सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददाता कथितवान् यत् लेबनान-इजरायल-सीमायां अहं द्विवारं कारात् अवतीर्य हस्तेषु शिरः कृत्वा क्रन्दितवान्!
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्यालेस्टाइन-इजरायलयोः मध्ये द्वन्द्वः निरन्तरं प्रसरति, लेबनान-इजरायल-योः स्थितिः सहसा वर्धते ।
२६ सितम्बर् दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददाता चेन् जुङ्किङ्ग् लेबनान-इजरायल-सीमायां गत्वा सेइफेड्-नगरे अग्रपङ्क्तौ समाचारं दत्तवान्, यत्र तोप-अग्नि-प्रहारः तीव्रः आसीत् विस्फोटानां, सायरनानां च मध्ये सः न केवलं युद्धस्य क्रूरतां अभिलेखितवान्, अपितु युद्धस्य ज्वालायां जनानां जीवनस्य स्थितिं अपि गृहीतवान्
(एकम्)
१७ सेप्टेम्बर् दिनाङ्के लेबनानदेशे संचारसाधनविस्फोटस्य अनन्तरं लेबनानदेशस्य इजरायलस्य च मध्ये द्वन्द्वः सहसा वर्धितः । विगतदिनेषु इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु अन्येषु स्थानेषु च हिंसक-बम-प्रहारः कृतः, येन लेबनान-देशस्य हिजबुल-सङ्घः गहन-प्रहारं वर्धितवान्, उत्तर-इजरायल-देशे च गहन-रॉकेट-आक्रमणानि कृतवान्
२६ सेप्टेम्बर् दिनाङ्के अहं जेरुसलेमतः उत्तरदिशि लेबनान-इजरायल-सीमापर्यन्तं गत्वा सीमातः १० किलोमीटर् दूरे उत्तरे इजरायल्-नगरस्य सेइफेड्-नगरे साक्षात्कारं कृतवान्
मार्गे नित्यं वायुरक्षासायरनानि आसन् अहं द्विवारं त्वरितरूपेण कारात् अवतीर्य रॉकेट्-क्षेपणास्त्र-आक्रमणानि परिहरितुं शिरः हस्ते कृत्वा मार्गे क्रन्दितवान्
उत्तरे पर्वतीयवनक्षेत्रं तप्तपृथिवीयाः गलितगन्धेन पूरितं, वनं च रॉकेटैः तप्तचिह्नलेशैः पूर्णम् अस्ति अग्निशामकविमानानि पर्वतानाम्, वनानां च उपरि भ्रमन्ति, कदापि अग्निशामकयन्त्राणि पातुं सज्जाः भवन्ति ।
विगतवर्षे असंख्यानि रॉकेट्-ड्रोन्-वाहनानि च अवरुद्ध्य वने पतितानि, येन वने पुनः पुनः दग्धम् अस्ति । समीपतः पश्यन् अहं ज्ञातवान् यत् बहवः ज्वलितवनस्पतयः हरित-अङ्कुराः अङ्कुरितवन्तः ।
दूरतः इजरायलस्य टङ्काः सैनिकाः च उपत्यकायां समागताः, "मेर्कावा" मुख्ययुद्धटङ्कानां बहूनां संख्यां उत्तरप्रदेशं प्रति ट्रकेन प्रेषितम्
अहं बसयानं परिवर्त्य सीफेल्ड्-नगरं प्रति त्वरितवान् । उत्तरे इजरायले सार्वजनिकयानव्यवस्था अद्यापि प्रचलति, बसव्यवस्थायाः माध्यमेन युद्धक्षेत्राणां गृहक्षेत्राणां च मध्ये सैनिकानाम् शीघ्रं संयोजनं कर्तुं शक्यते ।
अस्मिन् लेबनान-इजरायल-सङ्घर्षे सफेड्-नगरे हिज्बुल-सङ्घस्य बहुधा आक्रमणं जातम्, अन्येभ्यः नगरेभ्यः अपेक्षया दूरं अधिकं रॉकेट्-आक्रमणं च अभवत् । अधिकतया अत्र प्रतिदिनं शतशः रॉकेट् उड्डीयन्ते । परन्तु उत्तरदिशि स्थितस्य चेमोना-नगरस्य विपरीतम् अद्यापि सीफेल्ड्-नगरस्य निवासिनः निष्कासिताः न सन्ति ।
इजरायलस्य गृहरक्षककमाण्ड्, या नागरिकरक्षायाः उत्तरदायी अस्ति, सा सेइफेड्-नगरे सतर्क-स्तरं वर्धितवान्, यत्र शिक्षणस्य निलम्बनं, १० तः अधिकानां जनानां समागमस्य प्रतिबन्धः च आवश्यकः अभवत्
अहं प्रथमवारं सैफेड्-नगरस्य उत्तरतमभागे एकस्मिन् समुदाये आगतः, यः इजरायल-रक्षाबलानाम् उत्तर-कमाण्ड्-भवनस्य समीपे अस्ति, प्रायः लेबनान-देशस्य आक्रमणानां लक्ष्यं च भवति अस्मिन् वर्षे फेब्रुवरीमासे अत्र रॉकेट्-आघातेन एकः सैनिकः मृतः ।
मया सूचना प्राप्ता यत् सेइफेड्-नगरस्य नागरिकरक्षा सर्वान् निवासिनः बम्ब-आश्रयस्थानानां समीपे एव तिष्ठन्तु इति वदति, यस्य अर्थः अस्ति यत् इजरायल्-देशेन सेइफेड्-नगरे आसन्न-आक्रमणं ज्ञातम् |.
(द्वि)
अहं बहुवारं सीफेल्ड्-नगरं गतः, येषु एकं इजरायल-देशस्य विशाले क्लेज्मेर्-सङ्गीत-महोत्सवे भागं ग्रहीतुं आसीत् । तस्मिन् समये वीथीः शून्याः आसन्, वीथीः च उत्साहीभिः संगीतकारैः परिपूर्णाः आसन् अद्वितीयं मध्यपूर्वीयं सङ्गीतं उष्णं उच्चैः च आसीत्, सम्पूर्णे लघुनगरे हास्यं च प्रतिध्वनितम् आसीत्
अधुना अत्रत्याः दुकानाः पिहिताः सन्ति, परितः जनाः अल्पाः सन्ति, अत्यन्तं शान्तं च अस्ति ।
सीफेल्ड् इति पुरातनं नगरम् अस्ति यस्य इतिहासः दीर्घः अस्ति, पाषाणगृहैः परिपूर्णः, अधिकांशपरिवारेषु समर्पितानि गोलिकाश्रयस्थानानि नास्ति । यदि वायुरक्षाव्यवस्था आगच्छन्तं रॉकेट्, ड्रोन् इत्यादीन् अवरुद्धुं असफलं भवति तर्हि एते पाषाणगृहाणि पूर्णतया नष्टानि भवितुम् अर्हन्ति ।
निवासी सौआद् शल्यक्रियायाः कारणेन गतिं कर्तुं कष्टं प्राप्नोति। कतिपयदिनानि पूर्वं सायरन-ध्वनिः अभवत्, तस्याः प्राङ्गणे रॉकेट-खण्डाः पतिताः, परन्तु तस्याः किमपि कर्तुं न शक्यते स्म । "अहं केवलं तस्य व्यतीततां प्रतीक्षामि, प्रार्थयामि यत् गृहं न आहतं भवतु, आशासे च एतत् शीघ्रमेव समाप्तं भविष्यति" इति सौआद् अवदत्।
नागरिकरक्षाविभागेन वीथिषु बहुसंख्याकाः श्वेतवर्णीयाः "मण्डपाः" स्थापिताः, ये कंक्रीटेन निर्मिताः अस्थायी लघु आश्रयाः सन्ति, ते च समीपस्थानां जनानां कृते एव स्थातुं शक्नुवन्ति
"कियोस्क" इत्यस्य परितः यात्रिकाणां प्रतीक्षमाणानां टैक्सीचालकानाम् एकः समूहः मां अवदत् - "वयं एकस्यैव काफिलस्य स्मः। सः अरबः अहं च यहूदी अस्मि। वयं सर्वे मित्राणि स्मः यत् पूर्वं अत्र बहवः पर्यटकाः आसन्। अधुना तेषां व्यापारस्य "ग्रहणस्य" आवश्यकता वर्तते।" " " .
संभाषणकाले सहसा विस्फोटस्य शब्दः आगतः । अहं स्तब्धः अभवम् : आक्रमणम् आगच्छति !
अहं कॅमेरा गृहीत्वा "स्वेप्" कृतवान्। इजरायलस्य वायुरक्षाव्यवस्था "आयरन डोम्" सक्रियताम् अवाप्तवती, ततः अवरुद्धरॉकेटः सहसा आकाशं प्रति त्वरितवान्, रॉकेटस्य अनुसरणं कृत्वा श्वेतधूमस्य मार्गं त्यक्तवान् अवरोधक-रॉकेटयोः संघाते आकाशे विशालानां भयानकविस्फोटानां विस्फोटाः प्रतिध्वनिताः आसन् ।
स्थानीयजनाः शान्ततया समीपस्थेषु लघु-आश्रयस्थानेषु प्रविशन्ति स्म, असामान्यपरिस्थितौ अभ्यस्ताः आसन् यत्र कदापि आक्रमणैः, अलार्मैः च तेषां जीवनं बाधितं भवितुम् अर्हति स्म
हमासस्य रॉकेट्-समूहस्य विपरीतम् यत् सीवर-पाइप्-इत्यादिभिः दैनन्दिन-आवश्यकताभिः "घर्षितम्" भवति, हिजबुल-सङ्घस्य रॉकेटाः वास्तविकाः, द्रुतगति-प्रहाराः, शक्तिशालिनः च सन्ति ।
शूटिंग्-काले मा अति सावधानाः भवन्तु अतः अहं शीघ्रं गोली-आश्रये निगूढः अभवम् ।
अग्रिमेषु २ घण्टेषु मया चत्वारि बृहत्तराणि क्षेपणास्त्र-रॉकेट-आक्रमणानि अनुभवितानि । प्रत्येकं विस्फोटः बहुसंख्याकाः पक्षिणः आश्चर्यचकिताः भवन्ति स्म । उत्तरे प्रवासी पक्षिणः उत्तरं इजरायल्-देशं प्रति उड्डीयन्ते इति समयः पूर्ववर्षेषु अस्मिन् समये ते द्रोणीषु शिशिरं व्यतीतुं स्थिरं स्थानं प्राप्नुयुः । परन्तु अस्मिन् वर्षे द्रोणीः विमानविरोधी तोपैः, टङ्कस्थानैः च पूरिताः सन्ति, उपत्यकानाम् उपरि अनन्तानाम् आक्रमणानां, अवरोधानाञ्च गोलाः सन्ति
(त्रयः)
अहं एकस्मिन् b&b इत्यत्र चेक-इनं कृतवान् सुरक्षाकारणात् प्रथमतलस्य कक्षे एव स्थातुं मालिकः अनुशंसितवान् - सः भूतलस्य एकं स्थानं यत् मूलतः तुर्की-स्नानरूपेण उपयुज्यते स्म, तत् गोली-आश्रयरूपेण सुदृढं कृतवान् आसीत्
अस्य लेखस्य प्रकाशनस्य कार्यं सम्पन्नं कृत्वा अहं शयने शयनं कृत्वा गतवर्षस्य अक्टोबर्-मासस्य आरम्भे गाजा-सीमायां गृहीतस्य रॉकेट-आक्रमणस्य छायाचित्रं, अधुना एव गृहीतानाम् छायाचित्रं च अवलोकितवान् |. मुग्धरूपेण दक्षिणतः उत्तरं यावत्, गाजातः लेबनानपर्यन्तं युद्धानि प्रचलन्ति, विग्रहाः च प्रसृताः सन्ति ।
अस्य संघर्षस्य कारणेन प्यालेस्टिनी-लेबनानी-इजरायल-देशवासिनां कृते दुःखदघटना अभवत्, अद्यापि च अस्ति ।
b&b इत्यस्य स्वामी मां अवदत् यत् युद्धं भयंकरं नास्ति यत् अत्र जनाः युद्धस्य अभ्यस्ताः सन्ति। "युद्धं जीवनस्य भागत्वेन गृहीत्वा तत् गृह्णाति तस्मात् दुःखदतरं किमपि नास्ति। आशासे एतादृशाः दिवसाः शीघ्रमेव समाप्ताः भविष्यन्ति।"
अहं तं पृष्टवान् - "किं भवतः भयम् अस्ति यत् भवता एतावत् परिश्रमेण निर्मितं b&b मलिनरूपेण निर्मितं b&b रॉकेट्-द्वारा नष्टं भविष्यति?"
सः अवदत् यत् "चिरकालं यावत् एकस्मात् अपि भयभीतः" स्थातुं न शक्यते । परन्तु सामान्यजीवनं कः न जीवितुं इच्छति ?
शयनागमनात् पूर्वं अहं मोबाईल-फोनस्य पूर्व-चेतावनी-प्रणाल्याः स्थानं “seifed” इति सेट् कृतवान्, यत् गतवर्षात् मम आदतं जातम्-एतत् पुष्टिं कृत्वा यत् मोबाईल-फोनस्य वायु-आक्रमण-सचेतना अहं यस्मिन् नगरे अस्मि तस्य स्थानं समीचीनतया ज्ञात्वा मां जागृतुं शक्नोति आक्रमणस्य सन्दर्भे उपरि . किञ्चित्पर्यन्तं अहं तेषु जनासु अन्यतमः अभवम् ये युद्धे "अभ्यस्ताः" सन्ति ।
हिज्बुल-सङ्घः तस्मिन् दिने सेइफेड्-नगरे शताधिकं रॉकेट्-प्रहारं कृतवान् इति घोषितवान्, यस्य अर्थः अस्ति यत् तस्य दिवसस्य प्रति-आक्रमणं समाप्तम् इति । परितः क्षेत्राणि मौनम् आसन्, दक्षिणदिशि एकान्ताः प्रवासीपक्षिणः कूजन्ति स्म, उत्तरदिशि गच्छन्तः इजरायलस्य युद्धविमानानि च काले काले मौनं विदारयन्ति स्म लेवन्ट्-पर्वतेषु सर्वाम् रात्रौ कूजनाः, गर्जनाः च प्रतिध्वनिताः आसन् ।
इजरायलसेना दक्षिणलेबनानदेशे बमप्रहारस्य नूतनं दौरं आरब्धवती अस्ति।
स्रोतः चीन पत्रकार संघः
लेखकः चेन जुनकिंग