समाचारं

"याकुजा ८ गैडेन्: हवाई-देशस्य समुद्री-डाकुः" इत्यस्य निर्माता: "याकुजा" तः "पायरेट्" सेवानिवृत्तिजीवनं यावत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं सेगा याकुजा स्टूडियो इत्यनेन स्वस्य नूतनस्य कार्यस्य "याकुजा: पाइरेट्स् आफ् हवाई" इत्यस्य प्रचारात्मकं विडियो प्रकाशितम् । अयं क्रीडा "याकुजा ८" इत्यस्य समयरेखां निरन्तरं करिष्यति, यत्र खिलाडयः पुरातनः मित्रः गोरो मजिमा नायकः अस्ति, हवाईद्वीपानां मध्ये साहसिककार्यं कर्तुं समुद्रीडाकूजहाजं चालयति

टीजीएस टोक्यो गेम शो इत्यस्मिन् माजिमा गोरो इत्यस्य एकैकं जीवनाकारस्य प्रतिमायाः, विशालस्य समुद्रीडाकूजहाजस्य च अतिरिक्तं सेगा क्रीडकानां कृते एकं प्रदर्शनमपि आनयत्

अस्य प्रदर्शनस्य मञ्चः हवाई-देशस्य होनोलुलु-नगरे स्थापितः अस्ति, खिलाडयः गुप्ततत्त्वैः पूर्णं नगरस्य मानचित्रं अन्वेष्टुं शक्नुवन्ति, अथवा कराओके, गो-कार्ट्, टेकआउट्-वितरणम् इत्यादीनां क्लासिक-लघु-खेलानां प्रयोगं कर्तुं शक्नुवन्ति तथापि, व्यक्तिगतरूपेण, अहं त्यक्तवान् २०-निमेषात्मकः परीक्षणः यत् मम मनसि सर्वाधिकं प्रभावितं कृतवान् तत् अधिकं स्फूर्तिदायकं एक्शन-डिजाइनम् आसीत् ।

अयं क्रीडा "याकुजा 8" इत्यस्य सुस्वागतं वारं-आधारितं गेमप्लें न निरन्तरं करोति, परन्तु "याकुजा 7 गैडेन्: द नेमलेस ड्रैगन" इत्यस्य समीपे स्थितं वास्तविकसमय-क्रिया-प्रणालीं चयनं करोति, तथा च मूल-काजुमा किर्यु इव "याकुजा" इति " "८ गैडेन्" इत्यस्मिन् गोरो मजिमा इत्यस्य अपि युद्धशैल्याः द्वौ भिन्नौ स्तः ।

पूर्वनिर्धारित "पागलकुक्कुर" अवस्थायां मजिमा तया लघुखड्गेन सह युद्धं करिष्यति यया खिलाडयः परिचिताः सन्ति "पायरेट्"शैल्यां परिवर्तनानन्तरं माजिमा इत्यस्य शस्त्राणि अपि द्विगुणितखड्गेषु परिवर्तितानि भविष्यन्ति । सामान्यतया द्वयोः युद्धशैल्याः परिचालनतर्कस्य बहु अन्तरं नास्ति, केवलं "रबिड् डॉग्" अधिकं सन्तुलितं भवति, यदा तु "पायरेट्" इत्यनेन वहिताः मस्कट्, दीर्घचाबुकानि इत्यादीनि कौशलानि दूरस्थशत्रुभिः सह व्यवहाराय अधिकं उपयुक्तानि सन्ति , ते च स्वतः सार्थकाः न सन्ति।

आश्चर्यवत्, अस्मिन् क्रीडने माजिमा इत्यस्य आक्रमणवेगः "याकुजा ७ गैडेन्" इत्यस्मिन् किर्यु इत्यस्मात् बहु द्रुततरः अस्ति

अपरपक्षे, क्रीडा "क्लोन्-तकनीकी" इत्यादिकं किञ्चित् "विज्ञान-कथा-अनुभूतिम्" एकं शक्तिशालीं विस्फोटक-कौशलं रूपेण क्रियायां योजयति, तथा च प्रदर्शनं अतीव उदारम् अस्ति एषा "एक-क्लिक्-उद्घाटनं" संचालन-विधिः किञ्चित्पर्यन्तं महत्त्वपूर्णं भवति, किञ्चित्पर्यन्तं जटिलसञ्चालनैः आनयितस्य वर्धमानस्य सीमायाः सन्तुलनं करोति ।

इदं प्रतीयते यत् "याकुजा 8 गैडेन्" इत्यस्य युद्धव्यवस्था एतादृशीम् विकासात्मकां दिशां दर्शयति: नायकस्य चालनानां सुदृढीकरणेन कार्यस्य जटिलता वर्धते, परन्तु शक्तिशालिनः विस्फोटकौशलस्य योजनेन कार्यस्य कठिनता न्यूनीभवति तथा च सह खिलाडयः अतिरिक्तं अनुकूलतां प्राप्नोति भिन्न-भिन्न प्राधान्यानि, पार्श्वतः युद्धस्य रोमाञ्चं अपि वर्धयति । ये खिलाडयः गोरो मजिमा इत्यस्य "sci-fi" चालनानि प्रयतितुं इच्छन्ति, तेषां कृते एषः क्रीडा निश्चितरूपेण प्रतीक्षितुम् अर्हति ।

परीक्षणस्य अनन्तरं वयं श्रृङ्खलानिर्माता horii ryosuke इत्यस्य साक्षात्कारं कृतवन्तः horii "yakuza 2" इत्यस्मात् आरभ्य श्रृङ्खलायाः विकासे संलग्नः अस्ति तथा च "yakuza 7 gaiden" इत्यस्य निर्माता अस्ति अस्य परीक्षणस्य सामग्रीयाः आधारेण निर्मातुः उत्तरस्य च , वयं "याकुजा ८ गैडेन्" इत्यस्य सामान्यरूपं अवलोकयितुं शक्नुमः ।

योकोयामा मसायोशी (वामभागे), याकुजा स्टूडियो प्रमुखः, 1999 ।

र्योसुके होरी (मध्यम्) "याकुजा ८" निर्माता हिरोयुकी साकामोटो (दक्षिणे) च टीजीएस सेगा बूथ् इत्यत्र समूहचित्रं गृह्णन्ति

पठनसुलभतायै सम्पादितं सम्पादितं च साक्षात्कारस्य विषयवस्तु निम्नलिखितम् अस्ति ।

प्रश्नः- "याकुजा ८ गैडेन्" इत्यस्य नायकत्वेन गोरो मजिमा इत्यस्य चयनं किमर्थं कृतम्? क्रीडायाः सेटिंग्स् इत्यस्मात् न्याय्यं चेत् सः काजुमा किर्यु इत्यस्मात् अपि वृद्धः अस्ति, यः पूर्वमेव ६० वर्षीयः अस्ति, परन्तु क्रीडायां तस्य गतिः पूर्वापेक्षया अधिकं लचीलः अस्ति ।

होरीः : १.मम अपि एतत् अतीव अविश्वसनीयं दृश्यते, परन्तु यतः सः वृद्धः भवति, अतः वयं तस्य गतिं मन्दं करिष्यामः, क्रीडकानां कृते क्रीडनं निश्चितरूपेण नीरसं भविष्यति, वयं च स्वयमेव नीरसं पश्यामः

अतः यद्यपि एकः व्यक्तिः इति नाम्ना सः ६० वर्षीयः अस्ति तथापि वयम् आशास्महे यत् तस्य गतिः तस्य उल्लासकाले इव भविष्यति, तथा च यथा यथा क्रीडा प्रगच्छति तथा तथा तस्य गतिः बलं च बलिष्ठाः बलिष्ठाः च भविष्यन्ति |.

प्रश्नः- "याकुजा ८ गैडेन्" इत्यस्य विषयः अस्मिन् समये समुद्री-डाकुः इति, यः "याकुजा"-श्रृङ्खलायां तुल्यकालिकः नूतनः विषयः अस्ति यत् भवान् समुद्री-डाकुः किमर्थम् अस्य विषयस्य रूपेण चयनं कृतवान्? किं निर्मातारः मन्यन्ते यत् मजिमायां केचन तत्त्वानि सन्ति ये समुद्री-डाकू-विषये उपयुक्ताः सन्ति?

होरीः : १.अस्माकं मूल अभिप्रायः आसीत् यत् "याकुजा ८" इत्यस्य कथायाः समाप्तेः अनन्तरं किं घटितं तस्य चित्रणं कर्तुं समुद्रीडाकूनां वा माजिमा इत्यस्य वा नायकत्वेन उपयोगः न करणीयः । "याकुजा ८" इत्यस्य अन्ते क्रीडा परमाणु-परमाणु-अपशिष्ट-विषयेषु वदति, तदनन्तरं तथ्यं अस्माभिः स्पष्टतया व्याख्यातव्यम् । कथां स्पष्टतया व्याख्यातुं एव वयं मजिमायाः भूमिका अधिका उपयुक्ता इति मन्यामहे, अतः वयं तं नायकं चिनोमः ।

तस्मिन् एव काले वयं माजिमायाः चरित्रं अधिकं रोचकं कर्तुम् इच्छन्तः आसन्, अतः वयं समुद्री-डाकू-तत्त्वानां परिचयं कृत्वा जैविकरूपेण द्वयोः संयोजनं कृतवन्तः । तदतिरिक्तं अस्माकं विकासदलः निरन्तरं नूतनान् विचारान् सृजनशीलतां च कल्पयति, अतः इदानीं भवतः सम्मुखे कार्यं प्रस्तुतं करोति।

प्रश्नः- युद्धव्यवस्थायाः विषये कृपया द्वयोः युद्धशैल्याः डिजाइनसंकल्पनाः साझां कर्तुं शक्नुवन्ति वा? "याकुजा 7" तथा "याकुजा 7 गैडेन्" इत्यस्मात् आरभ्य श्रृङ्खलायाः युद्धशैली क्रमेण अधिका "sci-fi" अभवत्, अस्मिन् समये च इदं अधिकं "sci-fi" इति दृश्यते ?

होरीः : १.अस्मिन् समये युद्धव्यवस्था "रबिड् डॉग्" "पाइरेट्" इति द्वयोः प्रकारयोः विभक्तम् अस्ति । उन्मत्तकुक्कुरभागस्य कृते वयं प्रतिबिम्बयितुम् इच्छामः यत् मजिमा कीदृशः व्यक्तिः अस्ति, मजिमा इत्यस्य आकर्षणं सर्वे ज्ञातुम् इच्छामः, तत्सहकालं च मजिमा इत्यस्य संचालनस्य स्फूर्तिदायकं रोमाञ्चकारीं च भावम् अनुभवितुं इच्छामः, यत् अस्य क्रीडायाः मुख्यविक्रयबिन्दुः अपि अस्ति .

अन्यः समुद्री-डाकूशैली यः मुख्यतया दर्शयति यत् कथं भिन्न-भिन्न-शस्त्राणां उपयोगेन शत्रु-स्तरस्य उत्तम-आक्रमणं करणीयम् । इति तयोः मुख्यः भेदः । समुद्री-डाकूशैल्याः डिजाइनं कुर्वन् वयं भिन्नम् अनुभवं प्रकाशयितुम् इच्छामः । एतत् भेदं प्रतिबिम्बयितुं चिन्तयित्वा चर्चां कृत्वा निर्माणदलः द्विखड्गशैल्या सह युद्धस्य उपायं कल्पितवान्, ततः समुद्रीडाकूशैल्याः विकासं कृतवान्

यथा यत् अद्यतनकार्यं सर्वेभ्यः "sci-fi" मार्गं प्रति गतं इति भावः, तस्य अर्थः न भवति यत् सम्पूर्णा "याकुजा" श्रृङ्खला एतां दिशं गृह्णीयात्, अपितु वयं तदनुसारं सामग्रीं विकसयिष्यामः इति प्रत्येकस्य ग्रन्थस्य नायकस्य आभासः . यथा, कासुगा इचिबन् तुल्यकालिकः सूर्य्यमयः आशावादी च पात्रः अस्ति, अतः वयं "याकुजा ८" इत्यस्य युद्धव्यवस्थां निर्मितवन्तः । मजिमायाः चरित्रं उन्मत्तं दृश्यते, अतः वयं तस्य चरित्रस्य आधारेण एतत् क्रीडां कृतवन्तः अस्य अर्थः न भवति यत् भविष्यत्कार्यं सर्वदा एतां शैलीं निर्वाहयिष्यति।

प्रश्नः- पूर्वं "याकुजा 0" इत्यस्य माध्यमेन खिलाडिनां धारणा बहु परिवर्तिता अस्ति।

होरीः : १.मजिमायाः चरित्रं किञ्चित् उन्मत्तं दृश्यते यदि मया वक्तव्यं भवति तर्हि सः एकः पात्रः अस्ति यस्य स्थानीयशिबिरे उपस्थितिः अधिका अस्ति इति अहं मन्ये क्रीडकानां कृते तस्य सहानुभूतिः सुलभा नास्ति। यद्यपि "याकुजा ०" इत्यस्मिन् माजिमा अपि तुल्यकालिकरूपेण उन्मत्तः अस्ति तथापि मुख्यतया "पागलकुक्कुरः" भवितुं पूर्वं कथां चित्रयति, अतः जनान् अधिकं गम्भीरं धारणाम् अयच्छति इति भाति

अस्मिन् पार्श्वकथायां मजिमा स्मृतिभ्रंशं कृत्वा क्रीडकानां किं कर्तव्यं भवति तादृशेन माजिमाना स्मृतिः पुनः प्राप्तुं, यस्य स्मृतिः स्वच्छा भवति तस्य माजिमा सह सहानुभूतिः सुकरं भवितुमर्हति। यथा यथा कथानकं प्रगच्छति तथा तथा माजिमा स्वस्मृतीनां पुनः प्राप्तिः निरन्तरं करोति, अन्ते च सर्वेषां ज्ञातः माजिमा भवति । एतया प्रक्रियायाः माध्यमेन अहं मन्ये क्रीडकाः स्वस्य पुरतः मजिमा इत्यस्य सहानुभूतिम् अधिकतया सहजतया कर्तुं शक्नुवन्ति।

प्रश्नः- "याकुजा ८" इत्यस्मिन् कासुगा इचिबन्-किर्यु काजुमा-योः दृष्ट्या वयं हवाई-देशे बहवः लघु-क्रीडाः अनुभवितवन्तः ये तेषां व्यक्तित्वस्य अनुरूपाः सन्ति । अतः "याकुजा ८ गैडेन्" इत्यस्मिन्, किं खिलाडयः शाखारेखाः लघुक्रीडा च अनुभवितुं अवसरं प्राप्नुवन्ति ये माजिमा इत्यस्य शैल्याः अनुरूपाः सन्ति?

होरीः : १.अवश्यं वयं मजिमा कृते कानिचन लघुक्रीडाः सज्जीकृतवन्तः, डिजाइनं च कृतवन्तः। तदतिरिक्तं अस्मिन् कार्ये खिलाडयः "याकुजा ८" इत्यस्मिन् हवाई-देशस्य सर्वेषु क्षेत्रेषु अपि गन्तुं शक्नुवन्ति, अस्मिन् कार्ये प्रदर्शितानां अधिकांशं लघु-क्रीडाः अपि क्रीडितुं शक्नुवन्ति । सम्प्रति वयं यत् सामग्रीं प्रकाशयामः तस्य अतिरिक्तं भविष्ये किञ्चित् नूतनं लघु-खेल-सामग्री अपि योजयिष्यामः, अतः कृपया अनन्तरं विमोचनानाम् प्रतीक्षां कुर्वन्तु ।

प्रश्नः- "याकुजा" श्रृङ्खला षष्ठपीढीतः प्रणालीं परिवर्तयितुं अनन्तरं युद्धानुभवे केचन परिवर्तनाः अभवन्, केचन पुरातनाः खिलाडयः च असहजतां अनुभवन्ति। नूतन-पीवी-तः न्याय्यं चेत्, अस्मिन् क्रीडने हवाई-संयोजनानां गेमप्ले अपि वर्धिता अस्ति, भविष्ये एतादृशः क्रियाः आक्रमणस्य मुख्यदिशा भविष्यति वा?

होरीः : १.यद्यपि अस्मिन् क्रीडने हवाई-संयोजन-क्रीडा-प्रयोगः अस्ति तथापि अस्माकं मुख्यं उद्देश्यं माजिमा-पात्रस्य अन्येभ्यः पात्रेभ्यः यथा काजुमा-किर्यु-इत्यस्मात् भिन्नं उल्लासस्य भावः भवतु इति अस्ति not mean that "याकुजा" श्रृङ्खलायां प्रत्येकस्मिन् कार्ये समाना सामग्री योजिता भविष्यति।

प्रश्नः- भवान् गतवर्षे एकस्मिन् साक्षात्कारे उक्तवान् यत् "याकुजा ७ गैडेन्" इत्यस्य जन्म अभवत् यतोहि "याकुजा ८" इत्यस्य विकासस्य समये भवता अनुभूतं यत् अधिका कथानकसज्जतायाः आवश्यकता अस्ति। अतः "याकुजा ८ गैडेन्" इति उत्पादः अन्यकार्यस्य विकासस्य समये एव विकसितः अस्ति वा, अथवा आरम्भादेव योजनाकृतः आसीत्? किं च अस्य ग्रन्थस्य कथानकं अग्रिमकार्यस्य मार्गं प्रशस्तं करोति ?

होरीः : १.यदा वयं गतवर्षे "याकुजा ७ गैडेन्" "याकुजा ८" च प्रदर्शितवन्तः तदा अस्माकं पूर्वमेव "याकुजा ८ गैडेन्" इत्यस्य विचारः आसीत् । यद्यपि तस्मिन् समये वयं समुद्री-डाकूविषये निर्णयं न कृतवन्तः तथापि "याकुजा ८" इत्यस्य अनुवर्तनयोजनानि योजयितुं पूर्वमेव निश्चयं कृतवन्तः आसन् । यद्यपि अन्ते समुद्रीडाकूनां विषयः अन्यैः कृतीभिः सह कोऽपि सम्बन्धः नास्ति इति भासते तथा च सहसा प्रादुर्भूतं कार्यम् अस्ति तथापि वस्तुतः विश्वदृष्टिः कथावस्तु च श्रृङ्खलायाः पूर्वं पश्चात् च कृतैः सह निकटतया सम्बद्धा अस्ति

संवाददाता : "याकुजा 7 गैडेन्" इत्यस्मिन् काजुमा किर्युः अन्तरक्रियायै केचन विशेषाः प्रोप्स् दृश्यानि च उपयुज्यते किं "याकुजा 8 गैडेन्" इत्यस्मिन् तदनुरूपाः अन्वेषणविधयः अपि भविष्यन्ति?

होरीः : १.आम्, अस्मिन् क्रीडने अद्वितीयं समुद्री-डाकू-प्रोप्-प्रणालीं उपयुज्यते । मजिमा हुक-लॉक्-इत्यनेन सह अन्यैः विविधैः प्रकारैः प्रोप्स्-दृश्यैः च सह अन्तरक्रियां कर्तुं शक्नोति । युद्धे उपयुज्यमानस्य अतिरिक्तं नित्यं अन्वेषणं कर्तुं शक्यते । तदतिरिक्तं क्रीडकाः निधिपेटिकाः अपि उद्घाटयितुं, शॉर्टकट् उद्घाटयितुं, गृहीतमत्स्यानां उपयोगेन वस्तूनि निर्मातुं वा शक्नुवन्ति । संक्षेपेण वयं बहु रोचकसामग्री सज्जीकृतवन्तः, तावत्पर्यन्तं क्रीडकाः क्रीडाजगत् अन्वेष्टुं शक्नुवन्ति इति आशास्महे।

संवाददाता : "याकुजा 8" तथा "याकुजा 8 गैडेन्" इत्येतयोः द्वयोः अपि हवाई-देशे सेट् अस्ति यत् अस्य क्रीडायाः कृते नक्शे किमपि नूतनं विस्तारं भवति यत् खिलाडिभ्यः किञ्चित् ताजगीं आनेतुं शक्नोति?

होरीः : १.अवश्यं भविष्यति। अस्मिन् क्रीडने खिलाडयः सर्वदा हवाई-देशस्य मानचित्रे न तिष्ठन्ति आनुपातिकरूपेण हवाई-देशात् गच्छन्तः खिलाडयः यत् समयं यापयन्ति तस्य अनुपातः प्रायः २०% तः ३०% यावत् भवति । हवाई-देशस्य अतिरिक्तं रिच-द्वीपः, फ्रेन्जी-लैण्डिस् इत्यादयः भिन्नाः मानचित्राः अपि सन्ति ।

प्रश्नः- भविष्ये अन्यपात्राणि मजिमा इत्यादीनां क्रीडानायकरूपेण पुनरागमनं कर्तुं विचारयिष्यन्ति वा? विशेषतः यतः अस्मिन् समये माजिमा इत्यस्य अपि नूतना शैली प्राप्ता, भविष्ये अन्येषां पात्राणां कृते नूतनानां शैल्याः डिजाइनं कर्तुं विचारयिष्यन्ति वा येन ते पुनः प्रादुर्भवितुं शक्नुवन्ति?

होरीः : १.दुर्भाग्येन अस्मिन् क्षणे एतादृशी योजना नास्ति that best suited the situation, वयं भविष्ये रोचककथानां निर्माणार्थं मार्गदर्शकसिद्धान्तरूपेण अपि एतस्य उपयोगं करिष्यामः। भविष्ये केचन पुरातनपात्राणि पुनरागन्तुं शक्नुवन्ति, परन्तु तत् श्रृङ्खलायाः अनन्तरं योजनायाः उपरि निर्भरं भवति ।

प्रश्नः- अन्ते कृपया होरीमहोदयं चीनीयक्रीडकानां कृते कतिपयानि वचनानि वक्तुं वदन्तु।

होरीः : १.वयं पूर्वं यत् कुर्मः तत् गुण्डा-विषयक-क्रीडा अस्ति, अतः अयं क्रीडा अस्माकं कृते सर्वेषु अर्थेषु नूतनं आव्हानं वर्तते | यथा मया अधुना एव उक्तं, अस्मिन् कार्ये मजिमा-चरित्रस्य प्रतिबिम्बस्य अनुरूपाः कूर्दन-गति-आदयः योजिताः सन्ति, कथा च पूर्वापेक्षया अधिकं रोचकं आकर्षकं च भविष्यति इति आशासे यत् "याकुजा"-श्रृङ्खलायाः पुरातन-क्रीडकाः अस्य कार्यस्य भिन्नं आनन्दं लब्धुं शक्नुवन्ति | भावनाः तथा च तस्मिन् एव काले आशास्महे यत् एतत् कार्यं भविष्ये अस्माकं कृते नूतनां सम्भावनां अन्वेष्टुं शक्नोति।

तदतिरिक्तं अस्माभिः एतावता प्रकाशिता सूचना सर्वा नास्ति, विमोचनात् पूर्वं वयं काश्चन नूतनाः सूचनाः चरणबद्धरूपेण विमोचयिष्यामः, मम अपि केचन अतीव रोचकाः विषयाः निगूढाः सन्ति अहं तान् एकस्मिन् दिने सर्वेभ्यः उपलभ्यन्ते इति प्रतीक्षामि .कृपया अस्य क्रीडायाः विमोचनं प्रतीक्षां कुर्वन्तु!