समाचारं

किं अद्यापि शेयर-बजारे स्थानं अस्ति ? बृहत् मोर्गनः : प्रचुरं गोलाबारूदं, लघु मोर्गनः : न्यूनतया उत्तोलनम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोर्गन स्टैन्ले तथा जेपी मॉर्गन चेस इत्येतयोः मतं यत् ए-शेयरस्य पुनर्उत्थानस्य मुख्यशक्तिः व्यक्तिगतनिवेशकाः एव सन्ति यत् यदि बाजारस्य भावना अधिका भवति तर्हि २-३ खरबं वृद्धिशीलनिधिः आनेतुं शक्नोति। जिओमो इत्यनेन उक्तं यत् ए-शेयर-विपण्यस्य उत्तोलन-अनुपातः २०१५ तमे वर्षे चरम-समये प्रायः ८% तः सितम्बर-मासस्य अन्ते प्रायः २.०% यावत् न्यूनीकृतः अस्ति । ८ खरब आरएमबी-रूप्यकाणां प्रवृत्ति-उपरि-वृद्धेः घरेलू-निक्षेप-अधिशेषेण सह, निक्षेपात् शेयर-बजारं प्रति कोऽपि सीमान्त-सम्पत्त्याः आवंटन-परिवर्तनं नाटकीयं भविष्यति

चीनस्य खुदरानिवेशकाः शेयरबजारस्य पुनरुत्थानं चालयन्ति, ए-शेयरस्य न्यूनतया उत्तोलनं, उच्चगृहबचना च सूचयति यत् गृहसम्पत्त्याः आवंटनस्य शेयरबजारं प्रति स्थानान्तरणस्य महती सम्भावना अस्ति।

गुरुवासरे अक्टोबर्-मासस्य ३ दिनाङ्के मोर्गन-स्टैन्ले-देशस्य रणनीतिकारः चियाओ हुआङ्ग् तस्य दलेन सह एकः लेखः प्रकाशितः यत् यदि बाजारस्य भावना अधिका भवति तर्हि प्रायः ६ खरब-युआन्-रूप्यकाणां गृहसम्पत्तयः शेयर-बजारे प्रवेशं कर्तुं शक्नुवन्ति इति बुधवासरे जेपी मॉर्गन सिक्योरिटीज इत्यस्य विश्लेषिका कैथरीन लेइ इत्यनेन सह तस्याः दलेन सह लिखितम् यत् शेयरबजारस्य पुनरुत्थानम् अधुना एव आरब्धम्। उभयदलस्य मतं यत् खुदरानिवेशकाः एव ए-शेयरस्य पुनः उत्तोलनस्य चालकाः सन्ति, सम्प्रति ए-शेयरस्य उत्तोलन-अनुपातः न्यूनः अस्ति, गृहेषु बचतम् वर्धते, तथा च शेयर-बजारे सम्पत्ति-विनियोगः न्यूनः अस्ति शेयर-बजारे ए-शेयर-विपण्यं निरन्तरं पुनः उच्छ्रितं भविष्यति ।

मोर्गन स्टैन्ले इत्यनेन अपि दर्शितं यत् अस्मिन् पुनर्प्राप्तेः दौरस्य मध्ये दलाली-स्टॉकस्य अतिमूल्यांकनं भवितुम् अर्हति, यदा तु जेपी मॉर्गन-चेस् इत्यनेन उक्तं यत् ब्रोकरेज-स्टॉकस्य प्रति-शेयर-उपार्जनस्य ३७% वृद्धेः स्थानं वर्तते

२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य पत्रकारसम्मेलनस्य अनन्तरं एमएससीआई चीन तथा सीएसआई ३०० सूचकाङ्कयोः क्रमशः २१%, २५% च वृद्धिः अभवत्, यत्र ३० सितम्बर् दिनाङ्के लेनदेनस्य मात्रा २.६ खरब युआन् इति अभिलेखं प्राप्तवान्, लेनदेनस्य गतिः ७५१% यावत् उच्छ्रितः अस्ति

खुदरानिवेशकाः, न तु उत्तोलनम्, एतत् रैली चालयन्ति

मोर्गन स्टैन्ले तथा जेपी मॉर्गन चेस् इत्येतयोः मतं यत् खुदरानिवेशकाः पुनः उत्थानस्य चालनं कृतवन्तः, यथा २०१५ तमे वर्षे अन्तिमखुदरावृषभविपण्यस्य समये यत् घटितम्। जेपी मॉर्गन चेस इत्यनेन अतिरिक्तरूपेण सूचितं यत् अपतटीयबाजारे पुनः उछालः मुख्यतया संस्थागतनिवेशकैः चालितः आसीत्, परन्तु स्थलीयखुदरानिवेशकाः स्थलीयप्रदर्शनस्य प्रमुखचालकाः आसन्

सर्वप्रथमं, २०१५ तमे वर्षे औसतव्यापारवेगः ४९५% आसीत्, यत्र ७००% अधिकस्य शिखरं आसीत्, एतत् पुनः उत्थानम्, विगतसप्ताहे ए-शेयरस्य औसतव्यापारवेगः ४६५% आसीत्

द्वितीयं, २०१५ तमस्य वर्षस्य वृषभबाजारे खुदरानिवेशकानां व्यापारस्य मात्रायाः ९०% यावत् भागः आसीत्, खुदरानिवेशकानां महत्त्वपूर्णा भूमिका आसीत्, व्यापारस्य परिमाणस्य प्रायः ६०% भागः आसीत्

ज्ञातव्यं यत् २०१५ तमस्य वर्षस्य विपरीतम्, यदा पूंजीप्रवाहः मुख्यतया खुदरानिवेशकैः, उत्तोलनेन च चालितः आसीत्, तदा एषः शेयरबजारस्य पुनः उत्थानः उत्तोलनेन चालितः नास्ति

जेपी मॉर्गन चेस् इत्यनेन दर्शितं यत् ए-शेयर-बाजारस्य उत्तोलन-अनुपातः २०१५ तमे वर्षे चरम-समये प्रायः ८% तः सितम्बर-मासस्य अन्ते प्रायः २.०% यावत् न्यूनीकृतः अस्ति

मोर्गन स्टैन्ले इत्यनेन उल्लेखितम् यत् मार्जिन फाइनेंसिंग् क्रियाकलापः वर्धमानव्यापारभागित्वस्य पश्चात् अस्ति । २७ सितम्बर् दिनाङ्कपर्यन्तं मार्जिनऋणस्य शेषं १.३८ खरब युआन् आसीत्, यत् मासस्य आरम्भात् प्रायः अपरिवर्तितम् आसीत् । फलतः यथा यथा विपण्यस्य पुनरुत्थानम् अभवत् तथा तथा मार्जिनवित्तपोषणं विपण्यपुञ्जीकरणस्य १.७९% यावत् पतितम्, यत् पुनः उत्थानस्य पूर्वं प्रायः २% आसीत् ।

एतेन ज्ञायते यत् शेयर-बजार-उत्थानस्य वर्तमान-चरणं, वर्धिता-व्यापार-क्रियाकलापः च उत्तोलनेन चालितः नास्ति, यतः समग्र-निवेशकानां जोखिम-अभिलाषः अद्यापि एतादृशे स्तरे न वर्धिता यत् अधिक-उत्तोलनस्य उपयोगस्य आवश्यकता भविष्यति

अपरपक्षे, नूतनाः निवेशकाः, ये सामान्यतया न्यूनतया उत्तोलनस्य उपयोगं कुर्वन्ति, ते अस्य प्रवाहस्य मुख्ययोगदाताः भवितुम् अर्हन्ति । आँकडा दर्शयति यत् गतसप्ताहे उद्घाटितानां नूतनानां खातानां संख्या पूर्वसप्ताहानां तुलने ५-६ गुणान् वर्धिता अस्ति।

तदतिरिक्तं, दलाली ईटीएफ-मध्ये पुनर्प्राप्तेः समये बहिर्वाहः अभवत् , यतः खुदरानिवेशकाः ईटीएफ-माध्यमेन निवेशं कर्तुं न अपितु प्रत्यक्षतया स्टॉक्-क्रयणार्थं अधिकं प्रवृत्ताः भवन्ति ।

खुदरानिवेशकानां कृते पर्याप्तशक्तिः अस्ति यत् ते शेयरबजारं तस्य पुनरुत्थानं निरन्तरं कर्तुं धक्कायन्ति

मोर्गन स्टैन्ले इत्यस्य मतं यत् चीनदेशस्य खुदरानिवेशकानां कृते पर्याप्तशक्तिः अस्ति यत् ते शेयरबजारं निरन्तरं पुनः उत्थापयितुं धक्कायितुं शक्नुवन्ति। जेपी मॉर्गन चेस् इत्यनेन अपि उक्तं यत् ए-शेयर-विपण्यस्य पुनरुत्थानम् अधुना एव आरब्धम् अस्ति।

मोर्गन स्टैन्ले इत्यनेन दर्शितं यत् चीनदेशस्य गृहवित्तीयसम्पत्तौ २०२२ तमे वर्षे १४.८ खरब युआन्, २०२३ तमे वर्षे २१.३ खरब युआन् च वर्धते, येषु बङ्कनिक्षेपेषु प्रतिवर्षं १७-१८ खरब युआन् वर्धते। गृहसम्पत्त्याः आवंटने २०२१ तमे वर्षे ४८% तः २०२४ तमे वर्षे प्रथमार्धे ५५% यावत् निक्षेपाणां अनुपातः वर्धते ।

एतेन ज्ञायते यत् गृहसम्पत्तयः इक्विटीनिवेशेषु न्यूनतया आवंटिताः सन्ति यतोहि स्टॉक् तथा म्युचुअल् फण्ड् रिटर्न् प्रदर्शनं दुर्बलं भवति।

अद्यतनकाले ए-शेयर-विपण्य-भावनायां नाटकीय-परिवर्तनं, पूंजी-दृढं पुनरागमनं च गृहनिधिं शीघ्रं शेयर-बजारे प्रत्यागन्तुं प्रेरयति स्यात् परन्तु २०१५ तमस्य वर्षस्य वृषभविपण्यस्य तुलने अस्मिन् समये पूंजीप्रवाहस्य गतिः मन्दतरः भवितुम् अर्हति, यतः तस्मिन् समये उत्तोलनं अधिकं आसीत्, यस्य परिणामः प्रायः अधिककेन्द्रितपूञ्जीप्रवाहः भवति स्म

मोर्गन स्टैन्ले इत्यनेन अपि सूचितं यत् यदि विपण्यभावना निरन्तरं अधिका भवति तर्हि २-३ खरबं वृद्धिनिधिं आनेतुं शक्नोति। गणनाविधिः यथा- १.

२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं प्रत्यक्ष-इक्विटी-निवेशानां गृहवित्तीय-सम्पत्त्याः प्रायः ४.८% भागः आसीत्, यत् २०२० तमे वर्षे २०२१ तमे वर्षे च वृषभ-बाजार-वर्षेषु औसतेन ७.१% भागः आसीत् २०२४ तमस्य वर्षस्य प्रथमार्धे गृहेषु वित्तीयसंपत्तिः २६४.७ खरब युआन् आसीत् ।

मार्केट् २५% वर्धते तथा च स्टॉक्स् इत्यस्य मूल्याङ्कनं प्रवर्धयति इति कल्पयित्वा गृहेषु पुनः शेयर मार्केट् इत्यत्र सम्पत्तिः निवेशयितुं शक्यते एषः सम्भाव्यः कोषः प्रायः २.६ खरब युआन् अस्ति ।

जेपी मॉर्गन चेस् इत्यस्य अपि मतं यत् खुदरानिवेशकानां पूंजीसमूहः पर्याप्तः अस्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं खुदरा-माङ्गनिक्षेपाः ३९ खरब-युआन्-रूप्यकाणि भविष्यन्ति, यत् २० खरब-युआन्-प्रत्यक्ष-शेयर-निवेशस्य प्रायः द्विगुणं भवति । इक्विटी निवेशः गृहेषु वित्तीयसम्पत्त्याः केवलं ६% भागं भवति ।

तदतिरिक्तं २०२१ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं खुदरानिक्षेपाणां औसतवार्षिकवृद्धिः प्रायः १४% अस्ति, यत् २०१० तः २०२० पर्यन्तं ११.६% इत्यस्मात् बहु अधिकम् अस्ति २०२१ तः अगस्त २०२४ पर्यन्तं खुदरानिक्षेपाणां सामान्यवृद्धिः ११.६% इति कल्पयित्वा जेपी मॉर्गनचेस् इत्यस्य अपेक्षा अस्ति यत् अगस्त २०२४ तमस्य वर्षस्य अन्ते खुदरा अतिरिक्तनिक्षेपशेषः ८ खरब युआन् यावत् भविष्यति

अस्मिन् पुनरुत्थाने दलाली-स्टॉकस्य अतिमूल्यांकनं भवितुम् अर्हति

मोर्गन स्टैन्ले इत्यनेन सूचितं यत् खुदराव्यापारेण प्रायः अतिप्रतिक्रिया भवति । अनेक एच्-शेयर ब्रोकरेज स्टॉक्स् इत्यस्य मूल्य-पुस्तक-अनुपातः (p/b) २०२०-२०२१ स्तरात् १०-२०% अधिकः अस्ति, परन्तु खुदरा-निवेशकाः अद्यापि तान् अधिकं चालयितुं शक्नुवन्ति । परन्तु व्यावसायिकसंरचनायाः परिवर्तनं तुल्यकालिकरूपेण लघुपूञ्जीप्रवाहं च दृष्ट्वा मोर्गनस्टैन्ले इत्यस्य मतं यत् २०१५ तमे वर्षे दलाली-स्टॉकस्य मूल्य-पुस्तक-अनुपातस्य २ गुणाधिकं मूल्याङ्कनं प्राप्तुं असम्भाव्यम् अस्ति

मोर्गन स्टैन्ले इत्यनेन उक्तं यत् बुधवासरे, अक्टोबर् ३ दिनाङ्के एच्-शेयर ब्रोकरेज-स्टॉकस्य पुनरुत्थानानन्तरं निवेशकाः प्रायः १.४ खरब युआन् मूल्यस्य औसतदैनिकव्यापारमात्रायाः (एडीटी) उपयोगं रनिंग बेन्चमार्करूपेण कर्तुं शक्नुवन्ति यदि बाजारस्य भावना पर्याप्तं अधिका भवति तर्हि मोर्गन स्टैन्ले may even इदं मन्यते यत् खुदरानिवेशकाः अपि २ खरब युआन् परिचालनमापदण्डरूपेण मन्यन्ते।

यदा औसतदैनिकव्यापारमात्रा शीतलं भवति तदा प्रायः स्टॉक्स् तीव्ररूपेण पश्चात् आकर्षयन्ति - मोर्गन स्टैन्ले इत्यनेन उक्तं यत् उच्चभावना औसतदैनिकव्यापारमात्रा च कियत्कालं यावत् निर्वाहयितुं शक्यते, तथा च खुदरानिवेशकाः दलाली-स्टॉकस्य मूल्याङ्कनं कियत् स्तरं यावत् धकेलितुं शक्नुवन्ति इति पूर्वानुमानं कर्तुं कठिनम्।

जेपी मॉर्गन चेस् इत्यस्य मतं यत् चीनेन घोषिताः मौद्रिकसमर्थनपरिपाटाः सम्भाव्यवित्तशिथिलीकरणं च पूंजीप्रवाहस्य स्थूलसंभावनानां च कृते सकारात्मकाः सन्ति, तथा च दलाली-स्टॉकस्य प्रतिशेयर-आर्जने ३७% वृद्धेः स्थानं वर्तते एच्-शेयर्स् मध्ये चीनीयवित्तीय-समूहानां समग्रमूल्य-पुस्तक-अनुपातः २०२० तमे २०२१ तमे वर्षे च शिखरस्य तुलने ३९% छूटे अस्ति, २०१५ तमे वर्षे शिखरस्य तुलने ६५% छूटः च अस्ति