समाचारं

परमाणुशस्त्राणां छायायां मध्यपूर्वे संघर्षः : इजरायल् इरान् च, दैवस्य शूलं कः धारयति ?

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वस्य प्राचीनजटिलभूमिषु परमाणुशस्त्राणां छाया शान्ततया प्रसृता, पूर्वमेव तनावग्रस्तं भूराजनीतिकस्थितिं अधिकं खतरनाकं धारं प्रति धकेलति अधुना इजरायल्-देशे ९० परमाणुशिरः सन्ति इति वार्ता पुनः वैश्विकं ध्यानं आकर्षितवती, यदा तु इरान्-देशः द्वितीयविश्वयुद्धानन्तरं प्रथमः देशः इति गण्यते यः परमाणु-कार्यक्रमस्य अस्पष्टतायाः कारणात् परमाणु-आक्रमणस्य सामनां कृतवान् किञ्चित्कालं यावत् उपहासः चिन्ता च परस्परं सम्बद्धाः आसन्, परन्तु क्षेत्रीय-वैश्विक-सुरक्षा-सम्बद्धे अस्मिन् क्रीडने तुलने यत्किमपि दाह-टिप्पणं विवर्णं भवति ।

यद्यपि इजरायल् आधिकारिकतया परमाणुशस्त्राणि धारयितुं दीर्घकालं यावत् मौनम् अस्ति तथापि अन्तर्राष्ट्रीयसमुदाये सामान्यसहमतिः अस्ति यत् अस्मिन् लघुदेशे तुल्यकालिकरूपेण सम्पूर्णा परमाणुनिवारकव्यवस्था निर्मितवती अस्ति यद्यपि तस्य परमाणुशस्त्रशस्त्रागारः लघुः अस्ति तथापि कस्यापि सम्भाव्यशत्रुस्य द्विवारं चिन्तनं कर्तुं पर्याप्तम् । इजरायलस्य परमाणुशस्त्रव्यवस्था गभीरं भूमिगतरूपेण निगूढम् अस्ति, सा न केवलं पारम्परिकशस्त्रैः आक्रमणानां प्रभावीरूपेण प्रतिरोधं कर्तुं शक्नोति, अपितु परमाणुप्रहारस्य सम्मुखे अपि किञ्चित् जीवितत्वं निर्वाहयितुं शक्नोति। इयं "सीमितप्रतिकार"-रणनीतिः न केवलं स्वस्य सुरक्षायाः परम-अनुसरणं, अपितु क्षेत्रीयस्थिरतायाः सुकुमारं संतुलनम् अपि अस्ति ।

इजरायल्-देशः सम्यक् जानाति यत् एकः लघुदेशः यस्य सामरिकगहनता नास्ति, तस्य अस्तित्वं तस्य सशक्तं राष्ट्ररक्षाबलं उन्नतप्रौद्योगिकीस्तरं च अस्ति "आयरन डोम्" वायुरक्षाव्यवस्थातः "एरो" इति क्षेपणास्त्रविरोधीप्रणालीपर्यन्तं इजरायल्देशेन अविनाशी वायुरक्षारेखा निर्मितवती अस्ति । भूमिगतसुविधासु सुधारेन चरमपरिस्थितौ प्रतिआक्रमणार्थं अग्निः सुरक्षितः अस्ति ।

इराणस्य परमाणुकार्यक्रमस्य जन्मतः आरभ्य विवादाः शङ्काः च सन्ति । यद्यपि ईरानी-सर्वकारेण बहुवारं तस्य परमाणुकार्यक्रमः केवलं शान्तिप्रयोजनाय एव इति बोधितं तथापि बाह्यजगत् तस्य यथार्थ-अभिप्रायस्य विषये कदापि संशयं न त्यक्तवान् विशेषतः संयुक्तव्यापककार्ययोजनातः अमेरिकादेशः निवृत्तः अभवत् ततः परं इरान्-देशे अन्तर्राष्ट्रीयदबावस्य तीव्रवृद्धिः अभवत्, तस्य परमाणुकार्यक्रमस्य विकासमार्गः च अधिकं भ्रान्तिकः अभवत्

इरान्-देशस्य कृते बाह्य-धमकीनां विरुद्धं युद्धं कर्तुं क्षेत्रीय-वाणीं प्राप्तुं च प्रयत्नार्थं परमाणु-क्षमता तस्य अन्तिमः ट्रम्प-कार्डः भवितुम् अर्हति । परन्तु एकदा परमाणुसीमा अतिक्रान्तं जातं चेत् न केवलं मध्यपूर्वे शक्तिसंरचनायाः पूर्णतया परिवर्तनं भविष्यति, अपितु वैश्विकपरमाणुशस्त्रदौडं परमाणुप्रसारस्य च जोखिमं च प्रेरयितुं शक्नोति। अतः इरान्-देशस्य परमाणुविषये यत् किमपि पदं भवति तत् सर्वं सावधानीपूर्वकं विचारयितुं आवश्यकं यत् स्वं विनाशस्य अगाधं न धकेलितुं शक्नोति।

इजरायल-इरान्-देशयोः परमाणुविषयः द्विपक्षीयसम्बन्धानां व्याप्तेः परं बहुकालात् परं गतः, वैश्विकसुरक्षां स्थिरतां च प्रभावितं कुर्वन् प्रमुखः विषयः अभवत् परमाणुशस्त्राणां प्रयोगस्य प्रयोजनं न कृत्वा विनाशकारी परिणामः भविष्यति । न केवलं असंख्यजीवनानां सम्पत्तिनां च नाशं करिष्यति, अपितु विद्यमानं अन्तर्राष्ट्रीयव्यवस्थां संतुलनं च पूर्णतया बाधयिष्यति ।

अतः अन्तर्राष्ट्रीयसमुदायेन अस्य संकटस्य समाधानार्थं महत् महत्त्वं दातव्यं, सक्रियरूपेण च भागं ग्रहीतव्यम् । मानवसमाजस्य शान्तिसमृद्धिः प्रति गन्तुं एकमात्रः उपायः कूटनीतिकसञ्चारं सुदृढं कृत्वा, परस्परविश्वासं वर्धयितुं, परमाणुनिरस्त्रीकरणं परमाणु-अप्रसारं च प्रवर्धयितुं, संयुक्तरूपेण परमाणुनिर्मुक्तविश्वस्य निर्माणं च अस्ति अस्मिन् क्रमे सर्वैः देशैः स्वस्य यथायोग्यं दायित्वं स्कन्धे धारयितव्यं, संकटानाम् समाधानं प्रज्ञासाहसेन च करणीयम्, मानवजातेः साधारणभविष्यस्य रक्षणं च कर्तव्यम् |.