समाचारं

कृष्णबिडालस्य हाओमाओ इत्यनेन प्रसिद्धः यूलर आटोमोबाइल्स् इत्यस्य महत्त्वं इदानीं किमर्थं न्यूनं भवति ?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रेट् वाल मोटर्स् इत्यस्य अधीनं यूलर-ब्राण्ड् इत्यस्य विषये वदन् एकदा घरेलु-नवीन-ऊर्जा-वाहन-विपण्ये अस्य प्रतिष्ठा तुल्यरूपेण उच्चा आसीत् ।

२०१९ तमे वर्षे एव यूलर ब्ल्याक् कैट् इति आधिकारिकरूपेण प्रक्षेपणं कृतम् अस्ति । परन्तु तस्मिन् समये यूलर ब्ल्याक् कैट् इत्यस्य नाम अद्यापि r1 आसीत् । यद्यपि एतत् लघुशुद्धं विद्युत्कारं तथापि तस्य उत्पादबलं दुर्बलं नास्ति । अनन्य me शुद्धविद्युत्मञ्चे जन्म प्राप्य बाह्यविन्यासः चिकना प्रियः च अस्ति, आन्तरिकस्थानप्रदर्शनम् अपि अत्यन्तं उत्तमम् अस्ति यदा विक्रयः उत्तमः आसीत् तदा मासिकविक्रयः १०,००० यूनिट् अतिक्रान्तवान् ।

वक्तव्यं यत् यूलर ब्लैक कैट् इत्यस्य उत्तमविक्रयप्रदर्शनस्य कारणात् एव तया आन्तरिकनवीन ऊर्जावाहनविपण्ये यूलर ब्राण्ड् इत्यस्य स्थितिः स्थापिता

तदनन्तरं यूलर ब्राण्ड् क्रमशः द्वौ नूतनौ कारौ प्रारब्धवान्, यूलर व्हाइट् कैट्, यूलर गुड् कैट् च विहाय व्हाइट् कैट्, यत् किञ्चित् दुर्बलतरम् अस्ति, गुड् कैट् इत्यस्य विपण्यप्रदर्शनम् अपि दुष्टं नास्ति समानस्तरस्य शुद्धविद्युत्माडलयोः मध्ये विक्रयः अपि दृढतया अग्रणी अस्ति ।

मूलतः चिन्तितम् आसीत् यत् यूलर ब्ल्याक् कैट्, हाओमाओ इत्येतयोः मॉडलयोः उष्णविक्रयेण घरेलुनवीनऊर्जावाहनविपण्ये यूलरब्राण्डस्य विपण्यभागः अधिकं वर्धते इति परन्तु अप्रत्याशितरूपेण यदा ओरा कृष्णबिडालस्य विक्रयः अल्पः आसीत् तदा ओरा ब्राण्ड् इत्यनेन वस्तुतः एतत् अतीव लोकप्रियं मॉडलं विच्छिन्नवान् यतः एतत् लाभप्रदं नासीत्

अपि च यूलर कृष्णबिडालस्य समानसमये एव विच्छिन्नः यूलरश्वेतबिडालः आसीत् । फलतः विक्रयणार्थं यूलरस्य एकमात्रं मॉडलं हाओमाओ अस्ति ।

सम्भवतः मध्य-उच्च-अन्त-विपण्यं प्रभावितुं यूलर-ब्राण्ड् अपि क्रमशः अधिकमूल्येन सह बैले-कैट्, लाइटनिङ्ग्-कैट्-इत्येतौ नूतनौ कारौ अपि प्रक्षेपितवान् विपणन-रणनीत्याः दृष्ट्या यूलर-ब्राण्ड् अपि नूतन-ऊर्जा-वाहन-ब्राण्ड्-रूपेण स्वं स्थापितवान् यत् “महिलानां सर्वोत्तमम् अवगमनं करोति” इति ।

यद्यपि यूलर बैले कैट् इत्यनेन महिला उपभोक्तृसमूहानां कृते आन्तरिक-बाह्य-निर्माणस्य कार्यस्य च दृष्ट्या बहवः अनुकूलनं कृतम् अस्ति तथापि नूतन-ऊर्जा-वाहन-बाजारे घोर-प्रतिस्पर्धायाः सम्मुखे बैले-बिल्ली-विद्युत्-बिल्ली-योः विक्रयः सर्वदा उष्णः एव अभवत् .

यूलर ब्राण्ड् कृते बैले कैट् तथा लाइटनिङ्ग् कैट् इत्येतयोः विक्रयस्य अन्तरं सर्वाधिकं दुष्टं न भवति । सर्वाधिकं दुष्टं तु एतत् यत् २०२४ तमे वर्षे प्रवेशानन्तरं हाओमाओ, यूलरस्य "विक्रयदायित्वं" अपि विक्रये महतीं न्यूनतां दृष्टवान् ।

आँकडानां आधारेण न्याय्यं चेत्, यूलर-ब्राण्ड् इत्यस्य सर्वाधिकं विक्रयं कृत्वा वर्षं २०२१ अस्ति, यत्र वर्षे पूर्णे १३५,००० वाहनानां सञ्चितविक्रयः अभवत्, यत् वर्षे वर्षे १४०% वृद्धिः अभवत्

२०२२ तः २०२३ पर्यन्तं यूलर-ब्राण्ड् इत्यस्य वार्षिकविक्रयः अपि एकलक्षं वाहनानां अधिकः भविष्यति, येषु २०२२ तमे वर्षे पूर्णवर्षस्य विक्रयः १०४,००० वाहनानां भविष्यति, २०२३ तमे वर्षे पूर्णवर्षस्य विक्रयः १०८,५०० वाहनानां भविष्यति परन्तु २०२१ तमस्य वर्षस्य तुलने महत् अन्तरं वर्तते इति स्पष्टम् ।

विक्रयस्य न्यूनतायाः सम्मुखे यूलर-ब्राण्ड्-इत्यनेन अन्तिमेषु मासेषु छूटं वर्धयितुं आरब्धम् अस्ति । अधुना एव अक्टोबर् ५ दिनाङ्के यूलर-ब्राण्ड् इत्यनेन नूतनं कारक्रयणलाभं ​​प्रकाशितम् : हाओमाओ-नगरे ९५,८०० युआन्-रूप्यकात् आरभ्य १०,००० युआन्-रूप्यकाणां व्यापकं छूटं, ४,००० युआन्-रूप्यकाणां सीमितसमयस्य बीमासहायता च अस्ति बैले बिडालस्य अधिकतमं व्यापकं अनुदानं २५,००० युआन्, विद्युत्बिडालस्य अधिकतमं छूटं ६०,००० युआन् च अस्ति ।

तदपि गतवर्षस्य समानकालस्य तुलने यूलर-ब्राण्ड्-विक्रयः अद्यापि महतीं न्यूनः अभवत् । ग्रेट् वाल मोटर्स् इत्यनेन प्रकाशितस्य आधिकारिकविक्रयदत्तांशस्य अनुसारं सितम्बरमासे यूलर-ब्राण्डस्य विक्रयमात्रा ५,४८६ वाहनानि आसीत् यद्यपि मासे मासे वर्धते स्म तथापि वर्षे वर्षे क्षयः ४५.२५% यावत् आसीत्

अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं यूलर-ब्राण्डस्य सञ्चितविक्रयः ४७,००० वाहनानि अभवत्, यत् वर्षे वर्षे प्रायः ४०% न्यूनता अभवत् ।

यूलर ब्राण्ड् इत्यस्य वर्तमानविक्रयप्रगतेः अनुसारं २०२४ तमे वर्षे एकलक्षविक्रयस्य वार्षिकविक्रयं स्थापयितुं न शक्यते ।

वस्तुनिष्ठरूपेण, भवेत् कृष्णबिडालः श्वेतबिडालः च यः विरामितः अस्ति, अथवा वर्तमानकाले विक्रयणार्थं उत्तमः बिडालबैलेबिडालः, समानस्तरस्य शुद्धविद्युत्वाहनानां तुलने, यूलर-ब्राण्ड्-अन्तर्गत-माडल-मध्ये रूप-निर्माणस्य दृष्ट्या विवादाः सन्ति तथा प्रौद्योगिकी भावः तथा समग्रं वाहनम् गुणवत्ता वस्तुतः सर्वथा दुष्टा नास्ति। परन्तु अस्तित्वस्य भावः किमर्थं न्यूनाधिकं भवति ? एषः प्रश्नः यूलर आटोमोटिव् इत्यस्य कार्यकारीणां विचारणीयः अस्ति।