समाचारं

अवकाशदिनेषु अयुक्तियुक्तः आहारः जठरान्त्रस्य आपत्कालान् प्रेरयितुं शक्नोति वैद्याः वैज्ञानिकरूपेण भोजनं कर्तुं स्मारयन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्सवेषु मिलित्वा भोजनं पानं च सामान्यं मार्गं भवति तथापि विविधानि स्वादिष्टानि भोक्तुं अयुक्तः आहारः शरीरे विविधानि भारं अपि आनयिष्यति, पाचनतन्त्रस्य आपत्कालम् अपि प्रेरयिष्यति जठरान्त्रस्य आपत्कालाः कानि सन्ति ? भोजनस्य स्वास्थ्यस्य च सन्तुलनं कथं करणीयम्, पाचनतन्त्रस्य आपत्कालस्य परिहारः च कथं भवति?

तीव्र जठरान्त्रशोथः तीव्रः अग्नाशयशोथः च

उत्सवे भोजनस्य स्वादः समृद्धः भवति, भोजनमेजस्य उपरि कच्चानि, शीतलानि, मसालेदाराणि च खाद्यानि, पेयानि च सामान्यानि सन्ति । जिनान पञ्चमजनचिकित्सालये जठरान्त्रविज्ञानविभागस्य निदेशकः शाङ्ग रुइलियनः अवदत् यत् एतत् कारणं यत् अनुचित आहारेन जठरान्त्रस्य असामान्यगतिशीलतां उत्तेजितं भवति, येन उदरवेदना, अतिसारः, उदरेण, वमनं, ज्वरः इत्यादयः भवन्ति। वृद्धाः दुर्बलाः च बालकाः च जठरान्त्रविश्रामस्य अनन्तरं लघुभोजनस्य च अनन्तरं क्रमेण स्वस्थतां प्राप्तुं शक्नुवन्ति, येन मौखिकपुनर्जलीकरणलवणस्य अथवा शिराभिः इन्फ्यूजनस्य उपचारस्य आवश्यकता भवति

तीव्रः अग्नाशयशोथः अपि अस्ति, यः "उदरवेदना" इव दृश्यते, सहजतया च भ्रमितः भवति । शाङ्ग रुलियन् इत्यनेन उक्तं यत् तीव्रः अग्नाशयशोथः मुख्यतया उदरस्य उपरि तीव्रवेदनारूपेण प्रकटितः भवति, परन्तु वेदना स्थास्यति, पृष्ठभागं यावत् विकिरणं कर्तुं शक्नोति, तस्य आक्रमणानि अधिकतया अतिभोजने, बहु तले, मांसम् इत्यादीनि खादने च भवन्ति .स्निग्धभोजनं बहुपानं च प्रतीक्ष्य। "यतो हि अतिभोजनं, उच्चवसायुक्तं भोजनं, मद्यपानं च पाचनरसस्य, अग्नाशयस्य रसस्य, बहुमात्रायां स्रावं कर्तुं शक्नोति । अग्नाशयस्य रसस्य अन्तः विद्यमानाः विविधाः पाचन एन्जाइमाः अग्नाशयस्य स्वयमेव पचन्ति । गम्भीरेषु सति तस्य कारणेन अग्नाशयस्य क्षयरोगः अपि भवितुम् अर्हति, यत् प्राणघातकं भवति” इति ।