समाचारं

वृद्धानां दीर्घायुः निम्नलिखित १० कारकानाम् उपरि निर्भरं भवति अस्य न्यूनभोजनेन अधिकं व्यायामेन च अल्पः सम्बन्धः अस्ति!

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं जीवने यदा वयं दीर्घायुषः विषये वदामः तदा वयं सर्वदा "अल्पं खादन्तु, अधिकं व्यायामं कुर्वन्तु" इत्यादीनि स्वास्थ्यस्य आदर्शवाक्यानि चिन्तयामः । सत्यमेव यत् उचितः आहारः मध्यमव्यायामस्य च स्वास्थ्ये सकारात्मकः प्रभावः भवति, परन्तु आधुनिकविज्ञानेन दीर्घायुषः विषये गहनं शोधं कृत्वा अधिकाधिकं प्रमाणं दर्शयति यत् दीर्घायुषः पृष्ठे अधिकजटिलाः गभीराः च कारकाः सन्ति विशेषतः वृद्धानां कृते आयुःकालं प्रभावितं कर्तुं कुञ्जी न केवलं न्यूनभोजनं अधिकं व्यायामं च भवति, अपितु केषाञ्चन दैनन्दिन-अभ्यासानां, मानसिकतायाः, जीवन-वातावरणस्य च व्यापकः प्रभावः अपि अस्ति

वृद्धानां दीर्घायुषः यथार्थतया निर्धारणस्य कुञ्जी निम्नलिखितम् १० कारकम् अस्ति ।

1. मानसिकस्वास्थ्यं मनःशान्तिः च

"मानसिकता सर्वं निर्धारयति" इति उक्तिः अतिशयोक्तिः नास्ति । शोधं कृत्वा ज्ञातं यत् दीर्घकालं यावत् सकारात्मकं आशावादीं च मनोवृत्तिः स्थापयित्वा वृद्धानां अवसादः, चिन्ता इत्यादिभिः मानसिकरोगैः पीडितानां जोखिमः प्रभावीरूपेण न्यूनीकर्तुं शक्यते ये वृद्धाः जनाः शान्तं मनः धारयन्ति, विषयेषु चिन्तां न कुर्वन्ति, चिन्तान् विमोचयितुं जानन्ति च ते दीर्घकालं जीवन्ति । मानसिकस्वास्थ्यस्य महत्त्वं अस्माकं कल्पनातः दूरम् अस्ति।

एकः रोचकः घटना अस्ति यत् बहवः शताब्दीजनाः लौकिकलाभहानिविषये बहु चिन्तां न कुर्वन्ति ते जटिलसमस्यानां सरलीकरणं जानन्ति, सर्वेषु विषयेषु न उलझन्ति, तस्मात् आन्तरिकशान्तिः निर्वाह्यते