2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठः - रेन् जेपिङ्गस्य दलम्
ए-शेयराः प्रायः "रक्षायुद्धं" आरभन्ते, दीर्घकालं यावत् ३,००० बिन्दुषु भ्रमन्ति च किमर्थम्? ए-शेयर्स् मध्ये कथं उत्तमं कर्तव्यम् ?
अस्माकं दीर्घकालीनसंशोधनेन ज्ञातं यत् -ए-शेयर-मध्ये उत्तमं कर्तुं सर्वाधिकं महत्त्वपूर्णं कार्यं वित्तपोषण-विपण्यतः निवेश-विपण्यं प्रति शेयर-बजारस्य परिवर्तनम् अस्ति । वित्तपोषणविपण्यस्य मुख्यं प्रदर्शनं निम्नलिखितम् अस्ति ।: पूर्वं शेयर-बजारः चिरकालात् सूचीकृत-कम्पनीनां कृते धनसङ्ग्रहार्थं नगद-यन्त्ररूपेण गण्यते स्म, निवेशकाः च लीक्-रूपेण गण्यन्ते स्म, यस्य परिणामेण अनेके विचित्र-कार्यक्रमाः भवन्ति यथा, आईपीओ-पूर्वं वित्तीय-श्वेत-प्रक्षालनं, आईपीओ-उत्तर-प्रदर्शन-परिवर्तनं, दीर्घकालं यावत् वित्तपोषण-राशिः लाभांश-राशितः अधिका भवति, वित्तीय-धोखाधडस्य अवैध-अपराधानां च व्ययः न्यूनः भवति, सूची-विच्छेदनं कठिनं भवति, तथा च निवेशकानां रक्षणं कठिनम् अस्ति।
भविष्ये वित्तपोषणविपण्यं अवधारणात्मकरूपेण संस्थागतरूपेण च पूर्णतया परिवर्तयितव्यं, निवेशविपण्यस्य संस्थागतपरिकल्पना च स्थापनीयं यत् निवेशकाः दीर्घकालं यावत् धनं प्राप्तुं शक्नुवन्ति।: सूचीकृतकम्पनीभ्यः तावत्पर्यन्तं स्वस्य धारणानि न्यूनीकर्तुं अनुमतिः नास्ति यावत् कम्पनी सम्यक् न चालिता भवति .
एवं यावत् निवेशकानां हितं रक्षितं भवति, निवेशकाः धनं प्राप्तुं शक्नुवन्ति तावत् यावत् शेयरबजारस्य समृद्धिः विकासश्च पूर्णतया अपेक्षितुं शक्यते
ए-शेयरस्य निर्माणात् परं ३० वर्षाणाम् अधिकेषु शाङ्घाई-समष्टि-सूचकाङ्कः दीर्घकालं यावत् ३,००० बिन्दुषु भ्रमति अस्ति ।प्रथमं व्याख्यानं यत् अनुमोदनव्यवस्था bat इत्यादीनां नूतनानां आर्थिकोद्यमानां बहिष्कारं करोति तथा च आर्थिकवृद्धिं औद्योगिकं उन्नयनं च प्रतिबिम्बयितुं न शक्नोति द्वितीयं व्याख्यानं यत् विस्तारः अतीव द्रुतगतिः अस्ति तथा च सूचीबद्धकम्पनीनां गुणवत्ता विषमा अस्ति, यस्य परिणामेण सूचकाङ्कघटकानाम् विकृतिः भवति एकं व्याख्यानं अस्ति यत् ए-शेयरेषु खुदरानिवेशकानां वर्चस्वं भवति तथा च धननिर्माणप्रभावस्य अभावः भवति, येन दीर्घकालीनपूञ्जीप्रवाहः कठिनः भवति
उपर्युक्तानि अधिकतया तान्त्रिककारणानि इति वयं मन्यामहे यदि आईपीओ-निलम्बनम् इत्यादीनि उपायानि बहुधा क्रियन्ते तर्हि अस्थायी-कठिनताः एव निवारयितुं शक्यन्ते |.
अन्तर्निहितं कारणं अस्ति यत् ए-शेयराः अद्यापि "वित्तपोषणविपण्ये" सन्ति । पञ्जीकरणव्यवस्था आत्मानं स्पृशति इति सुधारः अस्ति "वित्तपोषणविपण्यं" "निवेशविपण्यं" परिणमयित्वा एव समस्यायाः मौलिकरूपेण समाधानं कर्तुं शक्यते ।
वित्तपोषणविपण्यस्य निवेशविपण्यस्य च मध्ये षट् प्रमुखाः भेदाः सन्ति- १.
प्रथमं, ए-शेयर्स् प्रारम्भे “वित्तपोषणविपण्यस्य” जीनयुक्ताः इति स्थापिताः आसन्, परन्तु सर्वेषां पक्षेषु अद्यापि सार्वजनिकरूपेण गन्तुं आग्रहः अस्ति ।चीनस्य शेयर-बजारस्य स्थापना मूलतः राज्यस्वामित्वयुक्तानां उद्यमानाम् वित्तपोषण-कठिनताभ्यः बहिः गन्तुं साहाय्यं कर्तुं कृतम् आसीत्, यत् तेषां सूचीकरणं कर्तुं शक्यते वा इति अद्यपर्यन्तं आईपीओ-सङ्ख्यानां अनुसरणं एकम् अस्ति अनेकस्थानीयसरकारानाम् केपीआइ-सङ्ख्यायाः । तथा"निवेशविपण्यम्" यस्य जीनरूपेण भवति सः विपणः निवेशकानां कृते सुविधां दातव्यः ।
द्वितीयः निर्गमनपदः अस्ति वित्तपोषणविपण्यसूचीसंसाधनाः दुर्लभाः सन्ति, विशालः अतिरिक्तप्रतिफलः च कम्पनीः सूचीकरणार्थं पङ्क्तिं कर्तुं आकर्षयति ।२०२२ तः २०२३ पर्यन्तं ए-शेयर-वित्तपोषणस्य राशिः वर्षद्वयं यावत् क्रमशः विश्वे प्रथमस्थाने आसीत् । पञ्जीकरणव्यवस्थायाः सुधारेण अपि वित्तपोषणविपण्यस्य मृत्तिकायां विपण्यं अद्यापि सूचीकृतकम्पनीनां मूल्यं तर्कसंगतरूपेण मूल्याङ्कनं कर्तुं असमर्थं भवति, येन नियामकाः अद्यापि सूचीकृतकम्पनीनां परीक्षणं कर्तुं सूचीकरणस्य गतिं नियन्त्रयितुं च बाध्यन्ते तथानिवेशविपण्ये निगममूल्यं विपणेन निर्धारितं भवति, न्यूनगुणवत्तायुक्ताः कम्पनयः सूचीकरणानन्तरं अतिरिक्तं प्रतिफलं प्राप्तुं न शक्नुवन्ति ।
तृतीयः कम्पनी पर्यवेक्षणलिङ्कः वित्तपोषणविपण्ये सूचीकरणस्य अनन्तरं कार्यप्रदर्शनपरिवर्तनं, अवैधभागधारणा न्यूनीकरणं, अपूर्णनिगमशासनं च। निवेशविपण्ये सूचीकृतकम्पनयः मूल्यं निर्माय पुनःक्रयणार्थं महतीं लाभांशं च निरन्तरं ददति ।विगतपञ्चवर्षेषु अमेरिकी-समूहानां पुनर्क्रयणस्य औसतराशिः प्रायः ९६७.२ अरब अमेरिकी-डॉलर् अस्ति, यत् तस्मिन् एव काले ए-शेयरस्य ९७.३ अरब अमेरिकी-डॉलर्-रूप्यकात् दूरम् अतिक्रान्तम्
चतुर्थः निर्गमनलिङ्कः अस्ति वित्तपोषणविपण्ये सूचीविच्छेदनस्य महती प्रतिरोधः भवति तथा च निवेशबाजारे सूचीविच्छेदनस्य दरः न्यूनः भवति, सूचीविच्छेदनस्य तन्त्रं परिपूर्णं भवति तथा च सूचीविच्छेदनस्य दरः अधिकः भवतिविगतदशवर्षेषु चीनदेशे अमेरिकादेशे च नवसूचीकृतानां कम्पनीनां औसतसंख्या प्रतिवर्षं ३०० परिमितम् अस्ति, परन्तु अमेरिकी-शेयर-बजारात् सूचीं विसर्जितानां कम्पनीनां औसत-संख्या प्रतिवर्षं ५२६ इत्येव अधिका अस्ति, तथा च औसत-सङ्ख्या ए-शेयर-कम्पनीनां प्रतिवर्षं केवलं १७ भवति ।
पञ्चमः लेनदेनलिङ्कः अस्ति वित्तपोषणविपण्यस्य सूचीकृतेः अनन्तरं अतिरिक्तप्रतिफलस्य अनुसरणं कुर्वन्तु तथा च लघु शीघ्रं धनं अर्जयन्तु।, उदयस्य अनुसरणं पतनं च मारयितुं च सुलभं भवति, येन शेयरबजारस्य तीव्ररूपेण उदयः पतनं च भवति । तथाकेवलं निवेशबाजारे एव वयं मूल्यनिवेशस्य यथार्थतया अभ्यासं कर्तुं शक्नुमः, मध्यमदीर्घकालीनसंस्थागतनिवेशं आकर्षयितुं शक्नुमः, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं शक्नुमः।
षष्ठं, दण्डस्य निवेशकसंरक्षणस्य च दृष्ट्या वित्तपोषणविपण्ये कानूनभङ्गस्य व्ययः न्यूनः भवति, निवेशकसंरक्षणतन्त्रं च दुर्बलं भवति, निवेशविपण्ये तु तीव्रदण्डाः निवेशकसंरक्षणं च भवतिनूतनेन "प्रतिभूति-कानूनेन" वित्तीय-धोखाधड़ी-दण्डस्य उच्चसीमा ६,००,००० तः एककोटि-पर्यन्तं महत्त्वपूर्णतया वर्धिता, परन्तु अद्यापि प्रतिभूति-धोखाधड़ी-प्रकरणानाम् निवारणाय पर्याप्तं नास्ति, येषु प्रायः कोटि-कोटि-युआन्-रूप्यकाणां व्ययः भवति "वर्गक्रियाविवादस्य चीनीयसंस्करणेन" हिमपातः कृतः, परन्तु अधुना यावत् एसटी काङ्गमेई, फेइयुए ऑडियो इत्यादीनां कतिपयानां प्रकरणानाम् एव क्षतिपूर्तिः प्राप्ता, केचन प्रकरणाः परीक्षणे पर्याप्तं प्रगतिम् न कृतवन्तः, निवेशकसंरक्षणस्य च अद्यापि दीर्घकालं यावत् अस्ति मार्गः गन्तुं ।
यदि ए-शेयराः उत्तमं कर्तुम् इच्छन्ति तर्हि तेषां टी+० इत्यादिभिः तकनीकीपक्षैः सह पुनः पुनः व्यङ्ग्यं न कर्तव्यं तस्य स्थाने तेषां गहनसमस्यानां समाधानं करणीयम्, वित्तपोषणविपण्यं अवधारणात्मकेन संस्थागतदृष्ट्या च निवेशविपण्ये परिवर्तनीयम् , सूचीकृतकम्पनीनां गुणवत्तां सुधारयितुम्, निवेशकान् दीर्घकालं यावत् निवेशं कर्तुं शक्नुवन्ति धनं कर्तुं शक्नुवन्ति।
अल्पकालीनरूपेण वयं स्थूल-आर्थिक-नीतीनां प्रति-चक्रीय-समायोजनं वर्धयितुं आर्थिक-पुनरुत्थानं च प्रवर्धयितुं 3-5 खरब-रूप्यकाणां स्थिरीकरण-कोषस्य आरम्भं कर्तुं विचारयितुं शक्नुमः |.ए-शेयरस्य वर्तमानकाले यत् सर्वाधिकं आवश्यकं तत् "ऊर्ध्वं" इति शब्दः अस्ति यत् एषः त्रयः मासाः यावत् वर्धमानः अस्ति, तथा च सूचकाङ्कः २०% अधिकं वर्धितः अस्ति धनस्य प्रभावः उपभोगं चालयति, पूंजी च बाजारः निवासिनः धनप्रभावं, उपभोगपुनर्प्राप्तिः, तथा च प्रौद्योगिकीनवाचारं वास्तविक अर्थव्यवस्थां च योगदानं प्रदातुं शक्नोति।
(अयं लेखः प्रथमवारं २०२४ तमस्य वर्षस्य मार्चमासस्य ८ दिनाङ्के प्रकाशितः)
पाठ
१ ए-शेयराः किमर्थं दीर्घकालं यावत् ३००० बिन्दुषु भ्रमन्ति ?
ए-शेयर्स् प्रायः "रक्षायुद्धम्" आरभणीयम् अस्ति ।
ए-शेयराः दीर्घकालं यावत् ३००० बिन्दुषु भ्रमन्ति, यत् चीनस्य आर्थिकवृद्ध्या सह न मेलति, चीनस्य अर्थव्यवस्थायाः मौलिकतां प्रतिबिम्बयितुं च असफलम् अस्तिप्रमुखाः स्टॉकसूचकाङ्काः महत्त्वपूर्णेषु खिडकेषु अन्यतमाः सन्ति ये देशस्य आर्थिकशक्तिं प्रतिबिम्बयन्ति ।२००७ तः २०२३ पर्यन्तं मम देशस्य आर्थिकसमासवृद्धिः १०.४९% यावत् अभवत् ।; अस्माकं शेयर-बजारं पश्चाद् दृष्ट्वा, यतः शङ्घाई-स्टॉक-एक्सचेंजः प्रथमवारं २००७ तमस्य वर्षस्य फरवरी-मासे ३,००० अंकं प्राप्तवान्, तस्मात् २०२४ तमस्य वर्षस्य मार्च-मासस्य १ दिनाङ्कपर्यन्तं, शाङ्घाई-स्टॉक-एक्सचेंजः कुलम् ५७ वारं ३,००० अंकं प्राप्तवान् तेषु २००८, २०११-२०१४, २०१८ च वर्षेषु ३,००० बिन्दुभ्यः न्यूनाः त्रयः समायोजनकालाः एकवर्षात् अधिकं यावत् स्थापिताः ।
ए-शेयराः दीर्घकालं यावत् ३००० बिन्दुषु भ्रमन्ति, प्रमुखवैश्विक-शेयर-बजाराणां प्रवृत्तितः अपि विचलिताः सन्ति । २००७ तः २०२३ पर्यन्तं यदा शङ्घाई-शेयर-बजारे ३००० बिन्दुभिः पार्श्वतः उतार-चढावः अभवत् तदा डाउ जोन्स-सूचकाङ्कः त्रिगुणः अभवत् ।नास्डैक सूचकांकअस्य ६ गुणा वृद्धिः अभवत्, निक्केई २२५ सूचकाङ्कः दुगुणः अभवत्, इण्डिया sensex30 सूचकाङ्कः ५ गुणा वर्धितः अस्ति ।. मूल्याङ्कनस्तर इत्यादीनां अन्येषां कारकानाम् परवाहं विना, शेयरसूचकाङ्कबिन्दुवृद्धेः देशस्य आर्थिकवृद्धेः च तदनुरूपतीव्रतायाः दृष्ट्या अमेरिकीशेयरबजारः भारतीयशेयरबाजारः च यथार्थतया देशस्य प्रगतिम् आर्थिकविकासं च प्रतिबिम्बयन्तिचीनस्य आर्थिकचमत्कारः शाङ्घाई-समष्टिसूचकाङ्के न प्रतिबिम्बितः ।
ए-शेयराः दीर्घकालं यावत् ३००० बिन्दुषु किमर्थं भ्रमन्ति इति विषये भिन्नाः मताः सन्ति ।प्रथमं व्याख्यानं यत् दीर्घकालीन-अनुमोदन-व्यवस्थायां bat इत्यादीनां नूतनानां आर्थिक-उद्यमानां बहिष्कारः भवति, येन सूचकाङ्कः विकृतः भवति, आर्थिक-वृद्धिं औद्योगिक-उन्नयनं च प्रतिबिम्बयितुं असमर्थः भवति द्वितीयं व्याख्यानं यत् विस्तारः अतीव द्रुतगतिः अस्ति, परन्तु सूचीविच्छेदनं अतीव मन्दं भवति, सूचीकृतकम्पनीनां गुणवत्ता च विषमा भवति, यस्य परिणामेण सूचकाङ्कघटकस्य स्टॉकस्य विकृतिः भवति तृतीयं व्याख्यानं यत् ए-शेयरेषु खुदरानिवेशकानां वर्चस्वं भवति तथा च निवेशकाः पादैः मतदानं कुर्वन्ति तथा च दीर्घकालीनपूञ्जीप्रवाहः कठिनः भवति।
वयं मन्यामहे यत् उपर्युक्तं मुख्यतया तकनीकीस्तरात् कारणानि अन्वेष्टुं भवति, परन्तु एतत् मौलिकसमस्यायाः समाधानं कर्तुं न शक्नोति ए-शेयरस्य दीर्घकालीनस्य ३,००० बिन्दवः रहस्यं अवधारणाः, प्रणाली इत्यादिषु गहनतरस्तरस्य निवारणस्य आवश्यकता भवितुम् अर्हति। २०१८ तमे वर्षे वयं प्रस्तावितवन्तः यत् पञ्जीकरणव्यवस्था आत्मा स्पर्शप्रदः सुधारः अस्ति यस्मिन् संस्थागतपरिवर्तनानां श्रृङ्खला, कानूनीपुनरीक्षणस्य च श्रृङ्खला अन्तर्भवति।अन्तिमविश्लेषणे मौलिकरूपेण समस्यायाः समाधानार्थं "वित्तपोषणविपण्यतः" "निवेशविपण्यं" परिवर्तयितुं आवश्यकम् ।
२ मूलं “वित्तपोषणविपण्यम्” अस्ति, यत्र गभीररूपेण निहिताः अवधारणाः, प्रणाल्याः च सन्ति
वित्तपोषणविपण्यस्य मुख्यानि अभिव्यक्तयः निम्नलिखितरूपेण सन्ति : पूर्वं सूचीकृतकम्पनीनां कृते धनसङ्ग्रहार्थं शेयरबजारं नगदयन्त्ररूपेण गण्यते स्म, निवेशकाः च लीक् इति गण्यन्ते स्म, यस्य परिणामेण अनेके विचित्रकार्यक्रमाः भवन्ति स्म यथा, आईपीओ-पूर्वं वित्तीय-श्वेत-प्रक्षालनं, आईपीओ-उत्तर-प्रदर्शन-परिवर्तनं, दीर्घकालीन-वित्तपोषण-राशिः लाभांश-राशितः अधिका भवति, वित्तीय-धोखाधड़ी-अवैध-अपराधानां न्यून-व्ययः, सूची-विच्छेदने कठिनता, निवेशकानां अधिकारानां हितानाञ्च रक्षणे कठिनता च
भविष्ये वित्तपोषणविपण्यं अवधारणानां प्रणालीनां च दृष्ट्या पूर्णतया परिवर्तयितव्यं, निवेशविपण्यस्य संस्थागतपरिकल्पना च निवेशकानां धनं प्राप्तुं अनुमतिं दातुं स्थापनीयम्: न्यूनलाभांशयुक्ताः, भग्नभागाः, शुद्धहानिः वा सन्ति इति सूचीकृतकम्पनयः न भवितुमर्हन्ति यावत् कम्पनी सुप्रबन्धितं न भवति तावत् यावत् तेषां धारणानि न्यूनीकरोति, तथा च वित्तीयधोखाधड़ीं गम्भीरदण्डं प्रदत्तं भविष्यति, लघुभागधारकाणां अधिकारसंरक्षणव्ययस्य न्यूनीकरणाय वर्गीयकार्याणि कार्यान्वितुं, समतलीकरणनिधिव्यवस्थां स्थापयितुं, सूचनाप्रकटीकरणे, सूचीविच्छेदनव्यवस्थासु सुधारं कर्तुं, पूंजीकरणं च भविष्यति मार्केट् a virtuous cycle of survival of the fittest, शुभं पुरस्कृत्य दुष्टं दण्डयति।
२.१ प्रारम्भिकस्थापनम् : ए-शेयर्स् प्रथमवारं यदा स्थापिताः आसन् तदा तेषां “वित्तपोषणविपण्यस्य” जीनः आसीत्
चीनस्य शेयरबजारः मूलतः राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य प्रवर्धनार्थं धनसङ्ग्रहार्थं स्थापितः आसीत्, "वित्तपोषणविपण्य" जीनः च स्पष्टः अस्ति१९९० तमे वर्षे चीनस्य सुधारः उद्घाटनः च विपण्य-अर्थव्यवस्थायाः नूतन-पदे प्रविष्टः, "प्रतिभूति-शेयर-बजारयोः, एतानि वस्तूनि उत्तमाः वा न वा... वयं" इति दक्षिण-यात्राम् अकरोत् अवश्यं प्रयत्नः करणीयः।" १९९० तमे वर्षे शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः आधिकारिकरूपेण सूचीकृतम्, प्रारम्भे च राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारार्थं धनस्य पूरकत्वेन स्थापितं अस्मिन् स्वरेण सार्वजनिकरूपेण गन्तुं क्षमता कम्पनीयाः एव गुणवत्तायाः अपेक्षया स्थानीयसरकारानाम् सक्षमाधिकारिणां च समर्थने निर्भरं भवति अतः राज्यस्वामित्वयुक्ताः उद्यमाः मुख्यतया प्रारम्भे सूचीबद्धाः भवन्ति
अधुना यावत् आईपीओ-सङ्ख्यायाः अनुसरणं अद्यापि अनेकेषां स्थानीयसरकारानाम् केपीआइ-मध्ये अन्यतमम् अस्ति ।स्थानीय अर्थव्यवस्थायां निवेशं आकर्षयितुं, करं संग्रहयितुं, स्थानीयव्यापारपत्राणि निर्मातुं च वयं अन्तिमेषु वर्षेषु विभिन्नप्रान्तानां नगरानां च विकासयोजनानां आँकडानि संकलितवन्तः, अनेके आर्थिकरूपेण विकसिताः प्रान्ताः च नूतनानि आईपीओ लक्ष्याणि निर्धारितवन्तः। यद्यपि सूचीकृतकम्पनयः विभिन्नप्रदेशानां आर्थिकविकासबलस्य किञ्चित्पर्यन्तं प्रतिनिधित्वं कुर्वन्ति तथापि गुणवत्तायाः अवहेलनां कृत्वा परिमाणस्य अनुसरणं कुर्वन्ति चेत् उत्तमानाम् उद्यमानाम् यथार्थतया संवर्धनं कठिनम् अस्ति
तथा च "निवेशविपण्यम्" यस्य जीनरूपेण भवति सः विपणः निवेशकानां कृते सुविधां दातव्यः।अमेरिकादेशे न्यूयॉर्क-स्टॉक-एक्सचेंजस्य शताब्दपुराणपरिवर्तनानि पश्यन् २४ प्रतिभूतिदलालाः आरम्भे व्यवहारस्य मानकीकरणार्थं "साइकामोर्-सम्झौते" हस्ताक्षरं कृतवन्तः, स्वतः एव शेयर-बजार-व्यवस्थां च स्थापितवन्तः दीर्घकालं यावत् स्वतःस्फूर्तविकासस्य अनन्तरं परिपक्वं सम्पूर्णं च निवेशविपण्यं निर्मितम्, येन अमेरिकी-शेयर-बजारस्य दीर्घकालीनवृद्धिः आरब्धा
२.२ निर्गमनलिङ्कः : वित्तपोषणविपण्यं सूचीकरणार्थं पङ्क्तिं कर्तुं त्वरितम् अस्ति, तथा च सूचीकरणस्य सीमां वर्धयितुं भवति, निवेशविपण्यस्य व्यापकप्रवेशः भवति, उद्यमानाम् मूल्यं च विपणेन निर्धारितं भवति
वित्तपोषणविपण्ये सूचीकरणसंसाधनाः दुर्लभाः सन्ति, कम्पनयः सूचीकरणानन्तरं शीघ्रमेव नगदं कर्तुं शक्नुवन्ति, तथा च विशालाः अतिरिक्ताः प्रतिफलाः कम्पनीभ्यः सूचीकरणार्थं पङ्क्तिं स्थापयितुं आकर्षयन्ति अतः दीर्घकालं यावत् अस्माभिः "अनुमोदनप्रणाली" कार्यान्वितुं उच्चसीमाः च निर्धारयितुं प्रवृत्ताः सन्ति यथा शुद्धलाभः।
यद्यपि पञ्जीकरणव्यवस्थासुधारः अन्तिमेषु वर्षेषु कृतः अस्ति तथापि वित्तपोषणविपण्यस्य मृत्तिकायां अद्यापि विपण्यं सूचीकृतकम्पनीनां मूल्यस्य तर्कसंगतरूपेण मूल्यं दातुं असमर्थः अस्ति, येन नियामकाः अद्यापि सूचीकृतकम्पनीनां परीक्षणं कर्तुं, सूचीकरणस्य गतिं नियन्त्रयितुं च बाध्यन्ते पञ्जीकरणव्यवस्था अद्यापि पूर्णतया उदारीकरणं कर्तुं न शक्यते प्रवेशः। तथ्याङ्कानि दर्शयन्ति यत् अधुना यावत् ६०० तः अधिकाः ए-शेयर-कम्पनयः सूचीकरणार्थं पङ्क्तिबद्धाः सन्ति ।
निवेशबाजारे निगममूल्यं विपणेन निर्धारितं भवति निवेशकाः सूचीकरणानन्तरं अतिरिक्तप्रतिफलं प्राप्तुं न शक्नुवन्ति कृत्रिमसेटिंग्स् विना सूचना।
ए-शेयर-स्टॉक-निर्गमनं धनसङ्ग्रहं च विश्वे प्रथमस्थाने अस्ति ।२०२२ तः २०२३ पर्यन्तं ए-शेयर-वित्तपोषणस्य राशिः वर्षद्वयं यावत् क्रमशः विश्वे प्रथमस्थाने आसीत् । २०२३ तमे वर्षे ए-शेयर-आईपीओ-सङ्ख्या ३१३ भविष्यति, यदा तु अमेरिकी-स्टॉक्-सङ्ख्या २४५ भविष्यति, ए-शेयर-आईपीओ-द्वारा संग्रहीतस्य धनस्य राशिः अमेरिकी-स्टॉक्-सङ्ख्यायाः प्रायः द्विगुणा भविष्यति ए-शेयर-आईपीओ-सङ्ख्या अधिका अस्ति, पुनर्वित्तपोषणं बहु भवति, समग्रगतिः द्रुतगतिः अस्ति, तथा च विपण्यां आपूर्ति-माङ्गयोः मध्ये निश्चितः असन्तुलनः अस्ति
२.३ कम्पनीपरिवेक्षणम् : वित्तपोषणविपण्यस्य कार्यप्रदर्शने परिवर्तनं भवति, धारणानि न्यूनीकर्तुं आवेगः कटितः भवति, निवेशविपण्यं भारी भवति, लाभांशस्य पुनः क्रयणं भवति, निवेशकानां पुरस्कृतः भवति
वित्तपोषणविपण्ये सूचीकरणयोग्यतां प्राप्तुं विशालमध्यस्थतास्थानं भवति लाभांशपुनर्क्रयणस्य स्थाने धारणानि न्यूनीकर्तुं नूतनानां भागानां निर्गमने च ध्यानं भवति, येन विविधाः दिनचर्याः अभवन् तत्र त्रयः विशिष्टाः अभिव्यक्तयः सन्ति- १.
एकं सार्वजनिकं गन्तुं कार्यप्रदर्शनं वर्धयितुं वित्तीयविवरणानि श्वेतवर्णयितुं च, परन्तु एतत् स्थायित्वं नास्ति तथा च सूचीकरणानन्तरं कार्यप्रदर्शनं परिवर्तते।सफलतया सार्वजनिकरूपेण गन्तुं केचन कम्पनयः स्वस्य कार्यप्रदर्शनस्य श्वेतवर्णीकरणस्य उपायान् करिष्यन्ति। एतेषु पद्धतिषु राजस्वस्य महती, लाभस्य अतिशयोक्तिः, देयतानि गोपनम् इत्यादयः सन्ति, येन ipo-उत्तर-समस्यानां एकैकशः उजागरः भविष्यति, यस्य परिणामेण "प्रदर्शनपरिवर्तनं" भविष्यति
द्वितीयं, अवैधधारणा न्यूनीकरणं न निर्मूलितम्।सूचीकृतकम्पनयः प्रायः यदा स्टॉकमूल्यं अधिकं भवति तदा नगदार्थं स्वस्य धारणानि न्यूनीकर्तुं चयनं कुर्वन्ति, निवेशकान् विशेषतः लघुमध्यम-आकारस्य भागधारकान् "लीक्" इति व्यवहरन्ति यद्यपि २०१६ तमे वर्षे २०२३ तमे वर्षे च भागधारक-कमीकरणस्य विषये नूतन-विनियमैः भाग-धारक-कमीकरणस्य विषयः मानकीकृतः अस्ति तथापि उच्च-प्रतिफलस्य सम्मुखे अद्यापि भागधारक-कमीकरणे बहु अराजकता वर्तते, यथा प्रतिज्ञा-द्वारा न्यूनीकरणं, गारण्टी, प्रतिभूति-ऋण-प्रदानं, अपि च तकनीकी तलाक। यदि "वित्तपोषणविपण्यस्य" मृत्तिकायाः उन्मूलनं न भवति तर्हि व्यवस्थायां लूपहोल्स् अद्यापि शोषिताः भविष्यन्ति ।
तृतीयम्, निगमशासनं पर्याप्तं ध्वनितम् नास्ति, लाभांशस्य, पुनः क्रयणस्य च अधिकं सुधारस्य आवश्यकता वर्तते । निवेशबाजारस्य अन्तर्गतं सूचीकृतकम्पनयः मूल्यनिर्माणं कुर्वन्ति, पुनःक्रयणार्थं भारी लाभांशं ददति, स्वशासनसंरचनानां निरन्तरं अनुकूलनं च कुर्वन्तिअन्तिमेषु वर्षेषु नियामकानाम् प्रोत्साहनेन क्रमेण लाभांशं दातुं आदतिः विकसिता अस्ति विगतपञ्चवर्षेषु ए-शेयरसूचीकृतकम्पनीनां सञ्चितलाभांशः ८ खरब युआन् अतिक्रान्तवान् तथापि अद्यापि एकः निश्चितः अन्तरः अस्ति with the investment market.w.s समान काल। तदतिरिक्तं ए-शेयर-विपण्ये कतिपयानि कम्पनयः सन्ति ये लाभांशं ददति, पूंजी च संग्रहयन्ति, अधिकांशं नगदलाभांशं प्रमुख-शेयरधारकाणां जेबं गच्छति
२.४ निर्गमनलिङ्कः : वित्तपोषणबाजारस्य सूचीविच्छेदनस्य महती प्रतिरोधः भवति तथा च निवेशबाजारे सूचीविच्छेदनस्य पूर्णतया तन्त्रं भवति तथा च सूचीविच्छेदनस्य दरः अधिकः भवति
वित्तपोषणविपण्यं निगमवित्तपोषणआवश्यकतानां आधारेण उन्मुखं भवति, तथा च केचन कम्पनयः येषां क्रमेण समाप्तिः भवितुम् अर्हति स्म, तेषां सूचीकरणयोग्यतां धारयितुं विविधाः उपायाः प्रयतन्तेतस्मिन् एव काले सूचीकृतकम्पनयः स्थानीय आर्थिकविकासस्य रोजगारस्य च महत्त्वपूर्णवित्तपोषणमार्गाः वाहकाः च भवन्ति
निवेशबाजारे ध्वनि-विसूचीकरण-मात्रा-सूचकाः समर्थन-प्रणाल्याः च सन्ति, अनेकाः सूची-विच्छेदन-चैनलाः सन्ति, सूची-विच्छेदन-मानकानां विषये स्पष्ट-क्रम-परिमाण-विनियमाः सन्ति, तथा च तुल्यकालिकरूपेण उच्च-सूची-विच्छेदन-दरः अस्ति
विगतदशवर्षेषु चीनदेशे अमेरिकादेशे च नवसूचीकृतानां कम्पनीनां औसतसंख्या प्रतिवर्षं ३०० इत्येव अस्ति तथापि अमेरिकी-शेयर-बजारात् सूचीं विसर्जितानां कम्पनीनां औसत-संख्या प्रतिवर्षं ५२६ इत्येव अधिका अस्ति ए-शेयर-कम्पनीनां औसत-विसूचीकरण-दरः १% तः न्यूनः भवति ।
२.५ व्यापारिकलिङ्कः : वित्तपोषणविपण्ये उतार-चढाव, उतार-चढाव, निवेशविपण्यमूल्यनिवेशः, दीर्घकालीनवादः, मन्दवृषभः, दीर्घवृषभः च अनुसृत्य बहवः अनुमानात्मकाः व्यवहाराः सन्ति
वित्तपोषणविपण्यस्य अन्तर्गतं सूचीकरणस्य अनन्तरं अतिरिक्तप्रतिफलस्य अनुसरणं कृत्वा अल्पं द्रुतं च धनं प्राप्तुं सहजतया उत्थान-अवस्थायाः अनुसरणं कर्तुं शक्यते यूथ-प्रभावः स्पष्टः भवति, अनुमानस्य वातावरणं च प्रबलं भवति, यत् सहजतया स्टॉक्-मध्ये उत्थान-अवस्थां जनयितुं शक्नोति विपणि।
केवलं निवेशबाजारे एव वयं मूल्यनिवेशस्य यथार्थतया अभ्यासं कर्तुं शक्नुमः, मध्यमदीर्घकालीनसंस्थागतनिवेशं आकर्षयितुं शक्नुमः, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं शक्नुमः।
अमेरिकी-पेंशन-निधिभिः दीर्घकालं यावत् शेयर-बजारे निरन्तरं निवेशः कृतः, येन शेयर-बजारे अमेरिकी-संस्थागत-निवेशकानां भागधारक-अनुपातः महत्त्वपूर्णतया वर्धितः अमेरिकी-समूहेषु संस्थागतनिवेशकानां वर्तमानविपण्यमूल्यं ५९.३% भवति, यत् चीनस्य ए-शेयरस्य २१.७% अपेक्षया बहु अधिकम् अस्ति ।
वित्तपोषणविपण्ये लचीलीव्यापारव्यवस्था जलवायुस्य अनुकूलतां प्राप्तुं सुलभा भवति, यदा तु निवेशविपण्यं विपण्यप्रधानव्यवहाराय अधिकं अनुकूलं भवतिवित्तपोषणबाजारस्य अन्तर्गतं पुनर्वित्तपोषणं, t+0, अल्पविक्रयतन्त्राणि इत्यादयः अटकाः तीव्रं करिष्यन्ति तथा च विपण्यं अधिकं विकृतं करिष्यन्ति, अतः निवेशविपण्ये बाजारस्य वर्चस्वं भवति तथा च प्रायः व्यापारनियमेषु साहसिकतरं लचीलं च भवति , t+0 व्यापारप्रणालीं कार्यान्वितुं अधिकाधिकं अस्थिरतां व्यापारस्य अधिकानि आवृत्तिः च अनुमन्यमानः मूल्याविष्काराय अनुकूलः भवति ।पुनर्वित्तपोषणं तथा टी+0 इत्यादीनां उष्णतया चर्चा कृताः लेनदेनव्यवस्थाः सर्वथा उत्तमाः वा दुष्टाः वा न सन्ति।
२.६ दण्डः निवेशकसंरक्षणं च : वित्तपोषणविपण्ये कानूनभङ्गस्य व्ययः न्यूनः भवति, निवेशकसंरक्षणतन्त्रं दुर्बलं भवति, निवेशविपण्ये च तीव्रदण्डाः निवेशकसंरक्षणं च भवति
दण्डस्य दृष्ट्या वित्तपोषणविपण्यं प्रतिभूति-धोखाधड़ीं लघुदण्डं ददाति, निवेशविपण्यं तु कठोरदण्डं ददाति ।नूतनेन "प्रतिभूति-कानूनेन" वित्तीय-धोखाधड़ी-दण्डस्य उच्चसीमा ६,००,००० तः एककोटि-पर्यन्तं महत्त्वपूर्णतया वर्धिता, परन्तु अद्यापि प्रतिभूति-धोखाधड़ी-प्रकरणानाम् निवारणाय पर्याप्तं नास्ति, येषु प्रायः कोटि-कोटि-युआन्-रूप्यकाणां व्ययः भवति आपराधिककानूने आन्तरिकसूचनाः लीकं कृत्वा अधिकतमं कारावासस्य अवधिः १० वर्षाणि भवति, परन्तु वास्तविकदण्डः सामान्यतया ३-५ वर्षाणि भवति, येन ज्ञायते यत् प्रासंगिककायदानानां अन्तर्गतं अवैध-आपराधिक-कार्यस्य दण्डः अतीव लघुः अस्ति, तथा च एतत् कर्तुं कठिनम् अस्ति निवेशकानां प्रभावीरूपेण रक्षणं कुर्वन्ति। निवेशविपण्ये अवैधकार्यस्य कृते अधिकं दण्डः भवति । यथा, अमेरिकी-शेयर-बजारे प्रतिभूति-धोखाधड़ी-इत्यादीनां अवैध-अपराधानां कृते कठोरतरदण्डाः सन्ति, येषां दण्डः ५० लक्ष-अमेरिकीय-डॉलर्-दण्डः, २५ वर्षाणां कारावासः च भवितुम् अर्हति अवैध-आपराधिक-क्रियासु तस्य निवारक-प्रभावः भवति ।
निवेशकसंरक्षणस्य दृष्ट्या निवेशविपण्ये वर्गक्रियाः अतीव शक्तिशालिनः सन्ति, यदा तु वित्तपोषणविपण्ये लघुमध्यमनिवेशकाः दुर्बलस्थाने सन्तिपरिपक्वविदेशीयपूञ्जीबाजारेषु वर्गीयकार्याणि मानकानि सन्ति, अमेरिकीप्रतिभूतिवर्गक्रियाः "स्पष्टमाफी तथा अन्तर्निहितभागीदारी" इति तन्त्रं स्वीकुर्वन्ति, यावत् एकः व्यक्तिः मुकदमाम् आरभते, तावत्पर्यन्तं अन्तिमविजयः अथवा निपटानसमझौता सर्वान् भागधारकान् पूर्वनिर्धारितरूपेण आच्छादयिष्यति, तथा च मुकदमानां व्ययः वकिलः एव वहति इति उन्नतदेयेन लघुमध्यमप्रमाणस्य भागधारकाः अपि ये उच्चमुकदमव्ययस्य सामर्थ्यं न प्राप्नुवन्ति ते उपायं प्राप्तुं शक्नुवन्ति। वर्ग-कार्रवाई-मुकदमेषु एनरॉन्, वर्ल्डकॉम् इत्यादीनां नकली-कम्पनीनां कृते सिविल-दावेषु ६-७ अरब-डॉलर्-रूप्यकाणां व्ययः अभवत् । नूतनः "सुरक्षाकानूनः" "वर्गकार्याणां मुकदमानां चीनीयसंस्करणस्य" अग्रणीः अस्ति, परन्तु अधुना यावत् केवलं कतिपयेषु प्रकरणेषु, यथा एसटी काङ्गमेई, फेइयुए ऑडियो च, क्षतिपूर्तिं प्राप्तवन्तः, केचन प्रकरणाः विवादे पर्याप्तं प्रगतिम् न कृतवन्तः, तथा च निवेशकसंरक्षणाय अद्यापि बहुकालः गन्तव्यः अस्ति।
३ सुझावः - वित्तपोषणविपण्यं निवेशविपण्यं प्रति गच्छति, एषः सुधारः आत्मानं स्पृशति
पूंजीबाजारस्य महत्त्वपूर्णभागत्वेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय तथा च निवासिनः व्यापारिणां च विश्वासाय शेयरबजारः महत्त्वपूर्णः अस्ति।शेयर-बजारः धन-प्रभावस्य माध्यमेन उपभोगं निवेशं च उत्तेजितुं शक्नोतियदा शेयर-बजारः सुधरति तदा निवासिनः बटुकाः उदग्राः भवन्ति, तेषां आत्मविश्वासः च भवति तदा अर्थव्यवस्था पुनर्प्राप्तेः सकारात्मकचक्रं प्रति गन्तुं शक्नोति । ए-शेयर्स् इत्यस्य इदानीं यत् सर्वाधिकं आवश्यकं तत् "up" इति शब्दः ।
प्रथमं शेयर-बजारे तरलतायाः पूरकत्वेन पूंजी-बाजारस्य उन्नयनार्थं च स्थिरीकरण-निधि-प्रवर्तनं भवति ।शेयरबजारं वर्धयित्वा धनप्रभावं सक्रियं कर्तुं शक्यते, तस्मात् निवेशं उपभोगं च उत्तेजितुं शक्यते, आर्थिकविकासस्य सकारात्मकं चक्रं निर्मातुं शक्यते । २०१५ तमस्य वर्षस्य अनुभवस्य सन्दर्भं अनुशंसितं भवति प्रतिभूति-वित्तीय-कम्पनयः विपण्यां प्रविशन्ति, वित्तीय-बैङ्क-बीमा-आदि-संस्थाः वित्तीय-समर्थनं ददति, तथा च केन्द्रीय-बैङ्कः तरलता-समर्थनं दातुं शक्नोति ए-शेयरस्य वर्तमानं कुलविपण्यमूल्यं ७० खरब आरएमबी-परिमितं भवति इति दृष्ट्वा स्थिरीकरणनिधिस्य आकारः २.५-५ खरब आरएमबी-रूप्यकाणां परिधिः निर्धारितः भवितुम् अर्हति
द्वितीयं आर्थिकमूलभूतानाम् उन्नयनार्थं स्थूलनियन्त्रणप्रयत्नाः वर्धयितुं।रिजर्व-आवश्यकतासु व्याजदरेषु च कटौतीं वास्तविक-अर्थव्यवस्था-ऋण-व्याज-दरेषु अग्रे न्यूनतां प्राप्तुं मार्गदर्शनं करिष्यति, गृहेषु उपभोगं निगम-निवेशं च उत्तेजयिष्यति, आत्मविश्वासं वर्धयिष्यति, निगम-लाभ-अपेक्षासु सुधारं च करिष्यति |. आर्थिकमूलभूताः शेयरबजारस्य मौलिकाः सन्ति ।
तृतीयः पञ्जीकरणव्यवस्थायाः सुधारं व्यापकरूपेण गभीरं कर्तुं, सूचनाप्रकटीकरणतन्त्रे सामान्यीकृतविसूचीकरणतन्त्रे च सुधारः, सूचीकृतकम्पनीनां गुणवत्तायां सुधारः च अस्तिसूचनाप्रकटीकरणं पञ्जीकरणव्यवस्थायाः मूलं भवति नियामकप्राधिकारिभिः जारीकर्तृभिः सूचनाप्रकटीकरणस्य मार्गदर्शनं मानकीकरणं च सुदृढं कर्तव्यं, मध्यस्थैः स्वदायित्वं कठिनं कर्तुं उद्यमाः च स्वसञ्चालनस्य नियमनार्थं बाध्यं कर्तव्यम्। तदतिरिक्तं सामान्यीकृतं सूचीविच्छेदनतन्त्रं निरन्तरं समेकयितुं, "आवश्यकतायां सेवानिवृत्तिः" इति सिद्धान्तस्य पालनम्, विपण्यां योग्यतमानाम् अस्तित्वं, सूचीकृतकम्पनीनां गुणवत्तायां सुधारं च आवश्यकम् अस्ति
चतुर्थं निवेशक-उन्मुख-पद्धतेः पालनम्, सूचीकृत-कम्पनीनां मार्गदर्शनं निवेशकानां प्रतिदानार्थं, निवेशक-संरक्षणं च वर्धयितुं च ।सूचीकृतकम्पनीनां गुणवत्तामूल्यांकनमानकेषु सुधारं कुर्वन्तु तथा च सूचीकृतकम्पनीनां मार्गदर्शनं कुर्वन्तु यत् ते निवेशकान् पुरस्कृत्य पुनर्क्रयणं नकदलाभांशं च अधिकसक्रियरूपेण कर्तुं शक्नुवन्ति। तस्मिन् एव काले वयं निवेशकसंरक्षणसम्बद्धानि कानूनानि नियमानि च प्रवर्तयिष्यामः, सुधारयिष्यामः, वर्गीयकार्याणां सक्रियरूपेण प्रचारं करिष्यामः, निवेशकानां अधिकारानां हितानाञ्च रक्षणार्थं वर्गकार्याणां सदुपयोगं करिष्यामः च।
पञ्चमम् अस्ति यत् पूंजीविपण्ये अवैधकार्याणां कठोरदण्डः, पर्यवेक्षणं च वर्धयितुं शक्यते ।मिथ्यासूचनाप्रकटीकरणस्य दण्डं वर्धयितुं, प्रतिभूतिधोखाधडस्य आपराधिकं, प्रशासनिकं, नागरिकं च उत्तरदायित्वं कर्तुं, निवारणस्य दण्डस्य च सख्तदण्डं निर्धारयितुं, प्रासंगिककायदानानां नियमानाञ्च सुधारं कर्तुं च।
एवं प्रकारेण यावत्कालं यावत् निवेशकानां हितं रक्षितं भवति, निवेशकाः धनं प्राप्तुं शक्नुवन्ति तावत् यावत् वयं शेयरबजारस्य समृद्धेः विकासस्य च पूर्णतया अपेक्षां कर्तुं शक्नुमः! यदि शेयरबजारः उड्डयनं कर्तुं असफलः भवति, दीर्घकालं यावत् मन्दः तिष्ठति, निवेशकानां च विश्वासः नास्ति, तर्हि सः स्थगितजले भविष्यति, किमपि भूमिकां कर्तुं असमर्थः भविष्यति, विश्वासस्य च भृशं क्षतिः भविष्यति यावत् यावत् शेयरबजारः समृद्धः भवति, निवेशः वित्तपोषणं च सक्रियः भवति, निवेशकानां विश्वासः च भवति, तावत्पर्यन्तं उच्चगुणवत्तायुक्तविकासस्य समर्थनं, प्रौद्योगिकीनवाचारः, विशेषज्ञीकरणं, विशेषज्ञता, कठिनप्रौद्योगिकी च इत्यादीनां प्रमुखरणनीतयः साकाराः भवितुम् अर्हन्ति यावत् भवन्तः समस्यायाः स्वरूपं कारणसम्बन्धं च स्पष्टतया अवगच्छन्ति, मनः च निर्मान्ति तावत् कष्टानां अपेक्षया समाधानं सर्वदा भवति
[डॉ. रेन जेपिङ्ग इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के एकः प्रमुखः लेखः प्रकाशितः "आर्थिकप्रोत्साहनस्य “नवीन” दौरस्य आरम्भस्य समयः अस्ति", १८ सितम्बर दिनाङ्के प्रकाशितम् " ।वर्तमान आर्थिकस्थितिं वस्तुनिष्ठरूपेण अवगन्तुं विपण्यविश्वासं च वर्धयितुं विचाराः”, बृहत्-परिमाणस्य आर्थिक-उत्तेजक-नीतीनां अनुशंसा, सटीक-पूर्वसूचना च ।
२०१४ तमे वर्षे सः भविष्यवाणीं कृतवान् यत् "५,००० बिन्दवः स्वप्नः नास्ति" इति २०१५ तमे वर्षे सः शेयरबजारस्य दुर्घटनापूर्वं चेतवति स्म यत् "उच्चता पूर्वमेव अधिका अस्ति, वायुः च प्रबलः अस्ति, अतः मन्दं गच्छन्तु" तथा च "अहं तर्कशीलः अस्मि, परन्तु... market is crazy." सः capital market grand slam champion analyst इति उपाधिं प्राप्य इतिहासं रचितवान् । दशवर्षेभ्यः अनन्तरं "बृहत्-स्तरीय-आर्थिक-उत्तेजक-नीतिः" पुनः सम्यक् पूर्वानुमानं भवति, "विश्वासस्य वृषभः" च आगच्छति ।
डॉ. रेन जेपिङ्गस्य मतं यत् एषः "विश्वासवृषभस्य" एकः दौरः अस्ति यतः नीतिः अपेक्षां बहु अतिक्रान्तवती अस्ति, अतः चीनस्य सम्पत्तिषु आर्थिकसंभावनासु च विश्वासे तीक्ष्णं विपर्ययः अभवत् ये वृषभं कुर्वन्ति चीनदेशः चीनदेशे मन्दगतिनां च आघातः। 】 २.