडति ।
मूल्यवृद्धेः, आतङ्कक्रयणस्य च वातावरणेन तात्कालिकता अधिका अभवत् ।
यदि त्वं तत् न क्रीणसि तर्हि त्वं तत् इतः परं क्रेतुं न शक्ष्यसि।