बेलारूसी-राष्ट्रपतिविमानेन वायुतले ड्रोन्-विमानद्वयं सम्मुखीकृत्य लुकाशेन्को-महोदयस्य प्रतिक्रिया
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये बेलारूस-देशस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् यदा सः तृतीये दिनाङ्के देशस्य ब्रेस्ट्-प्रदेशस्य भ्रमणार्थं विशेषविमानेन गतः तदा उड्डयनकाले आन्तरिकवायुक्षेत्रे द्वौ ड्रोन्-वाहनौ आविष्कृतवान् लुकाशेन्को इत्यनेन बोधितं यत् बेलारूसी-देशस्य वायुरक्षा-व्यवस्था वायुक्षेत्रे प्रवेशं कुर्वन्तः सर्वान् ड्रोन्-यानानि पातयिष्यति, यद्यपि ते कस्य दलस्य सन्ति इति।अक्टोबर् ४ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् हेलिकॉप्टरयानं चालयन् स्वदेशस्य वायुक्षेत्रे अज्ञातस्य ड्रोन् इत्यस्य आविष्कारस्य विषये ऑनलाइन-वार्ता चिन्ताजनकं न भवति। लुकाशेन्को इत्यनेन उक्तं यत् तस्मिन् समये हेलिकॉप्टरः सामान्यतया उड्डीयते स्म, अतः सः "स्वेदं न कृतवान्" इति ।
लुकाशेन्को इत्यनेन अपि उक्तं यत् दुर्गन्धकारणात् तस्य कार्ययात्रा एकघण्टां विलम्बिता। ड्रोन्-यानानां विषये तु सः राष्ट्रपतिसुरक्षासेवायाः विषयः अस्ति । अस्मिन् सन्दर्भे सुरक्षासंस्थायाः अनुसरणं कर्तव्यम् आसीत् यत् ड्रोन् कुत्र गतः, तस्य हेलिकॉप्टरः कथं उड्डीयत इति ।बेलारूस-राष्ट्रपतिः अपि बोधयति यत् युक्रेन-रूस-देशयोः ड्रोन्-विमानं बहुमात्रायां क्रीणाति, परन्तु तान् कथं उड्डीयत इति ज्ञातुं अपि तथैव महत्त्वपूर्णः विषयः अस्ति अतः अनुभवहीनानां हस्ते अथवा इलेक्ट्रॉनिकयुद्धसाधनानाम् प्रभावेण ड्रोन्-यानस्य दिशा नष्टा भविष्यति । लुकाशेन्को इत्यनेन सूचितं यत् ते एवम् एव बेलारूस्-देशं प्रति उड्डीय विस्फोटिताः अभवन् ।प्रतिवेदने इदमपि उक्तं यत् लुकाशेन्को इत्यनेन उक्तं यत् "एतादृशाः अनेकाः परिस्थितयः अभवन्। वयं बहवः विमानाः पातयामः। अस्माकं चिन्ता नास्ति यत् एतत् रूसी अस्ति वा युक्रेनदेशीयम् अस्ति वा।" परन्तु सार्वजनिकं न कृतम्: एतादृशः सम्झौता रूस-युक्रेन-देशयोः सह विद्यते ।अपि च, लुकाशेन्को इत्यनेन स्वीकृतं यत् यदा विदेशेषु बेलारूस-देशस्य विपक्ष-सैनिकाः तस्य हेलिकॉप्टरं प्रति उड्डीयमानानां ड्रोन्-विमानानाम् विषये सूचनां प्रसारयितुं आरब्धवन्तः तदा सः आश्चर्यचकितः अभवत् सः अवदत् यत् एतत् "मलिनं लघु युक्तिः, उत्तेजनं च" अस्ति।
"अवगन्तव्यं यत् वयं अग्रपङ्क्तौ स्मः: अतीव समीपे, युद्धं च वेष्टनस्य बहिः एव भवति। अतः, मम मुख्यं कार्यं बेलारूसदेशं युद्धे न कर्षितुं निवारयितुं" इति सः अवदत्।अस्य कारणात् मिन्स्क्-नगरं अस्मिन् विषये मौनम् अस्ति इति बेलारूसी-राष्ट्रपतिना दर्शितम् । परन्तु यदि तस्य प्रतिक्रिया भवति तर्हि तस्य प्रतिक्रिया दातव्या भवति।
सम्पादकः ताओ यियी
सम्पादक : जियांग चेन