समाचारं

युलान्किन् पठारः डोङ्ग गुओलियाङ्गः - तिब्बतस्य कृते द्विवर्षीयं सहायतां कृत्वा विद्यालयाधारितस्य गृहकार्यप्रश्नबैङ्कस्य १,००० पृष्ठाधिकं संचितं जातम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तिब्बतस्य सहायतां कृत्वा डोङ्ग गुओलियाङ्गः शिगात्से-नगरे wechat-सार्वजनिक-खातं स्थापितवान् खातेः पञ्जीकरणं एकवर्षात् अधिकं यावत् प्रायः प्रतिदिनं अद्यतनं भवति । इदं खातं प्राथमिकविद्यालयस्य गणितस्य गृहकार्यस्य साझेदारी, स्थानीयशिक्षकाणां छात्राणां च कृते शिक्षणसंसाधनं प्रदातुं, समृद्धं विद्यालयाधारितं गृहकार्यप्रश्नबैङ्कं च निर्मातुं समर्पितं अस्ति। सः एतादृशेन विशेषेण सीमाशिक्षणे योगदानं दास्यति इति आशास्ति।
स्थानीयछात्राणां शैक्षणिकआवश्यकतानां अनुरूपं कार्यं लिखन्तु
wechat सार्वजनिकखातं किमर्थं उद्घाटितवान् इति वदन् डोङ्ग गुओलियाङ्गः अवदत् यत् शिगात्से-नगरम् आगत्य सः एकां समस्यां आविष्कृतवान् - अत्र प्रयुक्तेषु गणितस्य पाठ्यपुस्तकेषु (प्राथमिकविद्यालयस्य ४-६ ग्रेड् सहितम्) समर्थकव्यायामपुस्तकानि नासन् छात्राणां कक्षायाः अनन्तरं स्वप्रशिक्षणं सुदृढं कर्तुं अभ्यासाः कर्तुं आवश्यकाः सन्ति तथा च क्रीतानाम् अतिरिक्तशिक्षणसाधनानाम् उपरि अवलम्बनं करणीयम्। बाह्यशिक्षणसाधनानाम् विषयाः शिक्षणप्रगतेः सह सम्यक् समन्वयं कर्तुं न शक्नुवन्ति, न च छात्राणां आवश्यकतानां पूर्तये लक्षितं प्रशिक्षणं दातुं शक्नुवन्ति। शिगात्से-नगरे प्रयुक्तं पाठ्यपुस्तक-संस्करणं शाङ्घाई-नगरे प्रयुक्तं भवति, शाङ्घाई-नगरे अभ्यासानां प्रतिलिपिं कर्तुं न शक्यते ।
अस्य कृते डोङ्ग गुओलियाङ्गः स्थानीयछात्राणां शैक्षणिकस्थित्यानुरूपाः कार्याणि लिखित्वा नूतनमाध्यममञ्चानां माध्यमेन साझां करिष्यति। तेन संकलिताः अभ्यासाः अतीव अद्वितीयाः सन्ति। प्रथमं स्थानीयछात्राणां जीवनस्य समीपं भवितुं यथा, "तिब्बती प्रातःभोजनस्य दुकानं qr कोडात् कियत् न्यूनं भवति? qr कोडस्य अपेक्षया नगदसङ्ग्रहः कियत् न्यूनः भवति? कुलराजस्वस्य कियत् प्रतिशतं भवति।" cash collection account for?" "द्वितीयं, प्रश्नाः रोचकाः अपि सन्ति तथा च परिवारस्य देशस्य च पारम्परिकसंस्कृतेः च भावनाः सन्ति उदाहरणार्थं, यस्मिन् प्रश्ने छात्राणां अनन्त-अल्प-अवधारणायाः परीक्षणं भवति, तस्मिन् प्रश्ने झुआङ्गजी इत्यस्य उद्धरणं कृतम् अस्ति यत्, "एकः पादः एकः यष्टिः, तस्य अर्धं प्रतिदिनं गृह्यते, सा च अनन्तकालं यावत् अक्षयः भविष्यति"; अनुपातस्य विषये ज्ञानं ज्ञात्वा छात्राः अनुपातस्य माध्यमेन पोटाला प्रासादस्य वास्तविकं ऊर्ध्वतां पोटाला प्रासादस्य आदर्शस्य ऊर्ध्वतां च अन्वेषयन्तु। एतादृशाः सावधानीपूर्वकं लिखिताः कार्याणि स्थानीयशिक्षणस्य गुणवत्तां वर्धयितुं साहाय्यं करिष्यन्ति।
एतावता dong guoliang इत्यस्य wechat सार्वजनिकखाते 300 तः अधिकाः संसाधनाः प्रकाशिताः सन्ति तथा च विद्यालयस्य कृते विद्यालयाधारितगृहकार्यप्रश्नबैङ्कानां 1,000 पृष्ठाधिकाः सञ्चिताः सन्ति, येन शैक्षिकसंसाधनानाम् साझेदारी, आदानप्रदानं च बहुधा प्रवर्धितम् अस्ति तथा च स्थानीयशिक्षकैः स्वागतं कृतम् अस्ति।
शिक्षणस्य गुणवत्तां वर्धयितुं स्वप्रयत्नाः समर्पयन्तु
शिक्षण-संशोधन-समूहस्य नेता इति नाम्ना डोङ्ग गुओलियाङ्गः शिक्षणस्य गुणवत्तां वर्धयितुं स्वप्रयत्नाः समर्पयति । विद्यालयाधारितगृहकार्यं लिखन् सः स्नातकवर्गस्य शिक्षकाणां छात्राणां च कृते प्राथमिकविद्यालये ज्ञातव्यं, निपुणतां च प्राप्तव्यं महत्त्वपूर्णं कठिनं च ज्ञानं त्रुटिप्रवणयुक्तीनां च क्रमणं कृतवान् गतिविधयः। वयं ज्ञानत्से-मण्डले शङ्घाई-नगरे च ऑनलाइन-अफलाइन-व्याख्यान-श्रवण-मूल्यांकन-क्रियाकलापानाम् योजनां कृतवन्तः, कार्यान्विताः च, द्वयोः स्थानयोः मध्ये शैक्षिक-आदान-प्रदानस्य कृते सेतुः निर्मितवन्तः, शैक्षिक-अवधारणानां टकरावस्य एकीकरणस्य च माध्यमेन, वयं द्वयोः स्थानयोः लाभं संयोजयित्वा प्रभावीरूपेण सुधारं कृतवन्तः शिक्षकदलस्य शिक्षणक्षमता गुणवत्ता च सक्रियरूपेण शिक्षणकार्यं कर्तुं, तिब्बतीप्रशिक्षुणां आवश्यकताभिः सह विषयविशेषज्ञतां संयोजयितुं, परस्परं श्रवणं, चर्चां, चिंतनं इत्यादीनां माध्यमेन युवानां शिक्षकानां तीव्रवृद्धिं प्रभावीरूपेण प्रवर्धयति।
तदतिरिक्तं सः ग्राम्यक्षेत्रेषु दशाधिकेषु शिक्षणमिशनेषु भागं गृहीतवान् अस्ति, तस्य न केवलं स्थानीयशिक्षायाः वर्तमानस्थितेः आवश्यकतानां च गहनबोधः अस्ति, अपितु तीव्रविकासस्य प्रवर्धनार्थं सीमाक्षेत्रेषु उन्नतसंकल्पनाः शिक्षणपद्धतयः च आनयत् शिगात्से-नगरे तथा काउण्टी-मध्ये शिक्षायाः अध्यापनस्य च। सः अवदत् यत् अस्माभिः हिम-आच्छादित-पठारे शिक्षायाः मूल-अभिप्रायस्य अनुसरणं कर्तव्यम्, तिब्बत-देशे शिक्षायाः समर्थनस्य महत्त्वस्य व्याख्यानार्थं स्वप्रयत्नानाम् उपयोगः करणीयः, तिब्बत-सहायार्थं च शङ्घाई-नगरस्य गहन-भावनाः दर्शयितव्याः |.
जीवनी
चीनस्य साम्यवादीदलस्य सदस्यः वरिष्ठः शिक्षकः च डोङ्ग गुओलियाङ्गः पुडोङ्ग न्यू एरिया इत्यस्मिन् हुइनान् प्राथमिकविद्यालयस्य प्राचार्यस्य सहायकः अस्ति शिगात्से-नगरस्य शङ्घाई-प्रयोगविद्यालयस्य प्राथमिकविद्यालयविभागः ।
लेखकः शेन झुशी
पाठः शेन् झुशी चित्राणि : साक्षात्कारिभिः प्रदत्ताः सम्पादकः फू xinxin सम्पादकः fan bing
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया