2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना मार्गे अधिकाधिकाः नूतनाः ऊर्जायानानि प्रचलन्ति इन्धनवाहनानां तुलने भिन्नः उपयोगस्य अनुभवः बहवः जनाः नूतनानां ऊर्जायानानां समीपं गच्छन्ति।
परन्तु तया सह नूतना ऊर्जावाहनैः आनिताः नूतनाः सामाजिकसमस्याः अपि वर्धन्ते । यथा, अनेकेषु माध्यमेषु पूर्वं उक्तं यत् नूतनानि ऊर्जायानानि तहखानेषु निक्षिप्तुं न शक्यन्ते, यत् एकं विशिष्टं उदाहरणम् अस्ति । अवश्यं एषा उत्पादगुणैः आनिता सामाजिकसमस्या अस्ति ।
सम्पूर्णतया मानवीय-अभ्यासेभ्यः उत्पन्नाः काश्चन समस्याः अपि सन्ति । यद्यपि एताः समस्याः लघुविषयाः इव भासन्ते तथापि यदि द्विकोटिभ्यः अधिकाः नूतनाः ऊर्जाकारस्वामिनः एतादृशाः सन्ति तर्हि ते महतीः समस्याः भविष्यन्ति । न केवलं सामाजिकव्यवस्थां प्रभावितं करोति, अपितु व्यक्तिगतसुरक्षायाः अपि संकटं जनयति ।
०१ चार्जिंग् १००% यावत् अवश्यं कर्तव्यम् ।
प्रत्येकस्य नूतन ऊर्जावाहनस्य स्वामिनः कृते रेन्जचिन्ता अपरिहार्यसमस्या अस्ति। अतः यथासम्भवं शुल्कं ग्रहीतुं अनेकेषां व्यामोह-बाध्यकारीणां कारस्वामिनः आदतिः अस्ति । यथा सर्वे जानन्ति, एतादृशः व्यामोह-विकारः सद्-अभ्यासः नास्ति ।
प्रथमं बैटरी-आयुः सीमितं भवति, अतिचार्जिंग्, अति-डिस्चार्जिंग् च बैटरी-जीवनं प्रभावितं करिष्यति ।
न केवलं नवीन ऊर्जावाहनानि, अपितु ऊर्जावाहकरूपेण बैटरी-उपयोगं कुर्वन्ति सर्वेषां उत्पादानाम्, यथा सङ्गणकं, मोबाईल-फोनम् इत्यादीनि सामान्यानि दैनन्दिन-आवश्यकतानि, प्रतिवारं शतप्रतिशतम् चार्जं कर्तुं न अनुशंसितम् ८०% पर्यन्तं चार्जिंग् करणं सर्वाधिकं विवेकपूर्णं, शक्ति-बचने च उपायः अस्ति ।
मम एकः मित्रः अस्ति यः स्वस्य विलासपूर्णस्य विद्युत्कारस्य बैटरी-जीवनस्य २०% भागं वर्षद्वयात् न्यूनेन समये नष्टवान् केवलं यतोहि तत् सर्वदा पूर्णतया चार्जितम् आसीत् । एतत् महत्, मूलतः प्रतिज्ञातं ५०० किलोमीटर् अधुना ४०० किलोमीटर् यावत् समाप्तम् अस्ति। किं भवन्तः वदिष्यन्ति यत् एतत् चिडयति वा न वा?
२०%-८०% बैटरी कृते "आरामक्षेत्रस्य" तुल्यम् अस्ति । यथा जनाः भोजनं कुर्वन्ति तथा सप्ताशीतिप्रतिशतपर्यन्तं पूर्णाः भवन्ति तदा ते सर्वाधिकं सहजतां अनुभवन्ति । बैटरी कृते २०% तः ८०% पर्यन्तं यदा स्थापितं भवति तदा सर्वाधिकं सुखी भवति । एतेन न तस्य अतिपूरणं भविष्यति, न च तस्य क्षुधा भविष्यति।
एषा केवलं उत्पादस्तरस्य समस्या नास्ति, अपितु सामाजिकस्तरस्य अपि समस्या अस्ति।
बैटरी रक्षणार्थं निर्मातारः प्रायः बैटरी ८०% प्राप्तेः अनन्तरं चार्जिंगशक्तिं महत्त्वपूर्णतया न्यूनीकर्तुं सेट् कुर्वन्ति, यस्य अर्थः अस्ति यत् अन्तिमस्य २०% चार्जिंगवेगः महत्त्वपूर्णतया न्यूनीकरिष्यते
एतत् सर्वथा कारस्वामिनः एव विकल्पः इति तर्कसंगतम् । यदि जनाः अधिकं समयं व्यतीतुं इच्छन्ति, बैटरी पूर्णतया चार्जं कर्तुं च इच्छन्ति तर्हि तत् तेषां स्वतन्त्रता । भवतः अवकाशसमये चार्जं कुर्वन् एतत् अवगम्यते। परन्तु यदि यात्रामागधायाः एकाग्रः प्रकोपः भवति तर्हि दुष्टं स्यात्।
यथा, राष्ट्रियदिवसः, वसन्तमहोत्सवः इत्यादिषु यात्रायाः शिखरकालेषु राजमार्गेषु शुल्कं ग्रहीतुं प्रायः पङ्क्तौ प्रतीक्षायाः आवश्यकता भवति । अग्रे स्थितं कारं ८०% यावत् चार्जं कृतम् अस्ति, अद्यापि शनैः शनैः १००% प्रति गच्छति इति दृष्ट्वा पृष्ठतः यः कारस्य स्वामी चार्जं कर्तुं उद्विग्नः अस्ति सः वास्तवतः कूर्दितुं गच्छति।
यदि भवन्तः अधीरस्य कारस्वामिनः सम्मुखीभवन्ति तर्हि विवादाः अवश्यमेव उत्पद्यन्ते । अन्तिमेषु वर्षेषु जनाः धनं प्राप्तुं राशौ चार्जं कर्तुं युद्धं कुर्वन्ति इति न असामान्यम् ।
०२ चार्जं कृत्वा गन्तुं नकारयन्तु
व्यामोह-बाध्यता-विकारस्य अतिरिक्तं "ऊन-उत्कर्षः" अपि केषाञ्चन नूतन-ऊर्जा-कार-स्वामिनः शौकः अस्ति ।
अधुना नूतनानां ऊर्जावाहनानां विकासाय समर्थनार्थं देशस्य विभिन्नाः भागाः प्रायः नूतनानां ऊर्जावाहनानां कृते केचन "विशेषाधिकाराः" प्रयच्छन्ति । तेषु एकं यत् चार्जिंग् इत्यनेन निश्चितकालं यावत् निःशुल्कं पार्किङ्गं दातुं शक्यते ।
अतः समस्या उत्पद्यते।केचन "स्मार्ट" कारस्वामिनः प्रायः पूर्णतया चार्जं कर्तुं केवलं दशविंशतिनिमेषाधिकं आवश्यकं भवति, परन्तु ते पूर्णतया चार्जं कृत्वा समये एव कारं न चालयिष्यन्ति, तथा च पार्किङ्गस्थानं धारयन्ति, निःशुल्कपार्किङ्गस्य आनन्दं च लभन्ते कालः।
विशेषतः केषुचित् शॉपिंग मॉलेषु ढेरस्य चार्जिंग् कृते एकः चार्जिंग स्टेशनस्य कर्मचारी गणितवान् यत् यदि बिलिंग् अर्धघण्टायाः अनन्तरं आरभ्यते चेदपि तत् केवलं प्रायः १५ युआन् प्रतिघण्टायाः बराबरम् अस्ति, यत् अस्ति प्रायः १५ युआन् प्रतिघण्टां शॉपिङ्ग् मॉल्स् इत्यत्र पार्किङ्गशुल्कं बहु भिन्नं नास्ति । अनेकाः शॉपिङ्ग् मॉल्स् अपि द्वौ घण्टां यावत् पार्किङ्गशुल्कं माफं कर्तुं शक्नुवन्ति, अतः बहवः कारस्वामिनः अन्यपार्किङ्गस्थानानि अन्वेष्टुं अपेक्षया अधिकं पार्किङ्गं कर्तुं इच्छन्ति ।
यदि अन्ये नूतनाः ऊर्जायानानि सन्ति येषां चार्जिंगं करणीयम् अस्ति तर्हि ते चार्जिंगस्थानं न प्राप्नुयुः, प्रतीक्षां कर्तुं च प्रवृत्ताः भविष्यन्ति । केचन कारस्वामिनः केवलं कारचालकफोनम् आहूय कारस्वामिनं आगत्य कारं चालयितुं वदन्ति।
एतेन चार्जिंग-पिल्स् इत्यस्य "टर्नओवर रेट्" बहु न्यूनीभवति ।
फलतः अधुना बहवः चार्जिंग-राशिः "अधिग्रहणशुल्कं" ग्रहीतुं आरभन्ते यदि नूतनं ऊर्जावाहनं पूर्णतया शुल्कं गृहीतस्य अनन्तरं न चाल्यते तर्हि "अधिवासशुल्कं" गृहीतं भविष्यति शुल्कं न्यूनं नास्ति, टोपी च नास्ति।
केचन स्थानानि १० निमेषेभ्यः अधिकं शुल्कं गृह्णन्ति चेत् दर्जनशः युआन् शुल्कं गृह्णन्ति । केचन टेस्ला-स्वामिनः पूर्वं शिकायतुं प्रवृत्ताः यत् चार्जिंग्-शुल्कं ६० युआन् इति, परन्तु अन्ते तेषां कृते १६०० युआन्-अधिकं अन्तरिक्षशुल्कं दातव्यम् आसीत् । अतः कारस्वामिनः चार्जिंगस्थानकप्रबन्धनेन सह विवादं कर्तुं अनिवार्यतया भवन्ति ।
अन्तिमविश्लेषणे सर्वं क्षुद्रलाभस्य विषये एव अस्ति।
०३ स्मार्टड्राइविंग् इत्यत्र विश्वासं कुर्वन्तु तथा च हस्तमुक्तेन चालयन्तु
नवीन ऊर्जाकारस्वामिषु अधिकांशः युवानः सन्ति । युवानः यत् अधिकं अनुभवितुं रोचन्ते तत् नूतनं प्रौद्योगिकी अस्ति।
नवीन ऊर्जावाहनानां प्रौद्योगिकीभावं यत् सर्वोत्तमरूपेण मूर्तरूपं ददाति तत् बुद्धिमान् सहायकं वाहनचालनम् । विशेषतः अधुना बुद्धिमान् वाहनचालनं नूतनानां ऊर्जावाहनानां प्रमुखविक्रयबिन्दुः अभवत् ।
परन्तु एकतः निर्मातृणां अतिशयोक्तिपूर्णप्रचारस्य कारणात् अपरतः गुप्तप्रयोजनयुक्ताः केचन कारस्वामिनः अपि सन्ति ये यातायातस्य लाभं प्राप्तुं आशां कुर्वन्ति वयं प्रायः सामाजिकमञ्चेषु नूतनानां ऊर्जा-उपयोक्तृणां स्मार्ट-ड्राइविंग्-अनुभवस्य विडियो द्रष्टुं शक्नुमः |
राजमार्गे चालयन् एकः कारस्वामिः स्वचालितसहायकवाहनकार्यस्य सुगतिचक्रपरिचयस्य वञ्चनाय सुगतिचक्रस्य उपरि पेयस्य एकं शीशकं स्थापयति स्म, ततः पृष्ठपीठे सुप्तस्य वाहनं स्वयमेव चालयितुं दत्तवान्
एकः मत्तः कारस्वामिः यात्रीपीठे सुप्तवान्, वाहनं स्वयमेव गृहं गन्तुं ददाति स्म;
कारस्वामी स्वायत्तवाहनचालनं चालूकृत्य राजमार्गे निद्रां गतः। गच्छन्तः वाहनाः बहुवारं शृङ्गं वादयन्ति स्म किन्तु निष्फलम्;
केचन ध्यानं प्राप्तुं प्रयत्नरूपेण केनचित् प्रयोजनार्थं चालकरहितदृश्यानि अपि जानीतेव निर्मान्ति ।
एतादृशाः भिडियाः अन्तर्जालस्य मध्ये तदा तदा दृश्यन्ते ।
किं बोधनीयं यत् वर्तमानस्य स्मार्ट-वाहनचालनस्य विषये निर्मातारः कियत् अपि गर्वं कुर्वन्ति तथापि एतत् अद्यापि पूर्णतया सुरक्षितस्य स्वायत्त-वाहनस्य स्तरं न प्राप्तवान् |. एतत् करणं स्वजीवनस्य जोखिमं कर्तुं तुल्यम् अस्ति।
न केवलं भवन्तः स्वजीवनस्य अवहेलनां कुर्वन्ति, अपितु एकदा वाहनस्य दुर्घटना अभवत् तदा अन्येषां वाहनानां प्रभावः अतीव सम्भाव्यते । अत एव राजमार्गे बहवः वाहनाः नूतनं ऊर्जायानं दृष्ट्वा दूरं तिष्ठन्ति। यतः परः याने गम्भीरतापूर्वकं चालयति वा इति कोऽपि न जानाति ।
निगमन:
नवीनवस्तूनि सर्वदा नूतनाः समस्याः आनयन्ति। एताः नवीनसमस्याः प्रौद्योगिकीप्रगतिः, सामाजिकपरिवर्तनं, आर्थिकपरिवर्तनं च इत्यादिभिः कारकैः, तथैव जनानां व्यवहाराभ्यासेषु, उपभोगाभ्यासेषु च परिवर्तनेन च उत्पद्यन्ते कार-उपयोगस्य उत्तम-अभ्यासानां विकासेन बहु अनावश्यक-क्लेशाः न्यूनीकर्तुं शक्यन्ते । (पाठ/युशी ऑटोमोबाइल दिग्गज)